શ્રીમદ્‌ભાગવતપુરાણ

अथ सप्तमोऽध्यायः

श्रीशुक उवाच

मान्धातुः पुत्रप्रवरो योऽम्बरीषः प्रकीर्तितः

पितामहेन प्रवृतो यौवनाश्वस्तु तत्सुतः

हारीतस्तस्य पुत्रोऽभून्मान्धातृप्रवरा इमे १

नर्मदा भ्रातृभिर्दत्ता पुरुकुत्साय योरगैः

तया रसातलं नीतो भुजगेन्द्र प्रयुक्तया २

गन्धर्वानवधीत्तत्र वध्यान्वै विष्णुशक्तिधृक्

नागाल्लब्धवरः सर्पादभयं स्मरतामिदम् ३

त्रसद्दस्युः पौरुकुत्सो योऽनरण्यस्य देहकृत्

हर्यश्वस्तत्सुतस्तस्मात्प्रारुणोऽथ त्रिबन्धनः ४

तस्य सत्यव्रतः पुत्रस्त्रिशङ्कुरिति विश्रुतः

प्राप्तश्चाण्डालतां शापाद्गुरोः कौशिकतेजसा ५

सशरीरो गतः स्वर्गमद्यापि दिवि दृश्यते

पातितोऽवाक्शिरा देवैस्तेनैव स्तम्भितो बलात् ६

त्रैशङ्कवो हरिश्चन्द्रो विश्वामित्रवसिष्ठयोः

यन्निमित्तमभूद्युद्धं पक्षिणोर्बहुवार्षिकम् ७

सोऽनपत्यो विषण्णात्मा नारदस्योपदेशतः

वरुणं शरणं यातः पुत्रो मे जायतां प्रभो ८

यदि वीरो महाराज तेनैव त्वां यजे इति

तथेति वरुणेनास्य पुत्रो जातस्तु रोहितः ९

जातः सुतो ह्यनेनाङ्ग मां यजस्वेति सोऽब्रवीत्

यदा पशुर्निर्दशः स्यादथ मेध्यो भवेदिति १०

निर्दशे च स आगत्य यजस्वेत्याह सोऽब्रवीत्

दन्ताः पशोर्यज्जायेरन्नथ मेध्यो भवेदिति ११

दन्ता जाता यजस्वेति स प्रत्याहाथ सोऽब्रवीत्

यदा पतन्त्यस्य दन्ता अथ मेध्यो भवेदिति १२

पशोर्निपतिता दन्ता यजस्वेत्याह सोऽब्रवीत्

यदा पशोः पुनर्दन्ता जायन्तेऽथ पशुः शुचिः १३

पुनर्जाता यजस्वेति स प्रत्याहाथ सोऽब्रवीत्

सान्नाहिको यदा राजन्राजन्योऽथ पशुः शुचिः १४

इति पुत्रानुरागेण स्नेहयन्त्रितचेतसा

कालं वञ्चयता तं तमुक्तो देवस्तमैक्षत १५

रोहितस्तदभिज्ञाय पितुः कर्म चिकीर्षितम्

प्राणप्रेप्सुर्धनुष्पाणिररण्यं प्रत्यपद्यत १६

पितरं वरुणग्रस्तं श्रुत्वा जातमहोदरम्

रोहितो ग्राममेयाय तमिन्द्रः! प्रत्यषेधत १७

भूमेः पर्यटनं पुण्यं तीर्थक्षेत्रनिषेवणैः

रोहितायादिशच्छक्रः सोऽप्यरण्येऽवसत्समाम् १८

एवं द्वितीये तृतीये चतुर्थे पञ्चमे तथा

अभ्येत्याभ्येत्य स्थविरो विप्रो भूत्वाह वृत्रहा १९

षष्ठं संवत्सरं तत्र चरित्वा रोहितः पुरीम्

उपव्रजन्नजीगर्तादक्रीणान्मध्यमं सुतम् २०

शुनःशेफं पशुं पित्रे प्रदाय समवन्दत

ततः पुरुषमेधेन हरिश्चन्द्रो महायशाः २१

मुक्तोदरोऽयजद्देवान्वरुणादीन्महत्कथः

विश्वामित्रोऽभवत्तस्मिन्होता चाध्वर्युरात्मवान् २२

जमदग्निरभूद्ब्रह्मा वसिष्ठोऽयास्यः सामगः

तस्मै तुष्टो ददाविन्द्रः! शातकौम्भमयं रथम् २३

शुनःशेफस्य माहात्म्यमुपरिष्टात्प्रचक्ष्यते

सत्यं सारं धृतिं दृष्ट्वा सभार्यस्य च भूपतेः २४

विश्वामित्रो भृशं प्रीतो ददावविहतां गतिम्

मनः पृथिव्यां तामद्भिस्तेजसापोऽनिलेन तत् २५

खे वायुं धारयंस्तच्च भूतादौ तं महात्मनि

तस्मिन्ज्ञानकलां ध्यात्वा तयाज्ञानं विनिर्दहन् २६

हित्वा तां स्वेन भावेन निर्वाणसुखसंविदा

अनिर्देश्याप्रतर्क्येण तस्थौ विध्वस्तबन्धनः २७

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे हरिश्चन्द्रो पाख्यानं नाम सप्तमोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः