share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Vartal 17

Gnānī Jitendriya Chhe

Samvat 1882nā Poṣh vadi Amāsne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Vartāl madhye Shrī Lakṣhmīnārāyaṇne sanmukh havelī upar gādītakiyā nankhāvīne virājmān hatā ane sarve shvet vastra dhāraṇ karyā hatā ane potānā mukhārvindnī āgaḷ sarve sādhu tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāje prashna pūchhyo je, “Panch gnān-indriyo ne panch karma-indriyo chhe te pot-potānā viṣhayne yathārth jāṇe chhe. Te gnānī tathā agnānīne indriyo dvāre ek-sarakho vyavahār chhe, paṇ gnānī hoy tenā indriyo agnānī thakī bījī rīte nathī vartatā. Māṭe gnānīne jitendriya kahyā chhe te kevī rīte jāṇavā? E prashna chhe.” Pachhī Muktānand Swāmīe kahyu je, “Nirvikalp samādhi thāy tyāre jitendriya thāy em jaṇāy chhe.” Pachhī Shrījī Mahārāj bolyā je, “Nirvikalp samādhivāḷāne paṇ panch-viṣhay grahaṇ karavā te to saunī peṭhe indriyo dvārā ja grahaṇ thāy chhe; māṭe jitendriyapaṇu kem chhe?” Pachhī bahu rīte karīne Muktānand Swāmīe uttar karyo paṇ samādhān thayu nahī. Pachhī Shrījī Mahārāje kahyu je, “Eno uttar to em chhe je, shabdādik je panch-viṣhay chhe temā je doṣh rahyā chhe tene jāṇe ane Bhagwānnī je mūrti chhe temā je kalyāṇkārī guṇ chhe tene paṇ jāṇe. Ane māyik je panch-viṣhay tene bhogavave karīne jīvne naraknā kunḍnī prāpti thāy chhe ne mahādukh bhogavavā paḍe chhe tene paṇ jāṇe. Ane em jāṇe tyāre ene panch-viṣhayno atishay abhāv āve chhe ne ene viṣhe vairbuddhi thāy chhe. Pachhī je sāthe jene vair thayu tene, tene viṣhe koī rīte prīti thāy ja nahī. Em samajīne jyāre panch-viṣhayno manmāthī jene atishay abhāv thaī jāy te jitendriya puruṣh kahevāy. Pachhī Bhagwānnī shravaṇ-kīrtanādik bhaktie karīne potānu jīvitavya pūru kare paṇ vimukh jīvnī peṭhe panch-viṣhaymā āsakta thāy nahī. Evo hoy te jitendriya kahevāy.”

Pachhī Shrījī Mahārāje bījo prashna pūchhyo je, “Ek tyāgī sant chhe te to kevaḷ nivṛutti-mārgvāḷā chhe ane te em jāṇe chhe je, ‘Ame ātmā chhīe,’ paṇ dehne potānu rūp mānatā nathī ne tenā dehnī rīti to jaḍ ne unmattanā jevī hoy; ane te puruṣhne jāti, varṇa, āshram tenu abhimān hoy nahī; ne khāvu, pīvu, ūṭhavu, besavu te sarve ghelānā jevu hoy, paṇ lokmā bhaḷatu āve tevu na hoy. Ne evo je tyāgī hoy tene koīno sang paṇ rahe nahī; jem vannu mṛugalu hoy tenī peṭhe unmatta thako ekalo farato rahe ne ene koī rītnu bandhan paṇ thāy nahī. Ane bījā tyāgī sant chhe te to nivṛutti-mārgvāḷā chhe to paṇ pravṛutti-mārgmā varte chhe ane je pravṛuttine yoge karīne kām, krodh, lobh, moh, mad, matsar, āshā, tṛuṣhṇā ityādik doṣh hṛudayne viṣhe pravarte tevī kriyāne viṣhe pravarte chhe, tyāre koīk jātno antarmā vikār paṇ thaī āve chhe. Māṭe e tyāgīne e pravṛutti-mārgmā rahevu ghaṭe ke na ghaṭe? Ane vaḷī e pravṛutti-mārgmā rahetā thakā kevī rīte nirvikār rahevāy? Ane tame kahesho je, ‘Jo Parameshvarnī āgnāe karīne e pravṛutti-mārgmā rahe to bandhan na thāy.’ E upar e āshankā chhe je, ‘Parameshvarnī āgnāe karīne bhāngya pīe to shu gānḍo na thāy? Jarūr gānḍo thāy.’ Māṭe e tyāgī kevī rīte pravṛutti-mārgmā rahe to bandhan na thāy? E prashna chhe.” Pachhī Nityānand Swāmīe ne Shukmunie enu samādhān karavā mānḍyu paṇ yathārth uttar thayo nahī. Pachhī Shrījī Mahārāj bolyā je, “Je kevaḷ nivṛutti-dharmavāḷā tyāgī chhe ne unmattanī peṭhe varte chhe te to kevaḷ ātmaniṣhṭhāvāḷā jāṇavā. Ane vaḷī je nivṛutti-dharmavāḷā tyāgī Bhagwānnī bhaktie yukta chhe, tene to Parameshvare kahyā evā je niyam tene viṣhe rahīne Bhagwān ne Bhagwānnā bhakta sambandhī je pravṛutti-mārg tene viṣhe sāvadhān thaīne joḍāvu. Ane e je Bhagwān ne Bhagwānnā bhaktane arthe pravṛutti-mārgmā joḍāvu enu nām ja bhakti chhe. Ane evī pravṛuttivāḷā je tyāgī chhe tenī barobar nivṛutti-mārgvāḷo je kevaḷ ātmaniṣhṭh tyāgī te thaī shakato nathī. Shā māṭe je, ā to tyāgī chhe ne nivṛutti-mārgvāḷā chhe to paṇ Bhagwān ne Bhagwānnā bhaktanī sevāne arthe pravṛuttimā pravarte chhe. Ane e je Bhagwānnā bhakta tyāgī tene to Parameshvarnā niyammā rahīne pravṛutti-mārgne viṣhe rahevu, paṇ Parameshvarnā niyamthī adhik paṇ vartavu nahī ne nyūn paṇ rahevu nahī; ane kām, krodh, lobh, moh, āshā, tṛuṣhṇā, svād e ādik je vikār teno tyāg karīne54 Bhagwān ne Bhagwānnā bhaktanī sevāne arthe pravṛutti-mārgne viṣhe vartavu, to ene koī jātnu bandhan thāy nahī. Ane kevaḷ ātmaniṣhṭhāvāḷo je tyāgī te karatā to ā tyāgī atishay shreṣhṭh chhe ne Bhagwānnī kṛupānu pātra chhe.”

॥ Iti Vachanamrutam ॥ 17 ॥ 217 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

54. Kām-krodhādi vikārnī pravṛutti dehe karīne na thavā devī, e doṣhone viṣhe shatrubhāv rākhī tene ṭāḷavā prayatna karavo ane deh-antahkaraṇthī judā ātmārūpe mānavu.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase