શ્રીમદ્‌ભાગવતપુરાણ

अथैकादशोऽध्यायः

श्रीशुक उवाच

भगवानात्मनात्मानं राम उत्तमकल्पकैः

सर्वदेवमयं देवमीजेऽथाचार्यवान्मखैः १

होत्रेऽददाद्दिशं प्राचीं ब्रह्मणे दक्षिणां प्रभुः

अध्वर्यवे प्रतीचीं वा उत्तरां सामगाय सः २

आचार्याय ददौ शेषां यावती भूस्तदन्तरा

अन्यमान इदं कृत्स्नं ब्राह्मणोऽर्हति निःस्पृहः ३

इत्ययं तदलङ्कार वासोभ्यामवशेषितः

तथा राज्ञ्यपि वैदेही सौमङ्गल्यावशेषिता ४

ते तु ब्राह्मणदेवस्य वात्सल्यं वीक्ष्य संस्तुतम्

प्रीताः क्लिन्नधियस्तस्मै प्रत्यर्प्येदं बभाषिरे ५

अप्रत्तं नस्त्वया किं नु भगवन्भुवनेश्वर

यन्नोऽन्तर्हृदयं विश्य तमो हंसि स्वरोचिषा ६

नमो ब्रह्मण्यदेवाय रामायाकुण्ठमेधसे

उत्तमश्लोकधुर्याय न्यस्तदण्डार्पिताङ्घ्रये ७

कदाचिल्लोकजिज्ञासुर्गूढो रात्र्! यामलक्षितः

चरन्वाचोऽशृणोद्रा मो भार्यामुद्दिश्य कस्यचित् ८

नाहं बिभर्मि त्वां दुष्टामसतीं परवेश्मगाम्

स्त्रैणो हि बिभृयात्सीतां रामो नाहं भजे पुनः ९

इति लोकाद्बहुमुखाद्दुराराध्यादसंविदः

पत्या भीतेन सा त्यक्ता प्राप्ता प्राचेतसाश्रमम् १०

अन्तर्वत्न्यागते काले यमौ सा सुषुवे सुतौ

कुशो लव इति ख्यातौ तयोश्चक्रे क्रिया मुनिः ११

अङ्गदश्चित्रकेतुश्च लक्ष्मणस्यात्मजौ स्मृतौ

तक्षः पुष्कल इत्यास्तां भरतस्य महीपते १२

सुबाहुः श्रुतसेनश्च शत्रुघ्नस्य बभूवतुः

गन्धर्वान्कोटिशो जघ्ने भरतो विजये दिशाम् १३

तदीयं धनमानीय सर्वं राज्ञे न्यवेदयत्

शत्रुघ्नश्च मधोः पुत्रं लवणं नाम राक्षसम्

हत्वा मधुवने चक्रे मथुरां नाम वै पुरीम् १४

मुनौ निक्षिप्य तनयौ सीता भर्त्रा विवासिता

ध्यायन्ती रामचरणौ विवरं प्रविवेश ह १५

तच्छ्रुत्वा भगवान्रामो रुन्धन्नपि धिया शुचः

स्मरंस्तस्या गुणांस्तांस्तान्नाशक्नोद्रो द्धुमीश्वरः १६

स्त्रीपुंप्रसङ्ग एतादृक्सर्वत्र त्रासमावहः

अपीश्वराणां किमुत ग्राम्यस्य गृहचेतसः १७

तत ऊर्ध्वं ब्रह्मचर्यं धार्यन्नजुहोत्प्रभुः

त्रयोदशाब्दसाहस्रमग्निहोत्रमखण्डितम् १८

स्मरतां हृदि विन्यस्य विद्धं दण्डककण्टकैः

स्वपादपल्लवं राम आत्मज्योतिरगात्ततः १९

नेदं यशो रघुपतेः सुरयाच्ञयात्त

लीलातनोरधिकसाम्यविमुक्तधाम्नः

रक्षोवधो जलधिबन्धनमस्त्रपूगैः

किं तस्य शत्रुहनने कपयः सहायाः २०

यस्यामलं नृपसदःसु यशोऽधुनापि

गायन्त्यघघ्नमृषयो दिगिभेन्द्र पट्टम्

तं नाकपालवसुपालकिरीटजुष्ट

पादाम्बुजं रघुपतिं शरणं प्रपद्ये २१

स यैः स्पृष्टोऽभिदृष्टो वा संविष्टोऽनुगतोऽपि वा

कोसलास्ते ययुः स्थानं यत्र गच्छन्ति योगिनः २२

पुरुषो रामचरितं श्रवणैरुपधारयन्

आनृशंस्यपरो राजन्कर्मबन्धैर्विमुच्यते २३

श्रीराजोवाच

कथं स भगवान्रामो भ्रात्न्वा स्वयमात्मनः

तस्मिन्वा तेऽन्ववर्तन्त प्रजाः पौराश्च ईश्वरे २४

श्रीबादरायणिरुवाच

अथादिशद्दिग्विजये भ्रातंस्त्रिभुवनेश्वरः

आत्मानं दर्शयन्स्वानां पुरीमैक्षत सानुगः २५

आसिक्तमार्गां गन्धोदैः करिणां मदशीकरैः

स्वामिनं प्राप्तमालोक्य मत्तां वा सुतरामिव २६

प्रासादगोपुरसभा चैत्यदेवगृहादिषु

विन्यस्तहेमकलशैः पताकाभिश्च मण्डिताम् २७

पूगैः सवृन्तै रम्भाभिः पट्टिकाभिः सुवाससाम्

आदर्शैरंशुकैः स्रग्भिः कृतकौतुकतोरणाम् २८

तमुपेयुस्तत्र तत्र पौरा अर्हणपाणयः

आशिषो युयुजुर्देव पाहीमां प्राक्त्वयोद्धृताम् २९

ततः प्रजा वीक्ष्य पतिं चिरागतं दिदृक्षयोत्सृष्टगृहाः स्त्रियो नराः

आरुह्य हर्म्याण्यरविन्दलोचनमतृप्तनेत्राः कुसुमैरवाकिरन् ३०

अथ प्रविष्टः स्वगृहं जुष्टं स्वैः पूर्वराजभिः

अनन्ताखिलकोषाढ्यमनर्घ्योरुपरिच्छदम् ३१

विद्रुमोदुम्बरद्वारैर्वैदूर्यस्तम्भपङ्क्तिभिः

स्थलैर्मारकतैः स्वच्छैर्भ्राजत्स्फटिकभित्तिभिः ३२

चित्रस्रग्भिः पट्टिकाभिर्वासोमणिगणांशुकैः

मुक्ताफलैश्चिदुल्लासैः कान्तकामोपपत्तिभिः ३३

धूपदीपैः सुरभिभिर्मण्डितं पुष्पमण्डनैः

स्त्रीपुम्भिः सुरसङ्काशैर्जुष्टं भूषणभूषणैः ३४

तस्मिन्स भगवान्रामः स्निग्धया प्रिययेष्टया

रेमे स्वारामधीराणामृषभः सीतया किल ३५

बुभुजे च यथाकालं कामान्धर्ममपीडयन्

वर्षपूगान्बहून्नॄणामभिध्याताङ्घ्रिपल्लवः ३६

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे श्रीरामोपाख्याने एकादशोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः