શ્રીમદ્‌ભાગવતપુરાણ

अथाष्टाविंशोऽध्यायः

नारद उवाच

सैनिका भयनाम्नो ये बर्हिष्मन्दिष्टकारिणः

प्रज्वारकालकन्याभ्यां विचेरुरवनीमिमाम् १

त एकदा तु रभसा पुरञ्जनपुरीं नृप

रुरुधुर्भौमभोगाढ्यां जरत्पन्नगपालिताम् २

कालकन्यापि बुभुजे पुरञ्जनपुरं बलात्

ययाभिभूतः पुरुषः सद्यो निःसारतामियात् ३

तयोपभुज्यमानां वै यवनाः सर्वतोदिशम्

द्वार्भिः प्रविश्य सुभृशं प्रार्दयन्सकलां पुरीम् ४

तस्यां प्रपीड्यमानायामभिमानी पुरञ्जनः

अवापोरुविधांस्तापान्कुटुम्बी ममताकुलः ५

कन्योपगूढो नष्टश्रीः कृपणो विषयात्मकः

नष्टप्रज्ञो हृतैश्वर्यो गन्धर्वयवनैर्बलात् ६

विशीर्णां स्वपुरीं वीक्ष्य प्रतिकूलाननादृतान्

पुत्रान्पौत्रानुगामात्यान्जायां च गतसौहृदाम् ७

आत्मानं कन्यया ग्रस्तं पञ्चालानरिदूषितान्

दुरन्तचिन्तामापन्नो न लेभे तत्प्रतिक्रियाम् ८

कामानभिलषन्दीनो यातयामांश्च कन्यया

विगतात्मगतिस्नेहः पुत्रदारांश्च लालयन् ९

गन्धर्वयवनाक्रान्तां कालकन्योपमर्दिताम्

हातुं प्रचक्रमे राजा तां पुरीमनिकामतः १०

भयनाम्नोऽग्रजो भ्राता प्रज्वारः प्रत्युपस्थितः

ददाह तां पुरीं कृत्स्नां भ्रातुः प्रियचिकीर्षया ११

तस्यां सन्दह्यमानायां सपौरः सपरिच्छदः

कौटुम्बिकः कुटुम्बिन्या उपातप्यत सान्वयः १२

यवनोपरुद्धायतनो ग्रस्तायां कालकन्यया

पुर्यां प्रज्वारसंसृष्टः पुरपालोऽन्वतप्यत १३

न शेके सोऽवितुं तत्र पुरुकृच्छ्रोरुवेपथुः

गन्तुमैच्छत्ततो वृक्ष कोटरादिव सानलात् १४

शिथिलावयवो यर्हि गन्धर्वैर्हृतपौरुषः

यवनैररिभी राजन्नुपरुद्धो रुरोद ह १५

दुहितॄः पुत्रपौत्रांश्च जामिजामातृपार्षदान्

स्वत्वावशिष्टं यत्किञ्चिद्गृहकोशपरिच्छदम् १६

अहं ममेति स्वीकृत्य गृहेषु कुमतिर्गृही

दध्यौ प्रमदया दीनो विप्रयोग उपस्थिते १७

लोकान्तरं गतवति मय्यनाथा कुटुम्बिनी

वर्तिष्यते कथं त्वेषा बालकाननुशोचती १८

न मय्यनाशिते भुङ्क्ते नास्नाते स्नाति मत्परा

मयि रुष्टे सुसन्त्रस्ता भर्त्सिते यतवाग्भयात् १९

प्रबोधयति माविज्ञं व्युषिते शोककर्शिता

वर्त्मैतद्गृहमेधीयं वीरसूरपि नेष्यति २०

कथं नु दारका दीना दारकीर्वापरायणाः

वर्तिष्यन्ते मयि गते भिन्ननाव इवोदधौ २१

एवं कृपणया बुद्ध्या शोचन्तमतदर्हणम्

ग्रहीतुं कृतधीरेनं भयनामाभ्यपद्यत २२

पशुवद्यवनैरेष नीयमानः स्वकं क्षयम्

अन्वद्र वन्ननुपथाः शोचन्तो भृशमातुराः २३

पुरीं विहायोपगत उपरुद्धो भुजङ्गमः

यदा तमेवानु पुरी विशीर्णा प्रकृतिं गता २४

विकृष्यमाणः प्रसभं यवनेन बलीयसा

नाविन्दत्तमसाविष्टः सखायं सुहृदं पुरः २५

तं यज्ञपशवोऽनेन संज्ञप्ता येऽदयालुना

कुठारैश्चिच्छिदुः क्रुद्धाः स्मरन्तोऽमीवमस्य तत् २६

अनन्तपारे तमसि मग्नो नष्टस्मृतिः समाः

शाश्वतीरनुभूयार्तिं प्रमदासङ्गदूषितः २७

तामेव मनसा गृह्णन्बभूव प्रमदोत्तमा

अनन्तरं विदर्भस्य राजसिंहस्य वेश्मनि २८

उपयेमे वीर्यपणां वैदर्भीं मलयध्वजः

युधि निर्जित्य राजन्यान्पाण्ड्यः परपुरञ्जयः २९

तस्यां स जनयां चक्र आत्मजामसितेक्षणाम्

यवीयसः सप्त सुतान्सप्त द्र विडभूभृतः ३०

एकैकस्याभवत्तेषां राजन्नर्बुदमर्बुदम्

भोक्ष्यते यद्वंशधरैर्मही मन्वन्तरं परम् ३१

अगस्त्यः प्राग्दुहितरमुपयेमे धृतव्रताम्

यस्यां दृढच्युतो जात इध्मवाहात्मजो मुनिः ३२

विभज्य तनयेभ्यः क्ष्मां राजर्षिर्मलयध्वजः

आरिराधयिषुः कृष्णं स जगाम कुलाचलम् ३३

हित्वा गृहान्सुतान्भोगान्वैदर्भी मदिरेक्षणा

अन्वधावत पाण्ड्येशं ज्योत्स्नेव रजनीकरम् ३४

तत्र चन्द्र वसा नाम ताम्रपर्णी वटोदका

तत्पुण्यसलिलैर्नित्यमुभयत्रात्मनो मृजन् ३५

कन्दाष्टिभिर्मूलफलैः पुष्पपर्णैस्तृणोदकैः

वर्तमानः शनैर्गात्र कर्शनं तप आस्थितः ३६

शीतोष्णवातवर्षाणि क्षुत्पिपासे प्रियाप्रिये

सुखदुःखे इति द्वन्द्वान्यजयत्समदर्शनः ३७

तपसा विद्यया पक्व कषायो नियमैर्यमैः

युयुजे ब्रह्मण्यात्मानं विजिताक्षानिलाशयः ३८

आस्ते स्थाणुरिवैकत्र दिव्यं वर्षशतं स्थिरः

वासुदेवे भगवति नान्यद्वेदोद्वहन्रतिम् ३९

स व्यापकतयात्मानं व्यतिरिक्ततयात्मनि

विद्वान्स्वप्न इवामर्श साक्षिणं विरराम ह ४०

साक्षाद्भगवतोक्तेन गुरुणा हरिणा नृप

विशुद्धज्ञानदीपेन स्फुरता विश्वतोमुखम् ४१

परे ब्रह्मणि चात्मानं परं ब्रह्म तथात्मनि

वीक्षमाणो विहायेक्षामस्मादुपरराम ह ४२

पतिं परमधर्मज्ञं वैदर्भी मलयध्वजम्

प्रेम्णा पर्यचरद्धित्वा भोगान्सा पतिदेवता ४३

चीरवासा व्रतक्षामा वेणीभूतशिरोरुहा

बभावुप पतिं शान्ता शिखा शान्तमिवानलम् ४४

अजानती प्रियतमं यदोपरतमङ्गना

सुस्थिरासनमासाद्य यथापूर्वमुपाचरत् ४५

यदा नोपलभेताङ्घ्रावूष्माणं पत्युरर्चती

आसीत्संविग्नहृदया यूथभ्रष्टा मृगी यथा ४६

आत्मानं शोचती दीनमबन्धुं विक्लवाश्रुभिः

स्तनावासिच्य विपिने सुस्वरं प्ररुरोद सा ४७

उत्तिष्ठोत्तिष्ठ राजर्षे इमामुदधिमेखलाम्

दस्युभ्यः क्षत्रबन्धुभ्यो बिभ्यतीं पातुमर्हसि ४८

एवं विलपन्ती बाला विपिनेऽनुगता पतिम्

पतिता पादयोर्भर्तू रुदत्यश्रूण्यवर्तयत् ४९

चितिं दारुमयीं चित्वा तस्यां पत्युः कलेवरम्

आदीप्य चानुमरणे विलपन्ती मनो दधे ५०

तत्र पूर्वतरः कश्चित्सखा ब्राह्मण आत्मवान्

सान्त्वयन्वल्गुना साम्ना तामाह रुदतीं प्रभो ५१

ब्राह्मण उवाच

का त्वं कस्यासि को वायं शयानो यस्य शोचसि

जानासि किं सखायं मां येनाग्रे विचचर्थ ह ५२

अपि स्मरसि चात्मानमविज्ञातसखं सखे

हित्वा मां पदमन्विच्छन्भौमभोगरतो गतः ५३

हंसावहं च त्वं चार्य सखायौ मानसायनौ

अभूतामन्तरा वौकः सहस्रपरिवत्सरान् ५४

स त्वं विहाय मां बन्धो गतो ग्राम्यमतिर्महीम्

विचरन्पदमद्रा क्षीः कयाचिन्निर्मितं स्त्रिया ५५

पञ्चारामं नवद्वारमेकपालं त्रिकोष्ठकम्

षट्कुलं पञ्चविपणं पञ्चप्रकृति स्त्रीधवम् ५६

पञ्चेन्द्रि यार्था आरामा द्वारः प्राणा नव प्रभो

तेजोऽबन्नानि कोष्ठानि कुलमिन्द्रि यसङ्ग्रहः ५७

विपणस्तु क्रियाशक्तिर्भूतप्रकृतिरव्यया

शक्त्यधीशः पुमांस्त्वत्र प्रविष्टो नावबुध्यते ५८

तस्मिंस्त्वं रामया स्पृष्टो रममाणोऽश्रुतस्मृतिः

तत्सङ्गादीदृशीं प्राप्तो दशां पापीयसीं प्रभो ५९

न त्वं विदर्भदुहिता नायं वीरः सुहृत्तव

न पतिस्त्वं पुरञ्जन्या रुद्धो नवमुखे यया ६०

माया ह्येषा मया सृष्टा यत्पुमांसं स्त्रियं सतीम्

मन्यसे नोभयं यद्वै हंसौ पश्यावयोर्गतिम् ६१

अहं भवान्न चान्यस्त्वं त्वमेवाहं विचक्ष्व भोः

न नौ पश्यन्ति कवयश्छिद्रं जातु मनागपि ६२

यथा पुरुष आत्मानमेकमादर्शचक्षुषोः

द्विधाभूतमवेक्षेत तथैवान्तरमावयोः ६३

एवं स मानसो हंसो हंसेन प्रतिबोधितः

स्वस्थस्तद्व्यभिचारेण नष्टामाप पुनः स्मृतिम् ६४

बर्हिष्मन्नेतदध्यात्मं पारोक्ष्येण प्रदर्शितम्

यत्परोक्षप्रियो देवो भगवान्विश्वावनः ६५

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पुरञ्जनोपाख्यानेऽष्टाविंशोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः