share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada I 17

Satsangmā Kusangnu, Moḷī Vāt Na Karyānu

Samvat 1876nā Māgshar vadi 5 Pānchamne divas Shrījī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā āthamṇe bāraṇe oraḍo chhe temā kathā76 vanchāvatā hatā, ane dhoḷo khes paheryo hato tathā dhoḷī chādar oḍhī hatī tathā dhoḷī pāgh bāndhī hatī ane pīḷā puṣhpanī māḷā paherī hatī ane pīḷā puṣhpano toro pāghne viṣhe khosyo hato ane ati prasanna thakā virājmān hatā.

Te samayane viṣhe Muktānand Swāmī tathā Gopāḷānand Swāmī ādik sādhune teḍāvyā ane Shrījī Mahārāj te sarve pratye bolyā je, “Āpaṇā satsangmā thoḍok kusangno bhāg rahyo jāy chhe te āj kāḍhavo chhe ane ā prakaraṇ evu chalāvavu chhe je, sarva Paramhansa tathā sānkhyayogī77 tathā karmayogī78 sarva satsangīmā pravarte. Te satsangmā kusang te shu chhe? To je vātnā karanārā himmatya vinānī vāt kare chhe te satsangmā kusang chhe. Te kevī rīte vāt kare chhe? To em kahe chhe je, ‘Bhagwānnu je vachan tene yathārth koṇ pāḷī shake chhe? Ane vartamān-dharma79 paṇ yathārth koṇ pāḷī shake chhe? Māṭe jeṭalu paḷe teṭalu pāḷīe, ane Bhagwān to adham-uddhāraṇ chhe te kalyāṇ karashe;’ ane vaḷī em vāt kare chhe je, ‘Bhagwānnu swarūp je hṛudayamā dhāravu te kāī āpaṇu dhāryu dharātu nathī, e to Bhagwān jene dayā karīne dharāve chhe tene dharāy chhe.’ Evī rītnī moḷī vāt karīne dharma, gnān, vairāgya ne bhakti ityādi je Bhagwānnī prasannatānā sādhan temāthī bījāne moḷā pāḷe chhe. Māṭe have āj dinthī āpaṇā satsangmā koī paṇ evī himmatyarahit vāt karasho nahī, sadā himmatya sahit ja vāt karajyo. Ane je evī himmatyarahit vāt kare tene to napunsak jāṇavo. Ane evī himmatya vinānī vāt je divas thaī jāy to te divas upavās karavo.”

॥ Iti Vachanamrutam ॥ 17 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

76. Shrīmad‌ Bhāgwatnī.

77. Gṛuhasthāshramī hovā chhatā kāyam brahmacharya pāḷī satsangmā sevā āpatā bhakto.

78. Gṛuhasthāshramī strī-puruṣh bhakto.

79. Gṛuhasthanā tathā tyāgīnā Shikṣhāpatrī vageremā kahel bhaktinā poṣhak niyam-dharmo.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase