શ્રીમદ્‌ભાગવતપુરાણ

अथ तृतीयोऽध्यायः

मैत्रेय उवाच

सदा विद्विषतोरेवं कालो वै ध्रियमाणयोः

जामातुः श्वशुरस्यापि सुमहानतिचक्रमे १

यदाभिषिक्तो दक्षस्तु ब्रह्मणा परमेष्ठिना

प्रजापतीनां सर्वेषामाधिपत्ये स्मयोऽभवत् २

इष्ट्वा स वाजपेयेन ब्रह्मिष्ठानभिभूय च

बृहस्पतिसवं नाम समारेभे क्रतूत्तमम् ३

तस्मिन्ब्रह्मर्षयः सर्वे देवर्षिपितृदेवताः

आसन्कृतस्वस्त्ययनास्तत्पत्न्यश्च सभर्तृकाः ४

तदुपश्रुत्य नभसि खेचराणां प्रजल्पताम्

सती दाक्षायणी देवी पितृयज्ञमहोत्सवम् ५

व्रजन्तीः सर्वतो दिग्भ्य उपदेववरस्त्रियः

विमानयानाः सप्रेष्ठा निष्ककण्ठीः सुवाससः ६

दृष्ट्वा स्वनिलयाभ्याशे लोलाक्षीर्मृष्टकुण्डलाः

पतिं भूतपतिं देवमौत्सुक्यादभ्यभाषत ७

सत्युवाच

प्रजापतेस्ते श्वशुरस्य साम्प्रतं निर्यापितो यज्ञमहोत्सवः किल

वयं च तत्राभिसराम वाम ते यद्यर्थितामी विबुधा व्रजन्ति हि ८

तस्मिन्भगिन्यो मम भर्तृभिः स्वकैर्ध्रुवं गमिष्यन्ति सुहृद्दिदृक्षवः

अहं च तस्मिन्भवताभिकामये सहोपनीतं परिबर्हमर्हितुम् ९

तत्र स्वसॄर्मे ननु भर्तृसम्मिता मातृष्वसॄः क्लिन्नधियं च मातरम्

द्र क्ष्ये चिरोत्कण्ठमना महर्षिभिरुन्नीयमानं च मृडाध्वरध्वजम् १०

त्वय्येतदाश्चर्यमजात्ममायया विनिर्मितं भाति गुणत्रयात्मकम्

तथाप्यहं योषिदतत्त्वविच्च ते दीना दिदृक्षे भव मे भवक्षितिम् ११

पश्य प्रयान्तीरभवान्ययोषितोऽप्यलङ्कृताः कान्तसखा वरूथशः

यासां व्रजद्भिः शितिकण्ठ मण्डितं नभो विमानैः कलहंसपाण्डुभिः १२

कथं सुतायाः पितृगेहकौतुकं निशम्य देहः सुरवर्य नेङ्गे

अनाहुता अप्ययिति सौहृदं भर्तुर्गुरोर्देहकृश्च केतनम् १३

तन्मे प्रसीदेदममर्त्य वाञ्छितं कर्तुं भवान्कारुणिको बतार्हति

त्वयात्मनोऽर्धेऽहमदभ्रचक्षुषा निरूपिता मानुगृहाण याचितः १४

ऋषिरुवाच

एवं गिरित्रः प्रिययाभिभाषितः प्रत्यभ्यधत्त प्रहसन्सुहृत्प्रियः

संस्मारितो मर्मभिदः कुवागिषून्यानाह को विश्वसृजां समक्षतः १५

श्रीभगवानुवाच

त्वयोदितं शोभनमेव शोभने अनाहुता अप्यभियन्ति बन्धुषु

ते यद्यनुत्पादितदोषदृष्टयो बलीयसानात्म्यमदेन मन्युना १६

विद्यातपोवित्तवपुर्वयःकुलैः सतां गुणैः षड्भिरसत्तमेतरैः

स्मृतौ हतायां भृतमानदुर्दृशः स्तब्धा न पश्यन्ति हि धाम भूयसाम् १७

नैतादृशानां स्वजनव्यपेक्षया गृहान्प्रतीयादनवस्थितात्मनाम्

येऽभ्यागतान्वक्रधियाभिचक्षते आरोपितभ्रूभिरमर्षणाक्षिभिः १८

तथारिभिर्न व्यथते शिलीमुखैः शेतेऽर्दिताङ्गो हृदयेन दूयता

स्वानां यथा वक्रधियां दुरुक्तिभिर्दिवानिशं तप्यति मर्मताडितः १९

व्यक्तं त्वमुत्कृष्टगतेः प्रजापतेः प्रियात्मजानामसि सुभ्रु मे मता

तथापि मानं न पितुः प्रपत्स्यसे मदाश्रयात्कः परितप्यते यतः २०

पापच्यमानेन हृदातुरेन्द्रि यः समृद्धिभिः पूरुषबुद्धिसाक्षिणाम्

अकल्प एषामधिरोढुमञ्जसा परं पदं द्वेष्टि यथासुरा हरिम् २१

प्रत्युद्गमप्रश्रयणाभिवादनं विधीयते साधु मिथः सुमध्यमे

प्राज्ञैः परस्मै पुरुषाय चेतसा गुहाशयायैव न देहमानिने २२

सत्त्वं विशुद्धं वसुदेवशब्दितं यदीयते तत्र पुमानपावृतः

सत्त्वे च तस्मिन्भगवान्वासुदेवो ह्यधोक्षजो मे नमसा विधीयते २३

तत्ते निरीक्ष्यो न पितापि देहकृद्दक्षो मम द्विट्तदनुव्रताश्च ये

यो विश्वसृग्यज्ञगतं वरोरु मामनागसं दुर्वचसाकरोत्तिरः २४

यदि व्रजिष्यस्यतिहाय मद्वचो भद्रं भवत्या न ततो भविष्यति

सम्भावितस्य स्वजनात्पराभवो यदा स सद्यो मरणाय कल्पते २५

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे उमारुद्र संवादे तृतीयोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः