શ્રીમદ્‌ભાગવતપુરાણ

अथ सप्तदशोऽध्यायः

श्रीबादरायणिरुवाच

यः पुरूरवसः पुत्र आयुस्तस्याभवन्सुताः

नहुषः क्षत्रवृद्धश्च रजी राभश्च वीर्यवान् १

अनेना इति राजेन्द्र शृणु क्षत्रवृधोऽन्वयम्

क्षत्रवृद्धसुतस्यासन्सुहोत्रस्यात्मजास्त्रयः २

काश्यः कुशो गृत्समद इति गृत्समदादभूत्

शुनकः शौनको यस्य बह्वृचप्रवरो मुनिः ३

काश्यस्य काशिस्तत्पुत्रो राष्ट्रो दीर्घतमःपिता

धन्वन्तरिर्दीर्घतमस आयुर्वेदप्रवर्तकः ४

यज्ञभुग्वासुदेवांशः स्मृतमात्रार्तिनाशनः

तत्पुत्रः केतुमानस्य जज्ञे भीमरथस्ततः ५

दिवोदासो द्युमांस्तस्मात्प्रतर्दन इति स्मृतः

स एव शत्रुजिद्वत्स ऋतध्वज इतीरितः

तथा कुवलयाश्वेति प्रोक्तोऽलर्कादयस्ततः ६

षष्टिं वर्षसहस्राणि षष्टिं वर्षशतानि च

नालर्कादपरो राजन्बुभुजे मेदिनीं युवा ७

अलर्कात्सन्ततिस्तस्मात्सुनीथोऽथ निकेतनः

धर्मकेतुः सुतस्तस्मात्सत्यकेतुरजायत ८

धृष्टकेतुस्ततस्तस्मात्सुकुमारः क्षितीश्वरः

वीतिहोत्रोऽस्य भर्गोऽतो भार्गभूमिरभून्नृप ९

इतीमे काशयो भूपाः क्षत्रवृद्धान्वयायिनः

राभस्य रभसः पुत्रो गम्भीरश्चाक्रियस्ततः १०

तद्गोत्रं ब्रह्मविज्जज्ञे शृणु वंशमनेनसः

शुद्धस्ततः शुचिस्तस्माच्चित्रकृद्धर्मसारथिः ११

ततः शान्तरजो जज्ञे कृतकृत्यः स आत्मवान्

रजेः पञ्चशतान्यासन्पुत्राणाममितौजसाम् १२

देवैरभ्यर्थितो दैत्यान्हत्वेन्द्रा याददाद्दिवम्

इन्द्र स्तस्मै पुनर्दत्त्वा गृहीत्वा चरणौ रजेः १३

आत्मानमर्पयामास प्रह्रादाद्यरिशङ्कितः

पितर्युपरते पुत्रा याचमानाय नो ददुः १४

त्रिविष्टपं महेन्द्रा य यज्ञभागान्समाददुः

गुरुणा हूयमानेऽग्नौ बलभित्तनयान्रजेः १५

अवधीद्भ्रशितान्मार्गान्न कश्चिदवशेषितः

कुशात्प्रतिः क्षात्रवृद्धात्सञ्जयस्तत्सुतो जयः १६

ततः कृतः कृतस्यापि जज्ञे हर्यबलो नृपः

सहदेवस्ततो हीनो जयसेनस्तु तत्सुतः १७

सङ्कृतिस्तस्य च जयः क्षत्रधर्मा महारथः

क्षत्रवृद्धान्वया भूपा इमे शृण्वथ नाहुषान् १८

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे चन्द्र वंशानुवर्णने सप्तदशोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः