શ્રીમદ્‌ભાગવતપુરાણ

अथ द्वितीयोऽध्यायः

श्रीशुक उवाच

एवं गतेऽथ सुद्युम्ने मनुर्वैवस्वतः सुते

पुत्रकामस्तपस्तेपे यमुनायां शतं समाः १

ततोऽयजन्मनुर्देवमपत्यार्थं हरिं प्रभुम्

इक्ष्वाकुपूर्वजान्पुत्रान्लेभे स्वसदृशान्दश २

पृषध्रस्तु मनोः पुत्रो गोपालो गुरुणा कृतः

पालयामास गा यत्तो रात्र्! यां वीरासनव्रतः ३

एकदा प्राविशद्गोष्ठं शार्दूलो निशि वर्षति

शयाना गाव उत्थाय भीतास्ता बभ्रमुर्व्रजे ४

एकां जग्राह बलवान्सा चुक्रोश भयातुरा

तस्यास्तु क्रन्दितं श्रुत्वा पृषध्रोऽनुससार ह ५

खड्गमादाय तरसा प्रलीनोडुगणे निशि

अजानन्नच्छिनोद्बभ्रोः शिरः शार्दूलशङ्कया ६

व्याघ्रोऽपि वृक्णश्रवणो निस्त्रिंशाग्राहतस्ततः

निश्चक्राम भृशं भीतो रक्तं पथि समुत्सृजन् ७

मन्यमानो हतं व्याघ्रं पृषध्रः परवीरहा

अद्रा क्षीत्स्वहतां बभ्रुं व्युष्टायां निशि दुःखितः ८

तं शशाप कुलाचार्यः कृतागसमकामतः

न क्षत्रबन्धुः शूद्र स्त्वं कर्मणा भवितामुना ९

एवं शप्तस्तु गुरुणा प्रत्यगृह्णात्कृताञ्जलिः

अधारयद्व्रतं वीर ऊर्ध्वरेता मुनिप्रियम् १०

वासुदेवे भगवति सर्वात्मनि परेऽमले

एकान्तित्वं गतो भक्त्या सर्वभूतसुहृत्समः ११

विमुक्तसङ्गः शान्तात्मा संयताक्षोऽपरिग्रहः

यदृच्छयोपपन्नेन कल्पयन्वृत्तिमात्मनः १२

आत्मन्यात्मानमाधाय ज्ञानतृप्तः समाहितः

विचचार महीमेतां जडान्धबधिराकृतिः १३

एवं वृत्तो वनं गत्वा दृष्ट्वा दावाग्निमुत्थितम्

तेनोपयुक्तकरणो ब्रह्म प्राप परं मुनिः १४

कविः कनीयान्विषयेषु निःस्पृहो विसृज्य राज्यं सह बन्धुभिर्वनम्

निवेश्य चित्ते पुरुषं स्वरोचिषं विवेश कैशोरवयाः परं गतः १५

करूषान्मानवादासन्कारूषाः क्षत्रजातयः

उत्तरापथगोप्तारो ब्रह्मण्या धर्मवत्सलाः १६

धृष्टाद्धार्ष्टमभूत्क्षत्रं ब्रह्मभूयं गतं क्षितौ

नृगस्य वंशः सुमतिर्भूतज्योतिस्ततो वसुः १७

वसोः प्रतीकस्तत्पुत्र ओघवानोघवत्पिता

कन्या चौघवती नाम सुदर्शन उवाह ताम् १८

चित्रसेनो नरिष्यन्तादृक्षस्तस्य सुतोऽभवत्

तस्य मीढ्वांस्ततः पूर्ण इन्द्र सेनस्तु तत्सुतः १९

वीतिहोत्रस्त्विन्द्र सेनात्तस्य सत्यश्रवा अभूत्

उरुश्रवाः सुतस्तस्य देवदत्तस्ततोऽभवत् २०

ततोऽग्निवेश्यो भगवानग्निः स्वयमभूत्सुतः

कानीन इति विख्यातो जातूकर्ण्यो महानृषिः २१

ततो ब्रह्मकुलं जातमाग्निवेश्यायनं नृप

नरिष्यन्तान्वयः प्रोक्तो दिष्टवंशमतः शृणु २२

नाभागो दिष्टपुत्रोऽन्यः कर्मणा वैश्यतां गतः

भलन्दनः सुतस्तस्य वत्सप्रीतिर्भलन्दनात् २३

वत्सप्रीतेः सुतः प्रांशुस्तत्सुतं प्रमतिं विदुः

खनित्रः प्रमतेस्तस्माच्चाक्षुषोऽथ विविंशतिः २४

विविंशतेः सुतो रम्भः खनीनेत्रोऽस्य धार्मिकः

करन्धमो महाराज तस्यासीदात्मजो नृप २५

तस्यावीक्षित्सुतो यस्य मरुत्तश्चक्रवर्त्यभूत्

संवर्तोऽयाजयद्यं वै महायोग्यङ्गिरःसुतः २६

मरुत्तस्य यथा यज्ञो न तथान्योऽस्ति कश्चन

सर्वं हिरण्मयं त्वासीद्यत्किञ्चिच्चास्य शोभनम् २७

अमाद्यदिन्द्रः! सोमेन दक्षिणाभिर्द्विजातयः

मरुतः परिवेष्टारो विश्वेदेवाः सभासदः २८

मरुत्तस्य दमः पुत्रस्तस्यासीद्रा ज्यवर्धनः

सुधृतिस्तत्सुतो जज्ञे सौधृतेयो नरः सुतः २९

तत्सुतः केवलस्तस्माद्धुन्धुमान्वेगवांस्ततः

बुधस्तस्याभवद्यस्य तृणबिन्दुर्महीपतिः ३०

तं भेजेऽलम्बुषा देवी भजनीयगुणालयम्

वराप्सरा यतः पुत्राः कन्या चेलविलाभवत् ३१

यस्यामुत्पादयामास विश्रवा धनदं सुतम्

प्रादाय विद्यां परमामृषिर्योगेश्वरः पितुः ३२

विशालः शून्यबन्धुश्च धूम्रकेतुश्च तत्सुताः

विशालो वंशकृद्रा जा वैशालीं निर्ममे पुरीम् ३३

हेमचन्द्रः! सुतस्तस्य धूम्राक्षस्तस्य चात्मजः

तत्पुत्रात्संयमादासीत्कृशाश्वः सहदेवजः ३४

कृशाश्वात्सोमदत्तोऽभूद्योऽश्वमेधैरिडस्पतिम्

इष्ट्वा पुरुषमापाग्र्यां गतिं योगेश्वराश्रिताम् ३५

सौमदत्तिस्तु सुमतिस्तत्पुत्रो जनमेजयः

एते वैशालभूपालास्तृणबिन्दोर्यशोधराः ३६

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे द्वितीयोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः