શ્રીમદ્‌ભાગવતપુરાણ

अथ सप्तमोऽध्यायः

मैत्रेय उवाच

इत्यजेनानुनीतेन भवेन परितुष्यता

अभ्यधायि महाबाहो प्रहस्य श्रूयतामिति १

महादेव उवाच

नाघं प्रजेश बालानां वर्णये नानुचिन्तये

देवमायाभिभूतानां दण्डस्तत्र धृतो मया २

प्रजापतेर्दग्धशीर्ष्णो भवत्वजमुखं शिरः

मित्रस्य चक्षुषेक्षेत भागं स्वं बर्हिषो भगः ३

पूषा तु यजमानस्य दद्भिर्जक्षतु पिष्टभुक्

देवाः प्रकृतसर्वाङ्गा ये म उच्छेषणं ददुः ४

बाहुभ्यामश्विनोः पूष्णो हस्ताभ्यां कृतबाहवः

भवन्त्वध्वर्यवश्चान्ये बस्तश्मश्रुर्भृगुर्भवेत् ५

मैत्रेय उवाच

तदा सर्वाणि भूतानि श्रुत्वा मीढुष्टमोदितम्

परितुष्टात्मभिस्तात साधु साध्वित्यथाब्रुवन् ६

ततो मीढ्वांसमामन्त्र्! य शुनासीराः सहर्षिभिः

भूयस्तद्देवयजनं समीढ्वद्वेधसो ययुः ७

विधाय कार्त्स्न्येन च तद्यदाह भगवान्भवः

सन्दधुः कस्य कायेन सवनीयपशोः शिरः ८

सन्धीयमाने शिरसि दक्षो रुद्रा भिवीक्षितः

सद्यः सुप्त इवोत्तस्थौ ददृशे चाग्रतो मृडम् ९

तदा वृषध्वजद्वेष कलिलात्मा प्रजापतिः

शिवावलोकादभवच्छरद्ध्रद इवामलः १०

भवस्तवाय कृतधीर्नाशक्नोदनुरागतः

औत्कण्ठ्याद्बाष्पकलया सम्परेतां सुतां स्मरन् ११

कृच्छ्रात्संस्तभ्य च मनः प्रेमविह्वलितः सुधीः

शशंस निर्व्यलीकेन भावेनेशं प्रजापतिः १२

दक्ष उवाच

भूयाननुग्रह अहो भवता कृतो मे

दण्डस्त्वया मयि भृतो यदपि प्रलब्धः

न ब्रह्मबन्धुषु च वां भगवन्नवज्ञा

तुभ्यं हरेश्च कुत एव धृतव्रतेषु १३

विद्यातपोव्रतधरान्मुखतः स्म विप्रान्

ब्रह्मात्मतत्त्वमवितुं प्रथमं त्वमस्राक्

तद्ब्राह्मणान्परम सर्वविपत्सु पासि

पालः पशूनिव विभो प्रगृहीतदण्डः १४

योऽसौ मयाविदिततत्त्वदृशा सभायां

क्षिप्तो दुरुक्तिविशिखैर्विगणय्य तन्माम्

अर्वाक्पतन्तमर्हत्तमनिन्दयापाद्

दृष्ट्यार्द्र या स भगवान्स्वकृतेन तुष्ते! १५

मैत्रेय उवाच

क्षमाप्यैवं स मीढ्वांसं ब्रह्मणा चानुमन्त्रितः

कर्म सन्तानयामास सोपाध्यायर्त्विगादिभिः १६

वैष्णवं यज्ञसन्तत्यै त्रिकपालं द्विजोत्तमाः

पुरोडाशं निरवपन्वीरसंसर्गशुद्धये १७

अध्वर्युणात्तहविषा यजमानो विशाम्पते

धिया विशुद्धया दध्यौ तथा प्रादुरभूद्धरिः १८

तदा स्वप्रभया तेषां द्योतयन्त्या दिशो दश

मुष्णंस्तेज उपानीतस्तार्क्ष्येण स्तोत्रवाजिना १९

श्यामो हिरण्यरशनोऽर्ककिरीटजुष्टो

नीलालकभ्रमरमण्डितकुण्डलास्यः

शङ्खाब्जचक्रशरचापगदासिचर्म

व्यग्रैर्हिरण्मयभुजैरिव कर्णिकारः २०

वक्षस्यधिश्रितवधूर्वनमाल्युदार

हासावलोककलया रमयंश्च विश्वम्

पार्श्वभ्रमद्व्यजनचामरराजहंसः

श्वेतातपत्रशशिनोपरि रज्यमानः २१

तमुपागतमालक्ष्य सर्वे सुरगणादयः

प्रणेमुः सहसोत्थाय ब्रह्मेन्! यक्षनायकाः २२

तत्तेजसा हतरुचः सन्नजिह्वाः ससाध्वसाः

मूर्ध्ना धृताञ्जलिपुटा उपतस्थुरधोक्षजम् २३

अप्यर्वाग्वृत्तयो यस्य महि त्वात्मभुवादयः

यथामति गृणन्ति स्म कृतानुग्रहविग्रहम् २४

दक्षो गृहीतार्हणसादनोत्तमं

यज्ञेश्वरं विश्वसृजां परं गुरुम्

सुनन्दनन्दाद्यनुगैर्वृतं मुदा

गृणन्प्रपेदे प्रयतः कृताञ्जलिः २५

दक्ष उवाच

शुद्धं स्वधाम्न्युपरताखिलबुद्ध्यवस्थं

चिन्मात्रमेकमभयं प्रतिषिध्य मायाम्

तिष्ठंस्तयैव पुरुषत्वमुपेत्य तस्याम्

आस्ते भवानपरिशुद्ध इवात्मतन्त्रः २६

ऋत्विज ऊचुः

तत्त्वं न ते वयमनञ्जन रुद्र शापात्

कर्मण्यवग्रहधियो भगवन्विदामः

धर्मोपलक्षणमिदं त्रिवृदध्वराख्यं

ज्ञातं यदर्थमधिदैवमदो व्यवस्थाः २७

सदस्या ऊचुः

उत्पत्त्यध्वन्यशरण उरुक्लेशदुर्गेऽन्तकोग्र

व्यालान्विष्टे विषयमृगतृष्यात्मगेहोरुभारः

द्वन्द्वश्वभ्रे खलमृगभये शोकदावेऽज्ञसार्थः

पादौकस्ते शरणद कदा याति कामोपसृष्टः २८१

रुद्र उवाच

तव वरद वराङ्घ्रावाशिषेहाखिलार्थे

ह्यपि मुनिभिरसक्तैरादरेणार्हणीये

यदि रचितधियं माविद्यलोकोऽपविद्धं

जपति न गणये तत्त्वत्परानुग्रहेण २९

भृगुरुवाच

यन्मायया गहनयापहृतात्मबोधा

ब्रह्मादयस्तनुभृतस्तमसि स्वपन्तः

नात्मन्श्रितं तव विदन्त्यधुनापि तत्त्वं

सोऽयं प्रसीदतु भवान्प्रणतात्मबन्धुः ३०

ब्रह्मोवाच

नैतत्स्वरूपं भवतोऽसौ पदार्थ भेदग्रहैः पुरुषो यावदीक्षेत्

ज्ञानस्य चार्थस्य गुणस्य चाश्रयो मायामयाद्व्यतिरिक्तो मतस्त्वम् ३१

इन्द्र उवाच

इदमप्यच्युत विश्वभावनं वपुरानन्दकरं मनोदृशाम्

सुरविद्विट्क्षपणैरुदायुधैर्भुजदण्डैरुपपन्नमष्टभिः ३२

पत्न्य ऊचुः

यज्ञोऽयं तव यजनाय केन सृष्टो विध्वस्तः पशुपतिनाद्य दक्षकोपात्

तं नस्त्वं शवशयनाभशान्तमेधं यज्ञात्मन्नलिनरुचा दृशा पुनीहि ३३

ऋषय ऊचुः

अनन्वितं ते भगवन्विचेष्टितं यदात्मना चरसि हि कर्म नाज्यसे

विभूतये यत उपसेदुरीश्वरीं न मन्यते स्वयमनुवर्ततीं भवान् ३४

सिद्धा ऊचुः

अयं त्वत्कथामृष्टपीयूषनद्यां मनोवारणः क्लेशदावाग्निदग्धः

तृषार्तोऽवगाढो न सस्मार दावं न निष्क्रामति ब्रह्मसम्पन्नवन्नः ३५

यजमान्युवाच

स्वागतं ते प्रसीदेश तुभ्यं नमः श्रीनिवास श्रिया कान्तया त्राहि नः

त्वामृतेऽधीश नाङ्गैर्मखः शोभते शीर्षहीनः कबन्धो यथा पुरुषः ३६

लोकपाला ऊचुः

दृष्टः किं नो दृग्भिरसद्ग्रहैस्त्वं प्रत्यग्द्र ष्टा दृश्यते येन विश्वम्

माया ह्येषा भवदीया हि भूमन्यस्त्वं षष्ठः पञ्चभिर्भासि भूतैः ३७

योगेश्वरा ऊचुः

प्रेयान्न तेऽन्योऽस्त्यमुतस्त्वयि प्रभो विश्वात्मनीक्षेन्न पृथग्य आत्मनः

अथापि भक्त्येश तयोपधावतामनन्यवृत्त्यानुगृहाण वत्सल ३८

जगदुद्भवस्थितिलयेषु दैवतो बहुभिद्यमानगुणयात्ममायया

रचितात्मभेदमतये स्वसंस्थया विनिवर्तितभ्रमगुणात्मने नमः ३९

ब्रह्मोवाच

नमस्ते श्रितसत्त्वाय धर्मादीनां च सूतये

निर्गुणाय च यत्काष्ठां नाहं वेदापरेऽपि च ४०

अग्निरुवाच

यत्तेजसाहं सुसमिद्धतेजा हव्यं वहे स्वध्वर आज्यसिक्तम्

तं यज्ञियं पञ्चविधं च पञ्चभिः स्विष्टं यजुर्भिः प्रणतोऽस्मि यज्ञम् ४१

देवा ऊचुः

पुरा कल्पापाये स्वकृतमुदरीकृत्य विकृतं

त्वमेवाद्यस्तस्मिन्सलिल उरगेन्द्रा धिशयने

पुमान्शेषे सिद्धैर्हृदि विमृशिताध्यात्मपदविः

स एवाद्याक्ष्णोर्यः पथि चरसि भृत्यानवसि नः ४२

गन्धर्वा ऊचुः

अंशांशास्ते देव मरीच्यादय एते ब्रह्मेन्द्रा द्या देवगणा रुद्र पुरोगाः

क्रीडाभाण्डं विश्वमिदं यस्य विभूमन्तस्मै नित्यं नाथ नमस्ते करवाम ४३

विद्याधरा ऊचुः

त्वन्माययार्थमभिपद्य कलेवरेऽस्मिन्

कृत्वा ममाहमिति दुर्मतिरुत्पथैः स्वैः

क्षिप्तोऽप्यसद्विषयलालस आत्ममोहं

युष्मत्कथामृतनिषेवक उद्व्युदस्येत् ४४

ब्राह्मणा ऊचुः

त्वं क्रतुस्त्वं हविस्त्वं हुताशः स्वयं त्वं हि मन्त्रः समिद्दर्भपात्राणि च

त्वं सदस्यर्त्विजो दम्पती देवता अग्निहोत्रं स्वधा सोम आज्यं पशुः ४५

त्वं पुरा गां रसाया महासूकरो दंष्ट्रया पद्मिनीं वारणेन्द्रो यथा

स्तूयमानो नदल्लीलया योगिभिर्व्युज्जहर्थ त्रयीगात्र यज्ञक्रतुः ४६

स प्रसीद त्वमस्माकमाकाङ्क्षतां दर्शनं ते परिभ्रष्टसत्कर्मणाम्

कीर्त्यमाने नृभिर्नाम्नि यज्ञेश ते यज्ञविघ्नाः क्षयं यान्ति तस्मै नमः ४७

मैत्रेय उवाच

इति दक्षः कविर्यज्ञं भद्र रुद्रा भिमर्शितम्

कीर्त्यमाने हृषीकेशे सन्निन्ये यज्ञभावने ४८

भगवान्स्वेन भागेन सर्वात्मा सर्वभागभुक्

दक्षं बभाष आभाष्य प्रीयमाण इवानघ ४९

श्रीभगवानुवाच

अहं ब्रह्मा च शर्वश्च जगतः कारणं परम्

आत्मेश्वर उपद्र ष्टा स्वयन्दृगविशेषणः ५०

आत्ममायां समाविश्य सोऽहं गुणमयीं द्विज

सृजन्रक्षन्हरन्विश्वं दध्रे संज्ञां क्रियोचिताम् ५१

तस्मिन्ब्रह्मण्यद्वितीये केवले परमात्मनि

ब्रह्मरुद्रौ च भूतानि भेदेनाज्ञोऽनुपश्यति ५२

यथा पुमान्न स्वाङ्गेषु शिरःपाण्यादिषु क्वचित्

पारक्यबुद्धिं कुरुते एवं भूतेषु मत्परः ५३

त्रयाणामेकभावानां यो न पश्यति वै भिदाम्

सर्वभूतात्मनां ब्रह्मन्स शान्तिमधिगच्छति ५४

मैत्रेय उवाच

एवं भगवतादिष्टः प्रजापतिपतिर्हरिम्

अर्चित्वा क्रतुना स्वेन देवानुभयतोऽयजत् ५५

रुद्रं च स्वेन भागेन ह्युपाधावत्समाहितः

कर्मणोदवसानेन सोमपानितरानपि

उदवस्य सहर्त्विग्भिः सस्नाववभृथं ततः ५६

तस्मा अप्यनुभावेन स्वेनैवावाप्तराधसे

धर्म एव मतिं दत्त्वा त्रिदशास्ते दिवं ययुः ५७

एवं दाक्षायणी हित्वा सती पूर्वकलेवरम्

जज्ञे हिमवतः क्षेत्रे मेनायामिति शुश्रुम ५८

तमेव दयितं भूय आवृङ्क्ते पतिमम्बिका

अनन्यभावैकगतिं शक्तिः सुप्तेव पूरुषम् ५९

एतद्भगवतः शम्भोः कर्म दक्षाध्वरद्रुहः

श्रुतं भागवताच्छिष्यादुद्धवान्मे बृहस्पतेः ६०

इदं पवित्रं परमीशचेष्टितं यशस्यमायुष्यमघौघमर्षणम्

यो नित्यदाकर्ण्य नरोऽनुकीर्तयेद्धुनोत्यघं कौरव भक्तिभावतः ६१

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे दक्षयज्ञसधान नाम सप्तमोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः