શ્રીમદ્‌ભાગવતપુરાણ

अथ षष्ठोऽध्यायः

श्रीशुक उवाच

विरूपः केतुमान्छम्भुरम्बरीषसुतास्त्रयः

विरूपात्पृषदश्वोऽभूत्तत्पुत्रस्तु रथीतरः १

रथीतरस्याप्रजस्य भार्यायां तन्तवेऽर्थितः

अङ्गिरा जनयामास ब्रह्मवर्चस्विनः सुतान् २

एते क्षेत्रप्रसूता वै पुनस्त्वाङ्गिरसाः स्मृताः

रथीतराणां प्रवराः क्षेत्रोपेता द्विजातयः ३

क्षुवतस्तु मनोर्जज्ञे इक्ष्वाकुर्घ्राणतः सुतः

तस्य पुत्रशतज्येष्ठा विकुक्षिनिमिदण्डकाः ४

तेषां पुरस्तादभवन्नार्यावर्ते नृपा नृप

पञ्चविंशतिः पश्चाच्च त्रयो मध्येऽपरेऽन्यतः ५

स एकदाष्टकाश्राद्धे इक्ष्वाकुः सुतमादिशत्

मांसमानीयतां मेध्यं विकुक्षे गच्छ मा चिरम् ६

तथेति स वनं गत्वा मृगान्हत्वा क्रियार्हणान्

श्रान्तो बुभुक्षितो वीरः शशं चाददपस्मृतिः ७

शेषं निवेदयामास पित्रे तेन च तद्गुरुः

चोदितः प्रोक्षणायाह दुष्टमेतदकर्मकम् ८

ज्ञात्वा पुत्रस्य तत्कर्म गुरुणाभिहितं नृपः

देशान्निःसारयामास सुतं त्यक्तविधिं रुषा ९

स तु विप्रेण संवादं ज्ञापकेन समाचरन्

त्यक्त्वा कलेवरं योगी स तेनावाप यत्परम् १०

पितर्युपरतेऽभ्येत्य विकुक्षिः पृथिवीमिमाम्

शासदीजे हरिं यज्ञैः शशाद इति विश्रुतः ११

पुरञ्जयस्तस्य सुत इन्द्र वाह इतीरितः

ककुत्स्थ इति चाप्युक्तः शृणु नामानि कर्मभिः १२

कृतान्त आसीत्समरो देवानां सह दानवैः

पार्ष्ग्रिआ!हो वृतो वीरो देवैर्दैत्यपराजितैः १३

वचनाद्देवदेवस्य विष्णोर्विश्वात्मनः प्रभोः

वाहनत्वे वृतस्तस्य बभूवेन्द्रो महावृषः १४

स सन्नद्धो धनुर्दिव्यमादाय विशिखान्छितान्

स्तूयमानस्तमारुह्य युयुत्सुः ककुदि स्थितः १५

तेजसाप्यायितो विष्णोः पुरुषस्य महात्मनः

प्रतीच्यां दिशि दैत्यानां न्यरुणत्त्रिदशैः पुरम् १६

तैस्तस्य चाभूत्प्रधनं तुमुलं लोमहर्षणम्

यमाय भल्लैरनयद्दैत्यानभिययुर्मृधे १७

तस्येषुपाताभिमुखं युगान्ताग्निमिवोल्बणम्

विसृज्य दुद्रुवुर्दैत्या हन्यमानाः स्वमालयम् १८

जित्वा परं धनं सर्वं सस्त्रीकं वज्रपाणये

प्रत्ययच्छत्स राजर्षिरिति नामभिराहृतः १९

पुरञ्जयस्य पुत्रोऽभूदनेनास्तत्सुतः पृथुः

विश्वगन्धिस्ततश्चन्द्रो युवनाश्वस्तु तत्सुतः २०

श्रावस्तस्तत्सुतो येन श्रावस्ती निर्ममे पुरी

बृहदश्वस्तु श्रावस्तिस्ततः कुवलयाश्वकः २१

यः प्रियार्थमुतङ्कस्य धुन्धुनामासुरं बली

सुतानामेकविंशत्या सहस्रैरहनद्वृतः २२

धुन्धुमार इति ख्यातस्तत्सुतास्ते च जज्वलुः

धुन्धोर्मुखाग्निना सर्वे त्रय एवावशेषिताः २३

दृढाश्वः कपिलाश्वश्च भद्रा श्व इति भारत

दृढाश्वपुत्रो हर्यश्वो निकुम्भस्तत्सुतः स्मृतः २४

बहुलाश्वो निकुम्भस्य कृशाश्वोऽथास्य सेनजित्

युवनाश्वोऽभवत्तस्य सोऽनपत्यो वनं गतः २५

भार्याशतेन निर्विण्ण ऋषयोऽस्य कृपालवः

इष्टिं स्म वर्तयां चक्रुरैन्द्रीं! ते सुसमाहिताः २६

राजा तद्यज्ञसदनं प्रविष्टो निशि तर्षितः

दृष्ट्वा शयानान्विप्रांस्तान्पपौ मन्त्रजलं स्वयम् २७

उत्थितास्ते निशम्याथ व्युदकं कलशं प्रभो

पप्रच्छुः कस्य कर्मेदं पीतं पुंसवनं जलम् २८

राज्ञा पीतं विदित्वा वै ईश्वरप्रहितेन ते

ईश्वराय नमश्चक्रुरहो दैवबलं बलम् २९

ततः काल उपावृत्ते कुक्षिं निर्भिद्य दक्षिणम्

युवनाश्वस्य तनयश्चक्रवर्ती जजान ह ३०

कं धास्यति कुमारोऽयं स्तन्ये रोरूयते भृशम्

मां धाता वत्स मा रोदीरितीन्द्रो देशिनीमदात् ३१

न ममार पिता तस्य विप्रदेवप्रसादतः

युवनाश्वोऽथ तत्रैव तपसा सिद्धिमन्वगात् ३२

त्रसद्दस्युरितीन्द्रो ऽङ्ग विदधे नाम यस्य वै

यस्मात्त्रसन्ति ह्युद्विग्ना दस्यवो रावणादयः ३३

यौवनाश्वोऽथ मान्धाता चक्रवर्त्यवनीं प्रभुः

सप्तद्वीपवतीमेकः शशासाच्युततेजसा ३४

ईजे च यज्ञं क्रतुभिरात्मविद्भूरिदक्षिणैः

सर्वदेवमयं देवं सर्वात्मकमतीन्द्रि यम् ३५

द्र व्यं मन्त्रो विधिर्यज्ञो यजमानस्तथर्त्विजः

धर्मो देशश्च कालश्च सर्वमेतद्यदात्मकम् ३६

यावत्सूर्य उदेति स्म यावच्च प्रतितिष्ठति

तत्सर्वं यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते ३७

शशबिन्दोर्दुहितरि बिन्दुमत्यामधान्नृपः

पुरुकुत्समम्बरीषं मुचुकुन्दं च योगिनम् ३८

तेषां स्वसारः पञ्चाशत्सौभरिं वव्रिरे पतिम्

यमुनान्तर्जले मग्नस्तप्यमानः परं तपः

निर्वृतिं मीनराजस्य दृष्ट्वा मैथुनधर्मिणः ३९

जातस्पृहो नृपं विप्रः कन्यामेकामयाचत

सोऽप्याह गृह्यतां ब्रह्मन्कामं कन्या स्वयंवरे ४०

स विचिन्त्याप्रियं स्त्रीणां जरठोऽहमसन्मतः

वलीपलित एजत्क इत्यहं प्रत्युदाहृतः ४१

साधयिष्ये तथात्मानं सुरस्त्रीणामभीप्सितम्

किं पुनर्मनुजेन्द्रा णामिति व्यवसितः प्रभुः ४२

मुनिः प्रवेशितः क्षत्रा कन्यान्तःपुरमृद्धिमत्

वृतः स राजकन्याभिरेकं पञ्चाशता वरः ४३

तासां कलिरभूद्भूयांस्तदर्थेऽपोह्य सौहृदम्

ममानुरूपो नायं व इति तद्गतचेतसाम् ४४

स बह्वृचस्ताभिरपारणीय तपःश्रियानर्घ्यपरिच्छदेषु

गृहेषु नानोपवनामलाम्भः सरःसु सौगन्धिककाननेषु ४५

महार्हशय्यासनवस्त्रभूषण स्नानानुलेपाभ्यवहारमाल्यकैः

स्वलङ्कृतस्त्रीपुरुषेषु नित्यदा रेमेऽनुगायद्द्विजभृङ्गवन्दिषु ४६

यद्गार्हस्थ्यं तु संवीक्ष्य सप्तद्वीपवतीपतिः

विस्मितः स्तम्भमजहात्सार्वभौमश्रियान्वितम् ४७

एवं गृहेष्वभिरतो विषयान्विविधैः सुखैः

सेवमानो न चातुष्यदाज्यस्तोकैरिवानलः ४८

स कदाचिदुपासीन आत्मापह्नवमात्मनः

ददर्श बह्वृचाचार्यो मीनसङ्गसमुत्थितम् ४९

अहो इमं पश्यत मे विनाशं तपस्विनः सच्चरितव्रतस्य

अन्तर्जले वारिचरप्रसङ्गात्प्रच्यावितं ब्रह्म चिरं धृतं यत् ५०

सङ्गं त्यजेत मिथुनव्रतीनां मुमुक्षुः

सर्वात्मना न विसृजेद्बहिरिन्द्रि याणि

एकश्चरन्रहसि चित्तमनन्त ईशे

युञ्जीत तद्व्रतिषु साधुषु चेत्प्रसङ्गः ५१

एकस्तपस्व्यहमथाम्भसि मत्स्यसङ्गात्

पञ्चाशदासमुत पञ्चसहस्रसर्गः

नान्तं व्रजाम्युभयकृत्यमनोरथानां

मायागुणैर्हृतमतिर्विषयेऽर्थभावः ५२

एवं वसन्गृहे कालं विरक्तो न्यासमास्थितः

वनं जगामानुययुस्तत्पत्न्यः पतिदेवताः ५३

तत्र तप्त्वा तपस्तीक्ष्णमात्मदर्शनमात्मवान्

सहैवाग्निभिरात्मानं युयोज परमात्मनि ५४

ताः स्वपत्युर्महाराज निरीक्ष्याध्यात्मिकीं गतिम्

अन्वीयुस्तत्प्रभावेण अग्निं शान्तमिवार्चिषः ५५

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे सौभर्याख्याने षष्ठोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः