શ્રીમદ્‌ભાગવતપુરાણ

अथ पञ्चदशोऽध्यायः

श्रीनारद उवाच

कर्मनिष्ठा द्विजाः केचित्तपोनिष्ठा नृपापरे

स्वाध्यायेऽन्ये प्रवचने केचन ज्ञानयोगयोः १

ज्ञाननिष्ठाय देयानि कव्यान्यानन्त्यमिच्छता

दैवे च तदभावे स्यादितरेभ्यो यथार्हतः २

द्वौ दैवे पितृकार्ये त्रीनेकैकमुभयत्र वा

भोजयेत्सुसमृद्धोऽपि श्राद्धे कुर्यान्न विस्तरम् ३

देशकालोचितश्रद्धा द्र व्यपात्रार्हणानि च

सम्यग्भवन्ति नैतानि विस्तरात्स्वजनार्पणात् ४

देशे काले च सम्प्राप्ते मुन्यन्नं हरिदैवतम्

श्रद्धया विधिवत्पात्रे न्यस्तं कामधुगक्षयम् ५

देवर्षिपितृभूतेभ्य आत्मने स्वजनाय च

अन्नं संविभजन्पश्येत्सर्वं तत्पुरुषात्मकम् ६

न दद्यादामिषं श्राद्धे न चाद्याद्धर्मतत्त्ववित्

मुन्यन्नैः स्यात्परा प्रीतिर्यथा न पशुहिंसया ७

नैतादृशः परो धर्मो नृणां सद्धर्ममिच्छताम्

न्यासो दण्डस्य भूतेषु मनोवाक्कायजस्य यः ८

एके कर्ममयान्यज्ञान्ज्ञानिनो यज्ञवित्तमाः

आत्मसंयमनेऽनीहा जुह्वति ज्ञानदीपिते ९

द्र व्ययज्ञैर्यक्ष्यमाणं दृष्ट्वा भूतानि बिभ्यति

एष माकरुणो हन्यादतज्ज्ञो ह्यसुतृप्ध्रुवम् १०

तस्माद्दैवोपपन्नेन मुन्यन्नेनापि धर्मवित्

सन्तुष्टोऽहरहः कुर्यान्नित्यनैमित्तिकीः क्रियाः ११

विधर्मः परधर्मश्च आभास उपमा छलः

अधर्मशाखाः पञ्चेमा धर्मज्ञोऽधर्मवत्त्यजेत् १२

धर्मबाधो विधर्मः स्यात्परधर्मोऽन्यचोदितः

उपधर्मस्तु पाखण्डो दम्भो वा शब्दभिच्छलः १३

यस्त्विच्छया कृतः पुम्भिराभासो ह्याश्रमात्पृथक्

स्वभावविहितो धर्मः कस्य नेष्टः प्रशान्तये १४

धर्मार्थमपि नेहेत यात्रार्थं वाधनो धनम्

अनीहानीहमानस्य महाहेरिव वृत्तिदा १५

सन्तुष्टस्य निरीहस्य स्वात्मारामस्य यत्सुखम्

कुतस्तत्कामलोभेन धावतोऽर्थेहया दिशः १६

सदा सन्तुष्टमनसः सर्वाः शिवमया दिशः

शर्कराकण्टकादिभ्यो यथोपानत्पदः शिवम् १७

सन्तुष्टः केन वा राजन्न वर्तेतापि वारिणा

औपस्थ्यजैह्व्यकार्पण्याद्गृहपालायते जनः १८

असन्तुष्टस्य विप्रस्य तेजो विद्या तपो यशः

स्रवन्तीन्द्रि यलौल्येन ज्ञानं चैवावकीर्यते १९

कामस्यान्तं हि क्षुत्तृड्भ्यां क्रोधस्यैतत्फलोदयात्

जनो याति न लोभस्य जित्वा भुक्त्वा दिशो भुवः २०

पण्डिता बहवो राजन्बहुज्ञाः संशयच्छिदः

सदसस्पतयोऽप्येके असन्तोषात्पतन्त्यधः २१

असङ्कल्पाज्जयेत्कामं क्रोधं कामविवर्जनात्

अर्थानर्थेक्षया लोभं भयं तत्त्वावमर्शनात् २२

आन्वीक्षिक्या शोकमोहौ दम्भं महदुपासया

योगान्तरायान्मौनेन हिंसां कामाद्यनीहया २३

कृपया भूतजं दुःखं दैवं जह्यात्समाधिना

आत्मजं योगवीर्येण निद्रां! सत्त्वनिषेवया २४

रजस्तमश्च सत्त्वेन सत्त्वं चोपशमेन च

एतत्सर्वं गुरौ भक्त्या पुरुषो ह्यञ्जसा जयेत् २५

यस्य साक्षाद्भगवति ज्ञानदीपप्रदे गुरौ

मर्त्यासद्धीः श्रुतं तस्य सर्वं कुञ्जरशौचवत् २६

एष वै भगवान्साक्षात्प्रधानपुरुषेश्वरः

योगेश्वरैर्विमृग्याङ्घ्रिर्लोको यं मन्यते नरम् २७

षड्वर्गसंयमैकान्ताः सर्वा नियमचोदनाः

तदन्ता यदि नो योगानावहेयुः श्रमावहाः २८

यथा वार्तादयो ह्यर्था योगस्यार्थं न बिभ्रति

अनर्थाय भवेयुः स्म पूर्तमिष्टं तथासतः २९

यश्चित्तविजये यत्तः स्यान्निःसङ्गोऽपरिग्रहः

एको विविक्तशरणो भिक्षुर्भैक्ष्यमिताशनः ३०

देशे शुचौ समे राजन्संस्थाप्यासनमात्मनः

स्थिरं सुखं समं तस्मिन्नासीतर्ज्वङ्ग ओमिति ३१

प्राणापानौ सन्निरुन्ध्यात्पूरकुम्भकरेचकैः

यावन्मनस्त्यजेत्कामान्स्वनासाग्रनिरीक्षणः ३२

यतो यतो निःसरति मनः कामहतं भ्रमत्

ततस्तत उपाहृत्य हृदि रुन्ध्याच्छनैर्बुधः ३३

एवमभ्यस्यतश्चित्तं कालेनाल्पीयसा यतेः

अनिशं तस्य निर्वाणं यात्यनिन्धनवह्निवत् ३४

कामादिभिरनाविद्धं प्रशान्ताखिलवृत्ति यत्

चित्तं ब्रह्मसुखस्पृष्टं नैवोत्तिष्ठेत कर्हिचित् ३५

यः प्रव्रज्य गृहात्पूर्वं त्रिवर्गावपनात्पुनः

यदि सेवेत तान्भिक्षुः स वै वान्ताश्यपत्रपः ३६

यैः स्वदेहः स्मृतोऽनात्मा मर्त्यो विट्कृमिभस्मवत्

त एनमात्मसात्कृत्वा श्लाघयन्ति ह्यसत्तमाः ३७

गृहस्थस्य क्रियात्यागो व्रतत्यागो वटोरपि

तपस्विनो ग्रामसेवा भिक्षोरिन्द्रि यलोलता ३८

आश्रमापसदा ह्येते खल्वाश्रमविडम्बनाः

देवमायाविमूढांस्तानुपेक्षेतानुकम्पया ३९

आत्मानं चेद्विजानीयात्परं ज्ञानधुताशयः

किमिच्छन्कस्य वा हेतोर्देहं पुष्णाति लम्पटः ४०

आहुः शरीरं रथमिन्द्रि याणि हयानभीषून्मन इन्द्रि येशम्

वर्त्मानि मात्रा धिषणां च सूतं सत्त्वं बृहद्बन्धुरमीशसृष्टम् ४१

अक्षं दशप्राणमधर्मधर्मौ चक्रेऽभिमानं रथिनं च जीवम्

धनुर्हि तस्य प्रणवं पठन्ति शरं तु जीवं परमेव लक्ष्यम् ४२

रागो द्वेषश्च लोभश्च शोकमोहौ भयं मदः

मानोऽवमानोऽसूया च माया हिंसा च मत्सरः ४३

रजः प्रमादः क्षुन्निद्रा शत्रवस्त्वेवमादयः

रजस्तमःप्रकृतयः सत्त्वप्रकृतयः क्वचित् ४४

यावन्नृकायरथमात्मवशोपकल्पं

धत्ते गरिष्ठचरणार्चनया निशातम्

ज्ञानासिमच्युतबलो दधदस्तशत्रुः

स्वानन्दतुष्ट उपशान्त इदं विजह्यात् ४५

नोचेत्प्रमत्तमसदिन्द्रि यवाजिसूता

नीत्वोत्पथं विषयदस्युषु निक्षिपन्ति

ते दस्यवः सहयसूतममुं तमोऽन्धे

संसारकूप उरुमृत्युभये पिन्ति ४६

प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम्

आवर्तते प्रवृत्तेन निवृत्तेनाश्नुतेऽमृतम् ४७

हिंस्रं द्र व्यमयं काम्यमग्निहोत्राद्यशान्तिदम्

दर्शश्च पूर्णमासश्च चातुर्मास्यं पशुः सुतः ४८

एतदिष्टं प्रवृत्ताख्यं हुतं प्रहुतमेव च

पूर्तं सुरालयाराम कूपाजीव्यादिलक्षणम् ४९

द्र व्यसूक्ष्मविपाकश्च धूमो रात्रिरपक्षयः

अयनं दक्षिणं सोमो दर्श ओषधिवीरुधः ५०

अन्नं रेत इति क्ष्मेश पितृयानं पुनर्भवः

एकैकश्येनानुपूर्वं भूत्वा भूत्वेह जायते ५१

निषेकादिश्मशानान्तैः संस्कारैः संस्कृतो द्विजः

इन्द्रि येषु क्रियायज्ञान्ज्ञानदीपेषु जुह्वति ५२

इन्द्रि याणि मनस्यूर्मौ वाचि वैकारिकं मनः

वाचं वर्णसमाम्नाये तमॐकारे स्वरे न्यसेत् ५३

ॐकारं बिन्दौ नादे तं तं तु प्राणे महत्यमुम्

अग्निः सूर्यो दिवा प्राह्णः शुक्लो राकोत्तरं स्वराट्

विश्वोऽथ तैजसः प्राज्ञस्तुर्य आत्मा समन्वयात् ५४

देवयानमिदं प्राहुर्भूत्वा भूत्वानुपूर्वशः

आत्मयाज्युपशान्तात्मा ह्यात्मस्थो न निवर्तते ५५

य एते पितृदेवानामयने वेदनिर्मिते

शास्त्रेण चक्षुषा वेद जनस्थोऽपि न मुह्यति ५६

आदावन्ते जनानां सद्बहिरन्तः परावरम्

ज्ञानं ज्ञेयं वचो वाच्यं तमो ज्योतिस्त्वयं स्वयम् ५७

आबाधितोऽपि ह्याभासो यथा वस्तुतया स्मृतः

दुर्घटत्वादैन्द्रि यकं तद्वदर्थविकल्पितम् ५८

क्षित्यादीनामिहार्थानां छाया न कतमापि हि

न सङ्घातो विकारोऽपि न पृथङ्नान्वितो मृषा ५९

धातवोऽवयवित्वाच्च तन्मात्रावयवैर्विना

न स्युर्ह्यसत्यवयविन्यसन्नवयवोऽन्ततः ६०

स्यात्सादृश्यभ्रमस्तावद्विकल्पे सति वस्तुनः

जाग्रत्स्वापौ यथा स्वप्ने तथा विधिनिषेधता ६१

भावाद्वैतं क्रियाद्वैतं द्र व्याद्वैतं तथात्मनः

वर्तयन्स्वानुभूत्येह त्रीन्स्वप्नान्धुनुते मुनिः ६२

कार्यकारणवस्त्वैक्य दर्शनं पटतन्तुवत्

अवस्तुत्वाद्विकल्पस्य भावाद्वैतं तदुच्यते ६३

यद्ब्रह्मणि परे साक्षात्सर्वकर्मसमर्पणम्

मनोवाक्तनुभिः पार्थ क्रियाद्वैतं तदुच्यते ६४

आत्मजायासुतादीनामन्येषां सर्वदेहिनाम्

यत्स्वार्थकामयोरैक्यं द्र व्याद्वैतं तदुच्यते ६५

यद्यस्य वानिषिद्धं स्याद्येन यत्र यतो नृप

स तेनेहेत कार्याणि नरो नान्यैरनापदि ६६

एतैरन्यैश्च वेदोक्तैर्वर्तमानः स्वकर्मभिः

गृहेऽप्यस्य गतिं यायाद्रा जंस्तद्भक्तिभाङ्नरः ६७

यथा हि यूयं नृपदेव दुस्त्यजादापद्गणादुत्तरतात्मनः प्रभोः

यत्पादपङ्केरुहसेवया भवानहारषीन्निर्जितदिग्गजः क्रतून् ६८

अहं पुराभवं कश्चिद्गन्धर्व उपबर्हणः

नाम्नातीते महाकल्पे गन्धर्वाणां सुसम्मतः ६९

रूपपेशलमाधुर्य सौगन्ध्यप्रियदर्शनः

स्त्रीणां प्रियतमो नित्यं मत्तः स्वपुरलम्पटः ७०

एकदा देवसत्रे तु गन्धर्वाप्सरसां गणाः

उपहूता विश्वसृग्भिर्हरिगाथोपगायने ७१

अहं च गायंस्तद्विद्वान्स्त्रीभिः परिवृतो गतः

ज्ञात्वा विश्वसृजस्तन्मे हेलनं शेपुरोजसा

याहि त्वं शूद्र तामाशु नष्टश्रीः कृतहेलनः ७२

तावद्दास्यामहं जज्ञे तत्रापि ब्रह्मवादिनाम्

शुश्रूषयानुषङ्गेण प्राप्तोऽहं ब्रह्मपुत्रताम् ७३

धर्मस्ते गृहमेधीयो वर्णितः पापनाशनः

गृहस्थो येन पदवीमञ्जसा न्यासिनामियात् ७४

यूयं नृलोके बत भूरिभागा लोकं पुनाना मुनयोऽभियन्ति

येषां गृहानावसतीति साक्षाद्गूढं परं ब्रह्म मनुष्यलिङ्गम् ७५

स वा अयं ब्रह्म महद्विमृग्य कैवल्यनिर्वाणसुखानुभूतिः

प्रियः सुहृद्वः खलु मातुलेय आत्मार्हणीयो विधिकृद्गुरुश्च ७६

न यस्य साक्षाद्भवपद्मजादिभी रूपं धिया वस्तुतयोपवर्णितम्

मौनेन भक्त्योपशमेन पूजितः प्रसीदतामेष स सात्वतां पतिः ७७

श्रीशुक उवाच

इति देवर्षिणा प्रोक्तं निशम्य भरतर्षभः

पूजयामास सुप्रीतः कृष्णं च प्रेमविह्वलः ७८

कृष्णपार्थावुपामन्त्र्! य पूजितः प्रययौ मुनिः

श्रुत्वा कृष्णं परं ब्रह्म पार्थः परमविस्मितः ७९

इति दाक्षायिणीनां ते पृथग्वंशा प्रकीर्तिताः

देवासुरमनुष्याद्या लोका यत्र चराचराः ८०

इति श्रीमद्भागवते महापुराणे वैयासिक्यामष्टादशसाहस्र्यां पारमहंस्यां संहितायां सप्तमस्कन्धे प्रह्लादानुचरिते युधिष्ठिरनारदसंवादे सदाचारनिर्णयो नाम पञ्चदशोऽध्यायः

इति सप्तमः स्कन्धः समाप्तः

हरिः ॐ तत्सत्

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः