શ્રીમદ્‌ભાગવતપુરાણ

अथैकादशोऽध्यायः

श्रीशुक उवाच

श्रुत्वेहितं साधु सभासभाजितं महत्तमाग्रण्य उरुक्रमात्मनः

युधिष्ठिरो दैत्यपतेर्मुदान्वितः पप्रच्छ भूयस्तनयं स्वयम्भुवः १

श्रीयुधिष्ठिर उवाच

भगवन्श्रोतुमिच्छामि नृणां धर्मं सनातनम्

वर्णाश्रमाचारयुतं यत्पुमान्विन्दते परम् २

भवान्प्रजापतेः साक्षादात्मजः परमेष्ठिनः

सुतानां सम्मतो ब्रह्मंस्तपोयोगसमाधिभिः ३

नारायणपरा विप्रा धर्मं गुह्यं परं विदुः

करुणाः साधवः शान्तास्त्वद्विधा न तथापरे ४

श्रीनारद उवाच

नत्वा भगवतेऽजाय लोकानां धर्मसेतवे

वक्ष्ये सनातनं धर्मं नारायणमुखाच्छ्रुतम् ५

योऽवतीर्यात्मनोऽक्त्!एन दाक्षायण्यां तु धर्मतः

लोकानां स्वस्तयेऽध्यास्ते तपो बदरिकाश्रमे ६

धर्ममूलं हि भगवान्सर्ववेदमयो हरिः

स्मृतं च तद्विदां राजन्येन चात्मा प्रसीदति ७

सत्यं दया तपः शौचं तितिक्षेक्षा शमो दमः

अहिंसा ब्रह्मचर्यं च त्यागः स्वाध्याय आर्जवम् ८

सन्तोषः समदृक्सेवा ग्राम्येहोपरमः शनैः

नृणां विपर्ययेहेक्षा मौनमात्मविमर्शनम् ९

अन्नाद्यादेः संविभागो भूतेभ्यश्च यथार्हतः

तेष्वात्मदेवताबुद्धिः सुतरां नृषु पाण्डव १०

श्रवणं कीर्तनं चास्य स्मरणं महतां गतेः

सेवेज्यावनतिर्दास्यं सख्यमात्मसमर्पणम् ११

नृणामयं परो धर्मः सर्वेषां समुदाहृतः

त्रिंशल्लक्षणवान्राजन्सर्वात्मा येन तुष्यति १२

संस्कारा यत्राविच्छिन्नाः स द्विजोऽजो जगाद यम्

इज्याध्ययनदानानि विहितानि द्विजन्मनाम्

जन्मकर्मावदातानां क्रियाश्चाश्रमचोदिताः १३

विप्रस्याध्ययनादीनि षडन्यस्याप्रतिग्रहः

राज्ञो वृत्तिः प्रजागोप्तुरविप्राद्वा करादिभिः १४

वैश्यस्तु वार्तावृत्तिः स्यान्नित्यं ब्रह्मकुलानुगः

शूद्र स्य द्विजशुश्रूषा वृत्तिश्च स्वामिनो भवेत् १५

वार्ता विचित्रा शालीन यायावरशिलोञ्छनम्

विप्रवृत्तिश्चतुर्धेयं श्रेयसी चोत्तरोत्तरा १६

जघन्यो नोत्तमां वृत्तिमनापदि भजेन्नरः

ऋते राजन्यमापत्सु सर्वेषामपि सर्वशः १७

ऋतामृताभ्यां जीवेत मृतेन प्रमृतेन वा

सत्यानृताभ्यामपि वा न श्ववृत्त्या कदाचन १८

ऋतमुञ्छशिलं प्रोक्तममृतं यदयाचितम्

मृतं तु नित्ययाच्ञा स्यात्प्रमृतं कर्षणं स्मृतम् १९

सत्यानृतं च वाणिज्यं श्ववृत्तिर्नीचसेवनम्

वर्जयेत्तां सदा विप्रो राजन्यश्च जुगुप्सिताम्

सर्ववेदमयो विप्रः सर्वदेवमयो नृपः २०

शमो दमस्तपः शौचं सन्तोषः क्षान्तिरार्जवम्

ज्ञानं दयाच्युतात्मत्वं सत्यं च ब्रह्मलक्षणम् २१

शौर्यं वीर्यं धृतिस्तेजस्त्यागश्चात्मजयः क्षमा

ब्रह्मण्यता प्रसादश्च सत्यं च क्षत्रलक्षणम् २२

देवगुर्वच्युते भक्तिस्त्रिवर्गपरिपोषणम्

आस्तिक्यमुद्यमो नित्यं नैपुण्यं वैश्यलक्षणम् २३

शूद्र स्य सन्नतिः शौचं सेवा स्वामिन्यमायया

अमन्त्रयज्ञो ह्यस्तेयं सत्यं गोविप्ररक्षणम् २४

स्त्रीणां च पतिदेवानां तच्छुश्रूषानुकूलता

तद्बन्धुष्वनुवृत्तिश्च नित्यं तद्व्रतधारणम् २५

सम्मार्जनोपलेपाभ्यां गृहमण्डनवर्तनैः

स्वयं च मण्डिता नित्यं परिमृष्टपरिच्छदा २६

कामैरुच्चावचैः साध्वी प्रश्रयेण दमेन च

वाक्यैः सत्यैः प्रियैः प्रेम्णा काले काले भजेत्पतिम् २७

सन्तुष्टालोलुपा दक्षा धर्मज्ञा प्रियसत्यवाक्

अप्रमत्ता शुचिः स्निग्धा पतिं त्वपतितं भजेत् २८

या पतिं हरिभावेन भजेत्श्रीरिव तत्परा

हर्यात्मना हरेर्लोके पत्या श्रीरिव मोदते २९

वृत्तिः सङ्करजातीनां तत्तत्कुलकृता भवेत्

अचौराणामपापानामन्त्यजान्तेवसायिनाम् ३०

प्रायः स्वभावविहितो नृणां धर्मो युगे युगे

वेददृग्भिः स्मृतो राजन्प्रेत्य चेह च शर्मकृत् ३१

वृत्त्या स्वभावकृतया वर्तमानः स्वकर्मकृत्

हित्वा स्वभावजं कर्म शनैर्निर्गुणतामियात् ३२

उप्यमानं मुहुः क्षेत्रं स्वयं निर्वीर्यतामियात्

न कल्पते पुनः सूत्यै उप्तं बीजं च नश्यति ३३

एवं कामाशयं चित्तं कामानामतिसेवया

विरज्येत यथा राजन्नग्निवत्कामबिन्दुभिः ३४

यस्य यल्लक्षणं प्रोक्तं पुंसो वर्णाभिव्यञ्जकम्

यदन्यत्रापि दृश्येत तत्तेनैव विनिर्दिशेत् ३५

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे युधिष्ठिरनारदसंवादे सदाचारनिर्णयो नामैकादशोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः