share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada II 15

Swabhāvne Viṣhe Shatrupaṇu Rākhyānu

Samvat 1878nā Bhādarvā sudi 2 Bījne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā Shrī Vāsudev Nārāyaṇnā mandirnī osarīe chākaḷo nankhāvīne virājmān hatā ane sarva shvet vastra dhāraṇ karyā hatā ane potānā mukhārvindnī āgaḷ Muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāje sarve Paramhansane prashna pūchhyo je, “Game tevo kaṭhaṇ swabhāv hoy ne jo ek vichār karīe to te swabhāvno nāsh thaī jāy ane e vichārne mūkīne bījā hajāro vichār kare toy paṇ te bhūnḍā swabhāv hoy te ṭaḷe nahī, evo te kyo vichār chhe? Te jene jem samajātu hoy te tem kaho.” Pachhī Paramhansamā jem jene samajātu hatu tem teṇe kahyu paṇ yathārth koīthī kahevāyu nahī. Pachhī Shrījī Mahārāj bolyā je, “Lyo, ame kahīe je, jem bāher koīk potāno shatru hoy te āpaṇu kāīk kām thatu hoy tene bagāḍī de athavā potānī mā-ben sāmī gāḷo de, teno jem atishay abhāv āve chhe ane je upāye karīne tenu bhūnḍu thāy te upāya karāya chhe athavā koīk bījo te shatrunu bhūnḍu kare to paṇ atishay rājī thavāy chhe; tem je mokṣhane arthe yatna karatā hoy ne temā jo kām-krodhādik māhelā shatru vighna kare to tenī upar paṇ tevī ja vair-buddhi thāy ane teno khaṭako kyārey paṇ ṭaḷe nahī. Evo vichār jene hāth āve te e vichāre karīne shatrumātrane ṭāḷe. Ane jyāre koīk sant e kāmādik shatrunī nindā kare tathā te shatrune khode temā jene more kahyo evo vichār hoy tene te sādhuno abhāv āve nahī; sāmo te sādhuno atishay guṇ le ane em jāṇe je, ‘Ā sādhu mārā shatrune māryāno upāya kare chhe, māṭe mārā param hetu chhe.’ Āvī jātno vichār jenā hṛudayane viṣhe prāpt thayo hoy te shatrumātrano nāsh karī nākhe ane koī bhūnḍo swabhāv tenā hṛudayane viṣhe rahī shake nahī. Ane e vinā bījā game teṭalī jātnā vichār kare paṇ kāmādik swabhāvrūpī shatru nāsh pāme nahī. Māṭe e swabhāv upar je shatrupaṇu rākhavu e ja sarva vichārmā shreṣhṭh vichār chhe.”

Pachhī Shrījī Mahārāje vaḷī prashna karyo je, “Dharma, vairāgya, ātmagnān ane māhātmye sahit Parameshvarnī bhakti e chār vānāmāthī koī kāḷe paḍe nahī evo je hoy, tene she lakṣhaṇe karīne oḷakhavo?” Pachhī sarve sante jene jevu samajāṇu teṇe tevu kahyu paṇ te koīthī yathārth kahevāyu nahī. Pachhī Shrījī Mahārāj bolyā je, “Jeno bāḷakpaṇāthī ja evo swabhāv hoy je, koīnī chhāyāmā to dabāya ja nahī ane e jyā beṭho hoy tyā koīe hāsī-mashkarī thāy nahī ane tene koīe haḷavu veṇ paṇ kahevāya nahī; evā jenā lakṣhaṇ hoy te koī divas dharma, vairāgya, gnān ane Bhagwānnī bhakti temāthī paḍe ja nahī. Ane teno mānīnā jevo swabhāv hoy to paṇ tene kalyāṇno khap hoy, māṭe te satsangmāthī koī prakāre jāy nahī.”

॥ Iti Vachanamrutam ॥ 15 ॥ 148 ॥

* * *

This Vachanamrut took place ago.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase