share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Loya 5

Indriyo-Antahkaraṇ Jītyānu

Samvat 1877nā Kārtik vadi Amāsne divas rātrine same Swāmī Shrī Sahajānandjī Mahārāj gām Shrī Loyā madhye Surā Bhaktanā darabārmā virājmān hatā ane dhoḷo survāḷ paheryo hato ane dhoḷī chhīnṭnī ḍaglī paherī hatī ne mastak upar shvet pāgh bāndhī hatī ne potānā mukhārvindnī āgaḷ Paramhansa tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāje sarva Paramhansane prashna pūchhyo je, “Keṭalā sankalp kahevāy tyāre niṣhkapaṭ kahevāy ne keṭalā sankalp na kahevāy tyāre kapaṭī kahevāy?” Pachhī Paramhansa vate eno uttar na thayo, tyāre Shrījī Mahārāj bolyā je, “Panch vartamān sambandhī potāmā kāchyap hoy ne te potāthī vichāre karīne ṭaḷatī na hoy, to te kāchyap jemā na hoy evā je sant tene āgaḷ kahevu; ane koīk santno avaguṇ potāne āvyo hoy to te kahevo; tathā Bhagwānnā nishchaymā anishchayno ghāṭ thayo hoy te paṇ kahevo; tyāre te niṣhkapaṭ kahevāy. Ane e māhelo sankalp thayo hoy ne tene je santnī āgaḷ10 na kahe tene kapaṭī jāṇavo.”

Pachhī vaḷī Shrījī Mahārāje prashna pūchhyo je, “Evo kapaṭī hoy 11 ne te ḍāhyo hoy tene kevī buddhie karīne oḷakhīe?” Tyāre eno uttar paṇ Paramhansane na āvaḍyo. Tyāre Shrījī Mahārāje kahyu je, “E to em oḷakhāy je, eno sahavās hoy ne khādhe-pīdhe, beṭhate-ūṭhate, chālate-hālate potā bheḷo raheto hoy tyāre pote tenī khabar rākhe ne potāthī nokho paḍe tyāre paṇ bījā māṇas pāse tenī chhānī khabar rakhāve, tyāre tenu kapaṭ oḷakhyāmā āve.”

Pachhī vaḷī Shrījī Mahārāje prashna pūchhyo je, “Dambhe karīne vartamān pāḷe ne dambhe karīne Bhagwānno nishchay rākhato hoy ne te pote buddhivāḷo hoy ne mānī hoy, te potānā vartamānne ne potānā nishchayne bījānā sāchā vartamān ne nishchay tenī āgaḷ adhik karī dekhāḍato hoy, tyāre tene em kem kaḷīe je eno dambhe karīne vartamān ne nishchay chhe?” Tyāre e prashnano uttar paṇ Paramhansa vate na thayo, tyāre Shrījī Mahārāj bolyā je, “Enī pratiṣhṭhāno bhang12 thāy tyāre13 eno dambh kaḷāy, nahī to na kaḷāy.”

Ane vaḷī Shrījī Mahārāje prashna pūchhyo je, “Bhagwānno nishchay tathā vartamān te bemāthī kevo ghāṭ hoy te pāḍe ane kevo ghāṭ hoy to paṇ na pāḍe? Ane teno avadhi hoy te kevo je, kyā sudhī e ghāṭ rahe te dharmamāthī pāḍe ne Bhagwānnā nishchaymāthī pāḍe?” Tyāre eno uttar paṇ Paramhansa vate thayo nahī, tyāre Shrījī Mahārāj bolyā je, “Je ghāṭne ṭāḷyāno jatan kare to paṇ ṭaḷe nahī, evo je kāīk dharma pāḷyāmā ayogya ghāṭ raheto hoy ane te ghāṭ pandar divas tathā mahinā sudhī na thāy ne vaḷī koīk divas pragaṭ thaī āve, evo je ghāṭ te dharmamāthī pāḍe. Ane em ja Bhagwānnā nishchaymā paṇ jāṇavu. Ane je ghāṭ thayo ne tene vichāre karīne ṭāḷī nākhe ne pāchho farīne te ghāṭ thāy nahī evo je ghāṭ te e bemāthī pāḍī shake nahī.”

Ane vaḷī Shrījī Mahārāje prashna pūchhyo je, “Satsangmā draḍh pāyo keno thāy ne keno na thāy?” Pachhī eno uttar paṇ Paramhansane na āvaḍyo, tyāre Shrījī Mahārāje karyo je, “Jem Dattātreye panch-bhūt, Chandramā, pashu, veshyā, kumārī, potāno deh ityādik sarvemāthī paṇ guṇ līdhā. Evī rīte santmā jene guṇ grahaṇ karvāno swabhāv hoy teno ja satsangmā draḍh pāyo thāy chhe, ane jene santmā guṇ līdhāno swabhāv na hoy te satsangmā rahyo chhe to paṇ eno draḍh pāyo nathī.”

Pachhī vaḷī Shrījī Mahārāje prashna pūchhyo je, “Sant tathā Shāstra tathā potāno vichār e traṇe hoy tyāre atishay indriyo-antahkaraṇ jitāy ke emāthī eke vānu hoy to paṇ jitāy? Ane jo em kahesho je, e traṇe vānā bheḷā hoy to jitāy; tyāre sant pāsethī kevī yukti shīkhavī ane shāstramāthī shī yukti shīkhavī ane potāne vichāre karīne shī yukti shīkhavī? Te kaho.” Tyāre eno uttar paṇ Paramhansathī thayo nahī, tyāre Shrījī Mahārāj bolyā je, “Shāstre karīne to Bhagwān tathā sant tenu māhātmya samajavu. Ane santthī em shīkhavu je, je rīte sant indriyone jītyānī yukti batāve je, ‘Āvī rīte netranī draṣhṭi nāsikā upar rākhavī tathā grāmyavārtā na sāmbhaḷavī,’ ityādik je yukti te santthī shīkhavī. Ane te sante shikhavī je yukti tene potāne vichāre karīne potānā kalyāṇne arthe savaḷī samajīne mānavī ne tem vartavā lāgavu. Em traṇe vānāne karīne indriyo-antahkaraṇ jitāy chhe.”

Ane te pachhī vaḷī Shrījī Mahārāje prashna pūchhyo je, “Indriyone jītye antahkaraṇ jitāy chhe ke antahkaraṇne jītye indriyo jitāy chhe?” Pachhī e prashnano uttar paṇ Paramhansane na āvaḍyo, tyāre Shrījī Mahārāje karyo je, “Bāhya indriyone deh-damane karīne jīte ane deh-damane karīne bāhya indriyo jitāṇī hoy to paṇ panch vartamānnā niyammā draḍh thaīne raheto hoy, to bāhya indriyo jītave karīne antahkaraṇ jitāy paṇ ekale antahkaraṇne jītave karīne bāhya indriyo jitāy nahī. Ane bāhya indriyone jītave karīne to antahkaraṇ jitāy chhe, kem je, jo bāhya indriyone jīte ne viṣhaymā pravartavā de nahī tyāre antahkaraṇ māhelī korethī nirāsh thaī jāy chhe je, ‘Ā dehe karīne ā vāt banavānī nathī.’”

Ane te pachhī vaḷī Shrījī Mahārāje prashna pūchhyo je, “Bāhya indriyo shāṇe karīne jitāy ne antahkaraṇ shāṇe karīne jitāy?” Pachhī eno uttar paṇ Paramhansane na āvaḍyo, tyāre Shrījī Mahārāje karyo je, “Dharma Shāstramā kahyā chhe je tyāgīnā niyam tene rākhe; tathā āhārne niyammā rākhe; tathā Taptakṛuchchhra Chāndrāyaṇādik vrat kare; tathā jāṇī-jāṇīne ṭāḍh, taḍako, bhūkh taras tenu sahan kare; ane Bhagwānnā kathā, kīrtan, vārtā kare tathā bhajan-smaraṇmā bese; tathā āsan jīte ityādik sādhane karīne bāhya indriyo jitāy chhe. Ane Bhagwānnā māhātmyano vichār ne Bhagwānnu dhyān tathā ātmaniṣhṭhā eṭale karīne antahkaraṇ jitāy chhe.”

॥ Iti Vachanamrutam ॥ 5 ॥ 113 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

10. Dambh, mān, mad ke sharamthī.

11. Pote kapaṭī hoy paṇ uparthī sādhuvesh dhārīne, pote buddhimān chhe māṭe dambhthī ja uparthī sadācharaṇne batāvato hoy, te buddhishāḷī puruṣhoe ‘ā kapaṭī chhe’ em shī rīte oḷakhī shakāy? Eṭalo pūchhavāno abhiprāy chhe.

12. Mānbhang.

13. Shok, krodh vagere dvārā.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase