શ્રીમદ્‌ભાગવતપુરાણ

अथैकोनविंशोऽध्यायः

श्रीशुक उवाच

स इत्थमाचरन्कामान्स्त्रैणोऽपह्नवमात्मनः

बुद्ध्वा प्रियायै निर्विण्णो गाथामेतामगायत १

शृणु भार्गव्यमूं गाथां मद्विधाचरितां भुवि

धीरा यस्यानुशोचन्ति वने ग्रामनिवासिनः २

बस्त एको वने कश्चिद्विचिन्वन्प्रियमात्मनः

ददर्श कूपे पतितां स्वकर्मवशगामजाम् ३

तस्या उद्धरणोपायं बस्तः कामी विचिन्तयन्

व्यधत्त तीर्थमुद्धृत्य विषाणाग्रेण रोधसी ४

सोत्तीर्य कूपात्सुश्रोणी तमेव चकमे किल

तया वृतं समुद्वीक्ष्य बह्व्योऽजाः कान्तकामिनीः ५

पीवानं श्मश्रुलं प्रेष्ठं मीढ्वांसं याभकोविदम्

स एकोऽजवृषस्तासां बह्वीनां रतिवर्धनः

रेमे कामग्रहग्रस्त आत्मानं नावबुध्यत ६

तमेव प्रेष्ठतमया रममाणमजान्यया

विलोक्य कूपसंविग्ना नामृष्यद्बस्तकर्म तत् ७

तं दुर्हृदं सुहृद्रू पं कामिनं क्षणसौहृदम्

इन्द्रि याराममुत्सृज्य स्वामिनं दुःखिता ययौ ८

सोऽपि चानुगतः स्त्रैणः कृपणस्तां प्रसादितुम्

कुर्वन्निडविडाकारं नाशक्नोत्पथि सन्धितुम् ९

तस्य तत्र द्विजः कश्चिदजास्वाम्यच्छिनद्रुषा

लम्बन्तं वृषणं भूयः सन्दधेऽर्थाय योगवित् १०

सम्बद्धवृषणः सोऽपि ह्यजया कूपलब्धया

कालं बहुतिथं भद्रे कामैर्नाद्यापि तुष्यति ११

तथाहं कृपणः सुभ्रु भवत्याः प्रेमयन्त्रितः

आत्मानं नाभिजानामि मोहितस्तव मायया १२

यत्पृव्यिआं! व्रीहियवं हिरण्यं पशवः स्त्रियः

न दुह्यन्ति मनःप्रीतिं पुंसः कामहतस्य ते १३

न जातु कामः कामानामुपभोगेन शांयति

हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते १४

यदा न कुरुते भावं सर्वभूतेष्वमङ्गलम्

समदृष्टेस्तदा पुंसः सर्वाः सुखमया दिशः १५

या दुस्त्यजा दुर्मतिभिर्जीर्यतो या न जीर्यते

तां तृष्णां दुःखनिवहां शर्मकामो द्रुतं त्यजेत् १६

मात्रा स्वस्रा दुहित्रा वा नाविविक्तासनो भवेत्

बलवानिन्द्रि यग्रामो विद्वांसमपि कर्षति १७

पूर्णं वर्षसहस्रं मे विषयान्सेवतोऽसकृत्

तथापि चानुसवनं तृष्णा तेषूपजायते १८

तस्मादेतामहं त्यक्त्वा ब्रह्मण्यध्याय मानसम्

निर्द्वन्द्वो निरहङ्कारश्चरिष्यामि मृगैः सह १९

दृष्टं श्रुतमसद्बुद्ध्वा नानुध्यायेन्न सन्दिशेत्

संसृतिं चात्मनाशं च तत्र विद्वान्स आत्मदृक् २०

इत्युक्त्वा नाहुषो जायां तदीयं पूरवे वयः

दत्त्वा स्वजरसं तस्मादाददे विगतस्पृहः २१

दिशि दक्षिणपूर्वस्यां द्रुह्युं दक्षिणतो यदुम्

प्रतीच्यां तुर्वसुं चक्र उदीच्यामनुमीश्वरम् २२

भूमण्डलस्य सर्वस्य पूरुमर्हत्तमं विशाम्

अभिषिच्याग्रजांस्तस्य वशे स्थाप्य वनं ययौ २३

आसेवितं वर्षपूगान्षड्वर्गं विषयेषु सः

क्षणेन मुमुचे नीडं जातपक्ष इव द्विजः २४

स तत्र निर्मुक्तसमस्तसङ्ग आत्मानुभूत्या विधुतत्रिलिङ्गः

परेऽमले ब्रह्मणि वासुदेवे लेभे गतिं भागवतीं प्रतीतः २५

श्रुत्वा गाथां देवयानी मेने प्रस्तोभमात्मनः

स्त्रीपुंसोः स्नेहवैक्लव्यात्परिहासमिवेरितम् २६

सा सन्निवासं सुहृदां प्रपायामिव गच्छताम्

विज्ञायेश्वरतन्त्राणां मायाविरचितं प्रभोः २७

सर्वत्र सङ्गमुत्सृज्य स्वप्नौपम्येन भार्गवी

कृष्णे मनः समावेश्य व्यधुनोल्लिङ्गमात्मनः २८

नमस्तुभ्यं भगवते वासुदेवाय वेधसे

सर्वभूताधिवासाय शान्ताय बृहते नमः २९

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे एकोनविंशोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः