share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada II 53

Potāno Avaguṇ Na Sūze E Ja Moh, Tenu

Samvat 1880nā Vaishākh sudi 5 Panchamīne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā potāne utāre gādītakiyā bichhavāvīne virājmān hatā ne sarva shvet vastra dhāraṇ karyā hatā ne potānā mukhārvindnī āgaḷ Muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāj bolyā je, “Shāstrane viṣhe je moh kahyo chhe te mohnu e rūp chhe je, jyāre hṛudayne viṣhe moh vyāpe tyāre e jīvne potāno avaguṇ to sūze ja nahī. Māṭe potāno avaguṇ na sūze e ja mohnu rūp chhe. Ane vaḷī jīvmātrane potānā ḍahāpaṇnu atishay mān hoy, paṇ em vichāre nahī je, ‘Mane mārā jīvnī khabar nathī je, ā sharīrmā jīv rahyo chhe te kāḷo chhe ke goro chhe? Ke lāmbo chhe ke ṭūko chhe?’ Enī kāī khabar nathī to paṇ Moṭā-Puruṣh hoy athavā Bhagwān hoy tene viṣhe paṇ khoṭya kāḍhe ane em samaje je, ‘Ā Moṭā-Puruṣh chhe athavā Bhagwān chhe paṇ āṭalu ṭhīk karatā nathī.’ Em khoṭya kāḍhe chhe, paṇ e mūrakho em nathī jāṇato je, ‘E Bhagwān to anant koṭi brahmānḍne viṣhe rahyā evā je jīv ne īshvar tene jem hatheḷīmā jaḷnu ṭīpu hoy ne tene dekhe tem dekhe chhe. Ane anant koṭi brahmānḍnā ādhār chhe ne Lakṣhmīnā pati chhe ane anant koṭi brahmānḍnā kartā-hartā chhe; ane Sheṣh, Shāradā ne Brahmādik dev te paṇ jenā mahimānā pārne pāmatā nathī ane nigam paṇ jenā mahimāne ‘Neti neti’125 kahe chhe. Māṭe evā je Parameshvar tenā charitrane viṣhe ne te Bhagwānnī je samajaṇ tene viṣhe je doṣh dekhe chhe tene vimukh ne adharmī jāṇavo ane sarve mūrkhno rājā jāṇavo. Ane Bhagwān ne Bhagwānnā bhakta tenī to alaukik samajaṇ hoy, tene dehābhimānī jīv kyāthī samajī shake? Māṭe potānī mūrkhāīe karīne Bhagwān ne Bhagwānnā je bhakta teno avaguṇ laīne vimukh thaī jāy chhe. Ane e Bhagwānnā kharekharā bhakta je satpuruṣh hoy te to alaukik draṣhṭie yukta vartyā kare chhe.”

॥ Iti Vachanamrutam ॥ 53 ॥ 186 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

125. Bṛuhadāraṇyakopaniṣhad: 2/3/6.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase