શ્રીમદ્‌ભાગવતપુરાણ

अथ पञ्चमोऽध्यायः

श्रीशुक उवाच

एवं भगवतादिष्टो दुर्वासाश्चक्रतापितः

अम्बरीषमुपावृत्य तत्पादौ दुःखितोऽग्रहीत् १

तस्य सोद्यममावीक्ष्य पादस्पर्शविलज्जितः

अस्तावीत्तद्धरेरस्त्रं कृपया पीडितो भृशम् २

अम्बरीष उवाच

त्वमग्निर्भगवान्सूर्यस्त्वं सोमो ज्योतिषां पतिः

त्वमापस्त्वं क्षितिर्व्योम वायुर्मात्रेन्द्रि याणि च ३

सुदर्शन नमस्तुभ्यं सहस्राराच्युतप्रिय

सर्वास्त्रघातिन्विप्राय स्वस्ति भूया इडस्पते ४

त्वं धर्मस्त्वमृतं सत्यं त्वं यज्ञोऽखिलयज्ञभुक्

त्वं लोकपालः सर्वात्मा त्वं तेजः पौरुषं परम् ५

नमः सुनाभाखिलधर्मसेतवे ह्यधर्मशीलासुरधूमकेतवे

त्रैलोक्यगोपाय विशुद्धवर्चसे मनोजवायाद्भुतकर्मणे गृणे ६

त्वत्तेजसा धर्ममयेन संहृतं तमः प्रकाशश्च दृशो महात्मनाम्

दुरत्ययस्ते महिमा गिरां पते त्वद्रू पमेतत्सदसत्परावरम् ७

यदा विसृष्टस्त्वमनञ्जनेन वै बलं प्रविष्टोऽजित दैत्यदानवम्

बाहूदरोर्वङ्घ्रिशिरोधराणि वृश्चन्नजस्रं प्रधने विराजसे ८

स त्वं जगत्त्राण खलप्रहाणये निरूपितः सर्वसहो गदाभृता

विप्रस्य चास्मत्कुलदैवहेतवे विधेहि भद्रं तदनुग्रहो हि नः ९

यद्यस्ति दत्तमिष्टं वा स्वधर्मो वा स्वनुष्ठितः

कुलं नो विप्रदैवं चेद्द्विजो भवतु विज्वरः १०

यदि नो भगवान्प्रीत एकः सर्वगुणाश्रयः

सर्वभूतात्मभावेन द्विजो भवतु विज्वरः ११

श्रीशुक उवाच

इति संस्तुवतो राज्ञो विष्णुचक्रं सुदर्शनम्

अशाम्यत्सर्वतो विप्रं प्रदहद्रा जयाच्ञया १२

स मुक्तोऽस्त्राग्नितापेन दुर्वासाः स्वस्तिमांस्ततः

प्रशशंस तमुर्वीशं युञ्जानः परमाशिषः १३

दुर्वासा उवाच

अहो अनन्तदासानां महत्त्वं दृष्टमद्य मे

कृतागसोऽपि यद्रा जन्मङ्गलानि समीहसे १४

दुष्करः को नु साधूनां दुस्त्यजो वा महात्मनाम्

यैः सङ्गृहीतो भगवान्सात्वतामृषभो हरिः १५

यन्नामश्रुतिमात्रेण पुमान्भवति निर्मलः

तस्य तीर्थपदः किं वा दासानामवशिष्यते १६

राजन्ननुगृहीतोऽहं त्वयातिकरुणात्मना

मदघं पृष्ठतः कृत्वा प्राणा यन्मेऽभिरक्षिताः १७

राजा तमकृताहारः प्रत्यागमनकाङ्क्षया

चरणावुपसङ्गृह्य प्रसाद्य समभोजयत् १८

सोऽशित्वादृतमानीतमातिथ्यं सार्वकामिकम्

तृप्तात्मा नृपतिं प्राह भुज्यतामिति सादरम् १९

प्रीतोऽस्म्यनुगृहीतोऽस्मि तव भागवतस्य वै

दर्शनस्पर्शनालापैरातिथ्येनात्ममेधसा २०

कर्मावदातमेतत्ते गायन्ति स्वःस्त्रियो मुहुः

कीर्तिं परमपुण्यां च कीर्तयिष्यति भूरियम् २१

श्रीशुक उवाच

एवं सङ्कीर्त्य राजानं दुर्वासाः परितोषितः

ययौ विहायसामन्त्र्! य ब्रह्मलोकमहैतुकम् २२

संवत्सरोऽत्यगात्तावद्यावता नागतो गतः

मुनिस्तद्दर्शनाकाङ्क्षो राजाब्भक्षो बभूव ह २३

गतेऽथ दुर्वाससि सोऽम्बरीषो द्विजोपयोगातिपवित्रमाहरत्

ऋषेर्विमोक्षं व्यसनं च वीक्ष्य मेने स्ववीर्यं च परानुभावम् २४

एवं विधानेकगुणः स राजा परात्मनि ब्रह्मणि वासुदेवे

क्रियाकलापैः समुवाह भक्तिं ययाविरिञ्च्यान्निरयांश्चकार २५

श्रीशुक उवाच

अथाम्बरीषस्तनयेषु राज्यं समानशीलेषु विसृज्य धीरः

वनं विवेशात्मनि वासुदेवे मनो दधद्ध्वस्तगुणप्रवाहः २६

इत्येतत्पुण्यमाख्यानमम्बरीषस्य भूपते

सङ्कीर्तयन्ननुध्यायन्भक्तो भगवतो भवेत् २७

अम्बरीषस्य चरितं ये शृण्वन्ति महात्मनः

मुक्तिं प्रयान्ति ते सर्वे भक्त्या विष्णोः प्रसादतः २८

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धेऽम्बरीषचरितं नाम पञ्चमोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः