share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada II 50

Rahasyanu, Jagatnā Lochānu

Samvat 1880nā Chaitra vadi 2 Dvitīyāne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā Shrī Vāsudev Nārāyaṇnā mandirnī āgaḷ āthamṇe dvār meḍīnī osarī upar rātrine viṣhe virājmān hatā ne sarva shvet vastra dhāraṇ karyā hatā ne potānā mukhārvindnī āgaḷ Muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāj bolyā je, “Āj to amāru je rahasya chhe te tamane sarvene amārā jāṇīne kahīe chhīe je, jem nadīo samudrane viṣhe līn thāy chhe, ane jem satī ne patang te agnine viṣhe baḷī jāy chhe, ane jem shūro raṇne viṣhe ṭuk-ṭuk thaī jāy chhe, tem ekras paripūrṇa evu je brahmaswarūp tene viṣhe ame amārā ātmāne līn karī rākhyo chhe.123 Ane te tejomay evu je Akṣharbrahma, tene viṣhe mūrtimān evā te Puruṣhottam Bhagwān ne te Bhagwānnā je bhakta te sangāthe akhanḍ prīti joḍī rākhī chhe ane te vinā koī padārthmā prīti nathī, evu amāre akhanḍ varte chhe. Ane uparthī to ame atishay tyāgno fūfavāḍo jaṇāvatā nathī paṇ jyāre ame amārā antar sāmu joīne bījā haribhaktanā antar sāmu joīe chhīe tyāre moṭā moṭā Paramhansa tathā moṭī moṭī sānkhyayogī bāīo e sarvene kāīke jagatnī korno locho jaṇāy, paṇ amārā antarne viṣhe to kyārey swapnamā paṇ jagatnī korno ghāṭ thato nathī. Ane Bhagwān ne Bhagwānnā bhaktanī bhaktimāthī amane pāḍavāne arthe koī samarth nathī, em jaṇāy chhe. Ane je divas Bhagwānnī prāpti nahotī thaī te divas paṇ Bhagwānnī shakti je kāḷ te paṇ ā jīvno nāsh karī shakyo nathī, ane karma paṇ nāsh karī shakyā nathī, ane māyā paṇ potāne viṣhe līn karī shakī nathī, ane have to Bhagwān maḷyā chhe māṭe kāḷ, karma, māyāno sho bhār chhe? Em jāṇīne evī himmat bāndhī chhe je, ‘Have to Bhagwān ne Bhagwānnā bhakta vinā koīne viṣhe prīti rākhavī nathī.’ Ane je amārī sobat rākhashe tenā hṛudaymā paṇ koī jātno locho rahevā devo nathī. Shā māṭe je, jene mārā jevo antarno draḍhāv hoy te sāthe ja amāre bane chhe. Ane jenā hṛudaymā jagatnā sukhnī vāsanā hoy te sangāthe to ame het karīe to paṇ thāy nahī. Māṭe je nirvāsanik Bhagwānnā bhakta hoy te ja amane vahālā chhe. E amārā antarnu rahasya te kahyu.” Evī rīte Shrījī Mahārāje potānā bhaktajannī shikṣhāne arthe vārtā karī.

॥ Iti Vachanamrutam ॥ 50 ॥ 183 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

123. Shrījī Mahārāje Akṣharbrahma sāthe ā prakāre potānā ātmāne līn karī dīdho chhe, te anya jīvo, īshvaro tathā muktothī Akṣharbrahma par adhik prem ane ekatānu sūchak chhe. Akṣharbrahma Guṇātītānand Swāmīnā ghaṇā jīvan prasangomā temanī sāthenī ā prakārnī ekatā Shrījī Mahārāje dākhavī chhe.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase