શ્રીમદ્‌ભાગવતપુરાણ

अथ त्रयोदशोऽध्यायः

श्रीशुक उवाच

निमिरिक्ष्वाकुतनयो वसिष्ठमवृतर्त्विजम्

आरभ्य सत्रं सोऽप्याह शक्रेण प्राग्वृतोऽस्मि भोः १

तं निर्वर्त्यागमिष्यामि तावन्मां प्रतिपालय

तूष्णीमासीद्गृहपतिः सोऽपीन्द्र स्याकरोन्मखम् २

निमित्तश्चलमिदं विद्वान्सत्रमारभतामात्मवान्

ऋत्विग्भिरपरैस्तावन्नागमद्यावता गुरुः ३

शिष्यव्यतिक्रमं वीक्ष्य तं निर्वर्त्यागतो गुरुः

अशपत्पतताद्देहो निमेः पण्डितमानिनः ४

निमिः प्रतिददौ शापं गुरवेऽधर्मवर्तिने

तवापि पतताद्देहो लोभाद्धर्ममजानतः ५

इत्युत्ससर्ज स्वं देहं निमिरध्यात्मकोविदः

मित्रावरुणयोर्जज्ञे उर्वश्यां प्रपितामहः ६

गन्धवस्तुषु तद्देहं निधाय मुनिसत्तमाः

समाप्ते सत्रयागे च देवानूचुः समागतान् ७

राज्ञो जीवतु देहोऽयं प्रसन्नाः प्रभवो यदि

तथेत्युक्ते निमिः प्राह मा भून्मे देहबन्धनम् ८

यस्य योगं न वाञ्छन्ति वियोगभयकातराः

भजन्ति चरणाम्भोजं मुनयो हरिमेधसः ९

देहं नावरुरुत्सेऽहं दुःखशोकभयावहम्

सर्वत्रास्य यतो मृत्युर्मत्स्यानामुदके यथा १०

देवा ऊचुः

विदेह उष्यतां कामं लोचनेषु शरीरिणाम्

उन्मेषणनिमेषाभ्यां लक्षितोऽध्यात्मसंस्थितः ११

अराजकभयं न्णां मन्यमाना महर्षयः

देहं ममन्थुः स्म निमेः कुमारः समजायत १२

जन्मना जनकः सोऽभूद्वैदेहस्तु विदेहजः

मिथिलो मथनाज्जातो मिथिला येन निर्मिता १३

तस्मादुदावसुस्तस्य पुत्रोऽभून्नन्दिवर्धनः

ततः सुकेतुस्तस्यापि देवरातो महीपते १४

तस्माद्बृहद्र थस्तस्य महावीर्यः सुधृत्पिता

सुधृतेर्धृष्टकेतुर्वै हर्यश्वोऽथ मरुस्ततः १५

मरोः प्रतीपकस्तस्माज्जातः कृतरथो यतः

देवमीढस्तस्य पुत्रो विश्रुतोऽथ महाधृतिः १६

कृतिरातस्ततस्तस्मान्महारोमा च तत्सुतः

स्वर्णरोमा सुतस्तस्य ह्रस्वरोमा व्यजायत १७

ततः शीरध्वजो जज्ञे यज्ञार्थं कर्षतो महीम्

सीता शीराग्रतो जाता तस्मात्शीरध्वजः स्मृतः १८

कुशध्वजस्तस्य पुत्रस्ततो धर्मध्वजो नृपः

धर्मध्वजस्य द्वौ पुत्रौ कृतध्वजमितध्वजौ १९

कृतध्वजात्केशिध्वजः खाण्डिक्यस्तु मितध्वजात्

कृतध्वजसुतो राजन्नात्मविद्याविशारदः २०

खाण्डिक्यः कर्मतत्त्वज्ञो भीतः केशिध्वजाद्द्रुतः

भानुमांस्तस्य पुत्रोऽभूच्छतद्युम्नस्तु तत्सुतः २१

शुचिस्तु तनयस्तस्मात्सनद्वाजः सुतोऽभवत्

ऊर्जकेतुः सनद्वाजादजोऽथ पुरुजित्सुतः २२

अरिष्टनेमिस्तस्यापि श्रुतायुस्तत्सुपार्श्वकः

ततश्चित्ररथो यस्य क्षेमाधिर्मिथिलाधिपः २३

तस्मात्समरथस्तस्य सुतः सत्यरथस्ततः

आसीदुपगुरुस्तस्मादुपगुप्तोऽग्निसम्भवः २४

वस्वनन्तोऽथ तत्पुत्रो युयुधो यत्सुभाषणः

श्रुतस्ततो जयस्तस्माद्विजयोऽस्मादृतः सुतः २५

शुनकस्तत्सुतो जज्ञे वीतहव्यो धृतिस्ततः

बहुलाश्वो धृतेस्तस्य कृतिरस्य महावशी २६

एते वै मैथिला राजन्नात्मविद्याविशारदाः

योगेश्वरप्रसादेन द्वन्द्वैर्मुत्ता गृहेष्वपि २७

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे निमिवंशानुवर्णनं नाम त्रयोदशोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः