share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada III 8

Sadāya Sukhiyā Rahevānu

Samvat 1883nā Bhādarvā vadi 9 Navmīne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā ugamṇe dvār oraḍānī osarīe ḍholiyā upar gādītakiyā nankhāvīne virājmān hatā ane sarva shvet vastra dhāraṇ karyā hatā ne kanṭhne viṣhe mogarānā puṣhpanā hār virājmān hatā ne pāghne viṣhe mogarānā puṣhpanā torā virājmān hatā ne potānā mukhārvindnī āgaḷ muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāje muni-manḍaḷne prashna pūchhyo je, “Bhagwānno bhakta hoy tene evo kayo upāy chhe je, jeṇe karīne sadā sukhī rahevāy?” Pachhī moṭā moṭā sādhu hatā teṇe jevu jene samajāyu tevo teṇe uttar karyo. Pachhī Shrījī Mahārāj bolyā je, “Eno uttar to em chhe je, je Bhagwānnā bhaktane ek to draḍh vairāgya hoy, ane bījo atishay draḍh swadharma hoy, ane jeṇe e be sādhane karīne sarve indriyone jītīne potāne vash karyā hoy;20 ane jene Bhagwān ne Bhagwānnā bhaktane viṣhe atishay prīti hoy; ane jene Bhagwān ne Bhagwānnā bhaktane viṣhe atishay mitrabhāv vartato hoy; ane je koī divas Bhagwān ke Bhagwānnā bhakta thakī udās thāy nahī; ane je Bhagwān ne Bhagwānnā bhaktane sange ja rājī rahe paṇ koī vimukh jīvnī sobat game nahī; evā je haribhaktanā lakṣhaṇ hoy te ā lokne viṣhe tathā parlokne viṣhe sadāy sukhiyo rahe chhe. Ane vairāgya ne swadharma teṇe karīne jeṇe potānā indriyone vash na karyā hoy to te Bhagwān tathā Bhagwānnā bhaktane sange rahyo thako paṇ dukhiyo rahe chhe. Shā māṭe je, jeṇe potānā indriyo na jītyā hoy tene koī ṭhekāṇe sukh thāy nahī ane Bhagwānnī bhakti karato hoy to paṇ jyāre indriyo viṣhaymā taṇāī jāy tyāre te haribhaktanā hṛudaymā ati dukh thāy chhe. Māṭe sarva potānā indriyone jītīne vash kare te ja sadā sukhiyo rahe chhe. Ane jeṇe sarva indriyone jītīne vash karyā hoy tene ja vairāgyavān ne dharmavāḷo jāṇavo; paṇ jenā indriyo vash na thayā hoy tene vairāgyavān ne dharmavāḷo na jāṇavo. Ane je vairāgyavān ne dharmavāḷo hoy tene to sarva indriyo niyammā hoy ane te sadāy sukhiyo hoy.”

Pachhī Muktānand Swāmīe pūchhyu je, “He Mahārāj! Bhagwānno bhakta hoy tene Bhagwānnī bhaktimā kayu atishay moṭu vighna chhe?” Pachhī Shrījī Mahārāj bolyā je, “Bhagwānnā bhaktane e ja moṭu vighna chhe je, je potāmā doṣh hoy tene dekhe nahī ane Bhagwān ne Bhagwānnā bhakta thakī jenu man nokhu paḍī jāy ane te Bhagwānnā bhakta thakī jene beparavāī thaī javāy, e ja ene atishay moṭu vighna chhe.

॥ Iti Vachanamrutam ॥ 8 ॥ 231 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

20. Ā mukhya sādhan chhe.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase