share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Kariyani 9

Pāḍākhārnu

Samvat 1877nā Kārtik sudi 5 Pānchamne divas Swāmī Shrī Sahajānandjī Mahārāj gām Shrī Kāriyāṇī madhye Vastā Khācharnā darabārmā uttarādā oraḍānī osarīe ḍholiyā upar virājmān hatā ane sarva shvet vastra dhāraṇ karyā hatā ane potānā mukhārvindnī āgaḷ Muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāje Nityānand Swāmī tathā Brahmānand Swāmī pratye prashna pūchhyo je, “Jene evī malin rīs hoy je jenī upar ānṭī paḍe te sangāthe ānṭī mūke ja nahī, pāḍānī peṭhe rīs rākhyā ja kare; evo je hoy tene te sādhu kahīe ke na kahīe?” Pachhī e be bolyā je, “Je evo hoy tene sādhu na kahevāy.”

Pachhī Muktānand Swāmīe prashna pūchhyo je, “He Mahārāj! Je Bhagwānno bhakta hoy ne tene koīk bhagwadīyano haiyāmā avaguṇ āvato hoy ane teṇe karīne te Bhagwānnā bhakta upar rīs chaḍatī hoy, to te avaguṇ ṭāḷyāno sho upāy chhe?” Pachhī Shrījī Mahārāj bolyā je, “Jenā haiyāmā Bhagwānnī bhakti hoy ne Bhagwānno mahimā jāṇato hoy tene Bhagwānnā bhaktano avaguṇ āve nahī ane Bhagwānnā bhakta upar rīsnī ānṭī bandhāy ja nahī. Jem Uddhavjī jo Bhagwānnā mahimāne samajatā hatā to em var māgyo je, ‘Ā Gopīonī charaṇrajnā adhikārī evā je Vṛundāvanne viṣhe latā tathā tṛuṇ tathā guchchha tene viṣhe hu paṇ koīk thāu.’36 Ane Shrī Kṛuṣhṇa Bhagwāne Vṛundāvanne viṣhe vṛukṣhne tathā pakṣhīne tathā mṛugalāne Baḷdevjī āgaḷ ati moṭā bhāgyavāḷā kahyā chhe37. Ane Brahmāe paṇ Shrī Kṛuṣhṇa Bhagwān pāse em var māgyo chhe je, ‘He Prabho! Ā janmane viṣhe athavā pashu-pakṣhīnā janmane viṣhe hu je te tamārā dāsne viṣhe rahīne tamārā charaṇārvindne sevu evu māru moṭu bhāgya thāo.’38 Māṭe evo jyāre Bhagwānnā bhaktano mahimā samaje tyāre tene Bhagwānnā bhakta upar koī divas avaguṇnī gānṭha na bandhāy ane potānā iṣhṭ je pratyakṣh Bhagwān teno je bhakta tene viṣhe je koīk alp doṣh hoy te mahimānā samajanārānī draṣhṭimā āve ja nahī. Ane je Bhagwānnā mahimāne jāṇato hoy te to Bhagwānnā sambandhne pāmyā evā je pashu, pakṣhī tathā vṛukṣh-velī ādik tene paṇ dev tulya jāṇe, to je manuṣhya hoy ne Bhagwānnī bhakti karatā hoy tathā vartamān pāḷatā hoy tathā Bhagwānnu nāmsmaraṇ karatā hoy ne tene dev tulya jāṇe ne avaguṇ na le temā shu kahevu? Māṭe Bhagwānno mahimā samaje tene Bhagwānnā bhakta sangāthe vair na bandhāy ane je māhātmya na samaje tene to Bhagwānnā bhakta sangāthe vair bandhāy kharu. Māṭe je Bhagwānnu tathā Bhagwānnā bhaktanu māhātmya na jāṇato hoy ne te satsangī chhe to paṇ tene ardho vimukh jāṇavo ane Bhagwānno ne Bhagwānnā bhaktano je mahimā samaje tene ja pūro satsangī jāṇavo.”

॥ Iti Vachanamrutam ॥ 9 ॥ 105 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

36. Bhāgwat: 10/47/61.

37. Bhāgwat: 10/15/5-8.

38. Bhāgwat: 10/14/30.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase