share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Vartal 9

Bhagwānnu Nirguṇ Sukh Kem Jaṇāy? Tenu

Samvat 1882nā Poṣh sudi 8 Aṣhṭamīne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Vartāl madhye Shrī Lakṣhmīnārāyaṇnā Mandirnī āgaḷ manch upar gādītakiyā bichhavāvīne virājmān hatā ane sarve shvet vastra dhāraṇ karyā hatā ane potānā mukhārvindnī āgaḷ Muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāje Muni-manḍaḷ samasta pratye prashna pūchhyo je, “Rājasī, tāmasī ne sāttvikī e traṇ prakārnu je māyik sukh te jem traṇ avasthāne viṣhe jaṇāy chhe, tem nirguṇ evu je Bhagwān sambandhī sukh te38 kem jaṇāy chhe?” Pachhī e prashnano uttar Muni-manḍaḷ samasta maḷīne karavā mānḍyo paṇ enu samādhān thayu nahī. Pachhī Shrījī Mahārāj bolyā je, “Pṛuthvī ādik chār bhūt vinā ekalo ja ākāsh hoy ane jeṭalā ākāshne viṣhe tārā chhe teṭalā chandramā hoy ne teno jevo prakāsh thāy tevo chidākāshno39 prakāsh chhe. Ane te chidākāshne madhye sadāy Bhagwānnī mūrti virājmān chhe. Te mūrtine viṣhe jyāre samādhi thāy tyāre ek kṣhaṇmātra Bhagwānnā swarūpmā sthiti thaī hoy, te bhajannā karanārāne em jaṇāy je, ‘Hajāro varṣh paryant me samādhine viṣhe sukh bhogavyu.’ Evī rīte Bhagwānnā swarūp sambandhī je nirguṇ sukh te jaṇāy chhe. Ane je māyik sukh chhe te bahukāḷ bhogavyu hoy to paṇ ante kṣhaṇ jevu jaṇāy chhe. Māṭe Bhagwānnā swarūp sambandhī je nirguṇ sukh chhe te akhanḍ, avināshī chhe; ne je māyik sukh chhe te nāshvant chhe.”

॥ Iti Vachanamrutam ॥ 9 ॥ 209 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

38. Bhagwānnā bhaktane traṇ avasthāmā.

39. Akṣhardhāmno.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase