શ્રીમદ્‌ભાગવતપુરાણ

अथ नवमोऽध्यायः

मैत्रेय उवाच

त एवमुत्सन्नभया उरुक्रमे कृतावनामाः प्रययुस्त्रिविष्टपम्

सहस्रशीर्षापि ततो गरुत्मता मधोर्वनं भृत्यदिदृक्षया गतः १

स वै धिया योगविपाकतीव्रया हृत्पद्मकोशे स्फुरितं तडित्प्रभम्

तिरोहितं सहसैवोपलक्ष्य बहिःस्थितं तदवस्थं ददर्श २

तद्दर्शनेनागतसाध्वसः क्षिताववन्दताङ्गं विनमय्य दण्डवत्

दृग्भ्यां प्रपश्यन्प्रपिबन्निवार्भकश्चुम्बन्निवास्येन भुजैरिवाश्लिषन् ३

स तं विवक्षन्तमतद्विदं हरिर्ज्ञात्वास्य सर्वस्य च हृद्यवस्थितः

कृताञ्जलिं ब्रह्ममयेन कम्बुना पस्पर्श बालं कृपया कपोले ४

स वै तदैव प्रतिपादितां गिरं दैवीं परिज्ञातपरात्मनिर्णयः

तं भक्तिभावोऽभ्यगृणादसत्वरं परिश्रुतोरुश्रवसं ध्रुवक्षितिः ५

ध्रुव उवाच

योऽन्तः प्रविश्य मम वाचमिमां प्रसुप्तां

सञ्जीवयत्यखिलशक्तिधरः स्वधाम्ना

अन्यांश्च हस्तचरणश्रवणत्वगादीन्

प्राणान्नमो भगवते पुरुषाय तुभ्यम् ६

एकस्त्वमेव भगवन्निदमात्मशक्त्या

मायाख्ययोरुगुणया महदाद्यशेषम्

सृष्ट्वानुविश्य पुरुषस्तदसद्गुणेषु

नानेव दारुषु विभावसुवद्विभासि ७

त्वद्दत्तया वयुनयेदमचष्ट विश्वं

सुप्तप्रबुद्ध इव नाथ भवत्प्रपन्नः

तस्यापवर्ग्यशरणं तव पादमूलं

विस्मर्यते कृतविदा कथमार्तबन्धो ८

नूनं विमुष्टमतयस्तव मायया ते

ये त्वां भवाप्ययविमोक्षणमन्यहेतोः

अर्चन्ति कल्पकतरुं कुणपोपभोग्यम्

इच्छन्ति यत्स्पर्शजं निरयेऽपि न्णाम् ९

या निर्वृतिस्तनुभृतां तव पादपद्म

ध्यानाद्भवज्जनकथाश्रवणेन वा स्यात्

सा ब्रह्मणि स्वमहिमन्यपि नाथ मा भूत्

किं त्वन्तकासिलुलितात्पततां विमानात् १०

भक्तिं मुहुः प्रवहतां त्वयि मे प्रसङ्गो

भूयादनन्त महताममलाशयानाम्

येनाञ्जोल्बणमुरुव्यसनं भवाब्धिं

नेष्ये भवद्गुणकथामृतपानमत्तः ११

ते न स्मरन्त्यतितरां प्रियमीश मर्त्यं

ये चान्वदः सुतसुहृद्गृहवित्तदाराः

ये त्वब्जनाभ भवदीयपदारविन्द

सौगन्ध्यलुब्धहृदयेषु कृतप्रसङ्गाः १२

तिर्यङ्नगद्विजसरीसृपदेवदैत्य

मर्त्यादिभिः परिचितं सदसद्विशेषम्

रूपं स्थविष्ठमज ते महदाद्यनेकं

नातः परं परम वेद्मि न यत्र वादः १३

कल्पान्त एतदखिलं जठरेण गृह्णन्

शेते पुमान्स्वदृगनन्तसखस्तदङ्के

यन्नाभिसिन्धुरुहकाञ्चनलोकपद्म

गर्भे द्युमान्भगवते प्रणतोऽस्मि तस्मै १४

त्वं नित्यमुक्तपरिशुद्धविबुद्ध आत्मा

कूटस्थ आदिपुरुषो भगवांस्त्र्! यधीशः

यद्बुद्ध्यवस्थितिमखण्डितया स्वदृष्ट्या

द्र ष्टा स्थितावधिमखो व्यतिरिक्त आस्से १५

यस्मिन्विरुद्धगतयो ह्यनिशं पतन्ति

विद्यादयो विविधशक्तय आनुपूर्व्यात्

तद्ब्रह्म विश्वभवमेकमनन्तमाद्यम्

आनन्दमात्रमविकारमहं प्रपद्ये १६

सत्याशिषो हि भगवंस्तव पादपद्मम्

आशीस्तथानुभजतः पुरुषार्थमूर्तेः

अप्येवमर्य भगवान्परिपाति दीनान्

वाश्रेव वत्सकमनुग्रहकातरोऽस्मान् १७

मैत्रेय उवाच

अथाभिष्टुत एवं वै सत्सङ्कल्पेन धीमता

भृत्यानुरक्तो भगवान्प्रतिनन्द्येदमब्रवीत् १८

श्रीभगवानुवाच

वेदाहं ते व्यवसितं हृदि राजन्यबालक

तत्प्रयच्छामि भद्रं ते दुरापमपि सुव्रत १९

नान्यैरधिष्ठितं भद्र यद्भ्राजिष्णु ध्रुवक्षिति

यत्र ग्रहर्क्षताराणां ज्योतिषां चक्रमाहितम् २०

मेढ्यां गोचक्रवत्स्थास्नु परस्तात्कल्पवासिनाम्

धर्मोऽग्निः कश्यपः शुक्रो मुनयो ये वनौकसः

चरन्ति दक्षिणीकृत्य भ्रमन्तो यत्सतारकाः २१

प्रस्थिते तु वनं पित्रा दत्त्वा गां धर्मसंश्रयः

षट्त्रिंशद्वर्षसाहस्रं रक्षिताव्याहतेन्द्रि यः २२

त्वद्भ्रातर्युत्तमे नष्टे मृगयायां तु तन्मनाः

अन्वेषन्ती वनं माता दावाग्निं सा प्रवेक्ष्यति २३

इष्ट्वा मां यज्ञहृदयं यज्ञैः पुष्कलदक्षिणैः

भुक्त्वा चेहाशिषः सत्या अन्ते मां संस्मरिष्यसि २४

ततो गन्तासि मत्स्थानं सर्वलोकनमस्कृतम्

उपरिष्टादृषिभ्यस्त्वं यतो नावर्तते गतः २५

मैत्रेय उवाच

इत्यर्चितः स भगवानतिदिश्यात्मनः पदम्

बालस्य पश्यतो धाम स्वमगाद्गरुडध्वजः २६

सोऽपि सङ्कल्पजं विष्णोः पादसेवोपसादितम्

प्राप्य सङ्कल्पनिर्वाणं नातिप्रीतोऽभ्यगात्पुरम् २७

विदुर उवाच

सुदुर्लभं यत्परमं पदं हरेर्मायाविनस्तच्चरणार्चनार्जितम्

लब्ध्वाप्यसिद्धार्थमिवैकजन्मना कथं स्वमात्मानममन्यतार्थवित् २८

मैत्रेय उवाच

मातुः सपत्न्या वाग्बाणैर्हृदि विद्धस्तु तान्स्मरन्

नैच्छन्मुक्तिपतेर्मुक्तिं तस्मात्तापमुपेयिवान् २९

ध्रुव उवाच

समाधिना नैकभवेन यत्पदं विदुः सनन्दादय ऊर्ध्वरेतसः

मासैरहं षड्भिरमुष्य पादयोश्छायामुपेत्यापगतः पृथङ्मतिः ३०

अहो बत ममानात्म्यं मन्दभाग्यस्य पश्यत

भवच्छिदः पादमूलं गत्वा याचे यदन्तवत् ३१

मतिर्विदूषिता देवैः पतद्भिरसहिष्णुभिः

यो नारदवचस्तथ्यं नाग्राहिषमसत्तमः ३२

दैवीं मायामुपाश्रित्य प्रसुप्त इव भिन्नदृक्

तप्ये द्वितीयेऽप्यसति भ्रातृभ्रातृव्यहृद्रुजा ३३

मयैतत्प्रार्थितं व्यर्थं चिकित्सेव गतायुषि

प्रसाद्य जगदात्मानं तपसा दुष्प्रसादनम्

भवच्छिदमयाचेऽहं भवं भाग्यविवर्जितः ३४

स्वाराज्यं यच्छतो मौढ्यान्मानो मे भिक्षितो बत

ईश्वरात्क्षीणपुण्येन फलीकारानिवाधनः ३५

मैत्रेय उवाच

न वै मुकुन्दस्य पदारविन्दयो रजोजुषस्तात भवादृशा जनाः

वाञ्छन्ति तद्दास्यमृतेऽर्थमात्मनो यदृच्छया लब्धमनःसमृद्धयः ३६

आकर्ण्यात्मजमायान्तं सम्परेत्य यथागतम्

राजा न श्रद्दधे भद्र मभद्र स्य कुतो मम ३७

श्रद्धाय वाक्यं देवर्षेर्हर्षवेगेन धर्षितः

वार्ताहर्तुरतिप्रीतो हारं प्रादान्महाधनम् ३८

सदश्वं रथमारुह्य कार्तस्वरपरिष्कृतम्

ब्राह्मणैः कुलवृद्धैश्च पर्यस्तोऽमात्यबन्धुभिः ३९

शङ्खदुन्दुभिनादेन ब्रह्मघोषेण वेणुभिः

निश्चक्राम पुरात्तूर्णमात्मजाभीक्षणोत्सुकः ४०

सुनीतिः सुरुचिश्चास्य महिष्यौ रुक्मभूषिते

आरुह्य शिबिकां सार्धमुत्तमेनाभिजग्मतुः ४१

तं दृष्ट्वोपवनाभ्याश आयान्तं तरसा रथात्

अवरुह्य नृपस्तूर्णमासाद्य प्रेमविह्वलः ४२

परिरेभेऽङ्गजं दोर्भ्यां दीर्घोत्कण्ठमनाः श्वसन्

विष्वक्सेनाङ्घ्रिसंस्पर्श हताशेषाघबन्धनम् ४३

अथाजिघ्रन्मुहुर्मूर्ध्नि शीतैर्नयनवारिभिः

स्नापयामास तनयं जातोद्दाममनोरथः ४४

अभिवन्द्य पितुः पादावाशीर्भिश्चाभिमन्त्रितः

ननाम मातरौ शीर्ष्णा सत्कृतः सज्जनाग्रणीः ४५

सुरुचिस्तं समुत्थाप्य पादावनतमर्भकम्

परिष्वज्याह जीवेति बाष्पगद्गदया गिरा ४६

यस्य प्रसन्नो भगवान्गुणैर्मैत्र्! यादिभिर्हरिः

तस्मै नमन्ति भूतानि निम्नमाप इव स्वयम् ४७

उत्तमश्च ध्रुवश्चोभावन्योन्यं प्रेमविह्वलौ

अङ्गसङ्गादुत्पुलकावस्रौघं मुहुरूहतुः ४८

सुनीतिरस्य जननी प्राणेभ्योऽपि प्रियं सुतम्

उपगुह्य जहावाधिं तदङ्गस्पर्शनिर्वृता ४९

पयः स्तनाभ्यां सुस्राव नेत्रजैः सलिलैः शिवैः

तदाभिषिच्यमानाभ्यां वीर वीरसुवो मुहुः ५०

तां शशंसुर्जना राज्ञीं दिष्ट्या ते पुत्र आर्तिहा

प्रतिलब्धश्चिरं नष्टो रक्षिता मण्डलं भुवः ५१

अभ्यर्चितस्त्वया नूनं भगवान्प्रणतार्तिहा

यदनुध्यायिनो धीरा मृत्युं जिग्युः सुदुर्जयम् ५२

लाल्यमानं जनैरेवं ध्रुवं सभ्रातरं नृपः

आरोप्य करिणीं हृष्टः स्तूयमानोऽविशत्पुरम् ५३

तत्र तत्रोपसङ्क्लृप्तैर्लसन्मकरतोरणैः

सवृन्दैः कदलीस्तम्भैः पूगपोतैश्च तद्विधैः ५४

चूतपल्लववासःस्रङ् मुक्तादामविलम्बिभिः

उपस्कृतं प्रतिद्वारमपां कुम्भैः सदीपकैः ५५

प्राकारैर्गोपुरागारैः शातकुम्भपरिच्छदैः

सर्वतोऽलङ्कृतं श्रीमद् विमानशिखरद्युभिः ५६

मृष्टचत्वररथ्याट्ट मार्गं चन्दनचर्चितम्

लाजाक्षतैः पुष्पफलैस्तण्डुलैर्बलिभिर्युतम् ५७

ध्रुवाय पथि दृष्टाय तत्र तत्र पुरस्त्रियः

सिद्धार्थाक्षतदध्यम्बु दूर्वापुष्पफलानि च ५८

उजह्रुः प्रयुञ्जाना वात्सल्यादाशिषः सतीः

शृण्वंस्तद्वल्गुगीतानि प्राविशद्भवनं पितुः ५९

महामणिव्रातमये स तस्मिन्भवनोत्तमे

लालितो नितरां पित्रा न्यवसद्दिवि देववत् ६०

पयःफेननिभाः शय्या दान्ता रुक्मपरिच्छदाः

आसनानि महार्हाणि यत्र रौक्मा उपस्कराः ६१

यत्र स्फटिककुड्येषु महामारकतेषु च

मणिप्रदीपा आभान्ति ललनारत्नसंयुताः ६२

उद्यानानि च रम्याणि विचित्रैरमरद्रुमैः

कूजद्विहङ्गमिथुनैर्गायन्मत्तमधुव्रतैः ६३

वाप्यो वैदूर्यसोपानाः पद्मोत्पलकुमुद्वतीः

हंसकारण्डवकुलैर्जुष्टाश्चक्राह्वसारसैः ६४

उत्तानपादो राजर्षिः प्रभावं तनयस्य तम्

श्रुत्वा दृष्ट्वाद्भुततमं प्रपेदे विस्मयं परम् ६५

वीक्ष्योढवयसं तं च प्रकृतीनां च सम्मतम्

अनुरक्तप्रजं राजा ध्रुवं चक्रे भुवः पतिम् ६६

आत्मानं च प्रवयसमाकलय्य विशाम्पतिः

वनं विरक्तः प्रातिष्ठद्विमृशन्नात्मनो गतिम् ६७

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे ध्रुवराज्याभिषेकवर्णनं नाम नवमोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः