શ્રીમદ્‌ભાગવતપુરાણ

अथ पञ्चदशोऽध्यायः

श्रीशुक उवाच

ऊचतुर्मृतकोपान्ते पतितं मृतकोपमम्

शोकाभिभूतं राजानं बोधयन्तौ सदुक्तिइः! १

कोऽयं स्यात्तव राजेन्द्र भवान्यमनुशोचति

त्वं चास्य कतमः सृष्टौ पुरेदानीमतः परम् २

यथा प्रयान्ति संयान्ति स्रोतोवेगेन बालुकाः

संयुज्यन्ते वियुज्यन्ते तथा कालेन देहिनः ३

यथा धानासु वै धाना भवन्ति न भवन्ति च

एवं भूतानि भूतेषु चोदितानीशमायया ४

वयं च त्वं च ये चेमे तुल्यकालाश्चराचराः

जन्ममृत्योर्यथा पश्चात्प्राङ्नैवमधुनापि भोः ५

भूतैर्भूतानि भूतेशः सृजत्यवति हन्ति च

आत्मसृष्टैरस्वतन्त्रैरनपेक्षोऽपि बालवत् ६

देहेन देहिनो राजन्देहाद्देहोऽभिजायते

बीजादेव यथा बीजं देह्यर्थ इव शाश्वतः ७

देहदेहिविभागोऽयमविवेककृतः पुरा

जातिव्यक्तिविभागोऽयं यथा वस्तुनि कल्पितः ८

श्रीशुक उवाच

एवमाश्वासितो राजा चित्रकेतुर्द्विजोक्तिभिः

विमृज्य पाणिना वक्त्रमाधिम्लानमभाषत ९

श्रीराजोवाच

कौ युवां ज्ञानसम्पन्नौ महिष्ठौ च महीयसाम्

अवधूतेन वेषेण गूढाविह समागतौ १०

चरन्ति ह्यवनौ कामं ब्राह्मणा भगवत्प्रियाः

मादृशां ग्राम्यबुद्धीनां बोधायोन्मत्तलिङ्गिनः ११

कुमारो नारद ऋभुरङ्गिरा देवलोऽसितः

अपान्तरतमा व्यासो मार्कण्डेयोऽथ गौतमः १२

वसिष्ठो भगवान्रामः कपिलो बादरायणिः

दुर्वासा याज्ञवल्क्यश्च जातुकर्णस्तथारुणिः १३

रोमशश्च्यवनो दत्त आसुरिः सपतञ्जलिः

ऋषिर्वेदशिरा धौम्यो मुनिः पञ्चशिखस्तथा १४

हिरण्यनाभः कौशल्यः श्रुतदेव ऋतध्वजः

एते परे च सिद्धेशाश्चरन्ति ज्ञानहेतवः १५

तस्माद्युवां ग्राम्यपशोर्मम मूढधियः प्रभू

अन्धे तमसि मग्नस्य ज्ञानदीप उदीर्यताम् १६

श्रीअङ्गिरा उवाच

अहं ते पुत्रकामस्य पुत्रदोऽस्म्यङ्गिरा नृप

एष ब्रह्मसुतः साक्षान्नारदो भगवानृषिः १७

इत्थं त्वां पुत्रशोकेन मग्नं तमसि दुस्तरे

अतदर्हमनुस्मृत्य महापुरुषगोचरम् १८

अनुग्रहाय भवतः प्राप्तावावामिह प्रभो

ब्रह्मण्यो भगवद्भक्तो नावासादितुमर्हसि १९

तदैव ते परं ज्ञानं ददामि गृहमागतः

ज्ञात्वान्याभिनिवेशं ते पुत्रमेव ददाम्यहम् २०

अधुना पुत्रिणां तापो भवतैवानुभूयते

एवं दारा गृहा रायो विविधैश्वर्यसम्पदः २१

शब्दादयश्च विषयाश्चला राज्यविभूतयः

मही राज्यं बलं कोषो भृत्यामात्यसुहृज्जनाः २२

सर्वेऽपि शूरसेनेमे शोकमोहभयार्तिदाः

गन्धर्वनगरप्रख्याः स्वप्नमायामनोरथाः २३

दृश्यमाना विनार्थेन न दृश्यन्ते मनोभवाः

कर्मभिर्ध्यायतो नाना कर्माणि मनसोऽभवन् २४

अयं हि देहिनो देहो द्र व्यज्ञानक्रियात्मकः

देहिनो विविधक्लेश सन्तापकृदुदाहृतः २५

तस्मात्स्वस्थेन मनसा विमृश्य गतिमात्मनः

द्वैते ध्रुवार्थविश्रम्भं त्यजोपशममाविश २६

श्रीनारद उवाच

एतां मन्त्रोपनिषदं प्रतीच्छ प्रयतो मम

यां धारयन्सप्तरात्राद्द्रष्टा सङ्कर्षणं विभुम् २७

यत्पादमूलमुपसृत्य नरेन्द्र पूर्वे

शर्वादयो भ्रममिं द्वितयं विसृज्य

सद्यस्तदीयमतुलानधिकं महित्वं

प्रापुर्भवानपि परं न चिरादुपैति २८

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे चित्रकेतुसान्त्वनं नाम पञ्चदशोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः