શ્રીમદ્‌ભાગવતપુરાણ

अथ द्वाविंशोऽध्यायः

मैत्रेय उवाच

जनेषु प्रगृणत्स्वेवं पृथुं पृथुलविक्रमम्

तत्रोपजग्मुर्मुनयश्चत्वारः सूर्यवर्चसः १

तांस्तु सिद्धेश्वरान्राजा व्योम्नोऽवतरतोऽर्चिषा

लोकानपापान्कुर्वाणान्सानुगोऽचष्ट लक्षितान् २

तद्दर्शनोद्गतान्प्राणान्प्रत्यादित्सुरिवोत्थितः

ससदस्यानुगो वैन्य इन्द्रि येशो गुणानिव ३

गौरवाद्यन्त्रितः सभ्यः प्रश्रयानतकन्धरः

विधिवत्पूजयां चक्रे गृहीताध्यर्हणासनान् ४

तत्पादशौचसलिलैर्मार्जितालकबन्धनः

तत्र शीलवतां वृत्तमाचरन्मानयन्निव ५

हाटकासन आसीनान्स्वधिष्ण्येष्विव पावकान्

श्रद्धासंयमसंयुक्तः प्रीतः प्राह भवाग्रजान् ६

पृथुरुवाच

अहो आचरितं किं मे मङ्गलं मङ्गलायनाः

यस्य वो दर्शनं ह्यासीद्दुर्दर्शानां च योगिभिः ७

किं तस्य दुर्लभतरमिह लोके परत्र च

यस्य विप्राः प्रसीदन्ति शिवो विष्णुश्च सानुगः ८

नैव लक्षयते लोको लोकान्पर्यटतोऽपि यान्

यथा सर्वदृशं सर्व आत्मानं येऽस्य हेतवः ९

अधना अपि ते धन्याः साधवो गृहमेधिनः

यद्गृहा ह्यर्हवर्याम्बु तृणभूमीश्वरावराः १०

व्यालालयद्रुमा वै तेष्वरिक्ताखिलसम्पदः

यद्गृहास्तीर्थपादीय पादतीर्थविवर्जिताः ११

स्वागतं वो द्विजश्रेष्ठा यद्व्रतानि मुमुक्षवः

चरन्ति श्रद्धया धीरा बाला एव बृहन्ति च १२

कच्चिन्नः कुशलं नाथा इन्द्रि यार्थार्थवेदिनाम्

व्यसनावाप एतस्मिन्पतितानां स्वकर्मभिः १३

भवत्सु कुशलप्रश्न आत्मारामेषु नेष्यते

कुशलाकुशला यत्र न सन्ति मतिवृत्तयः १४

तदहं कृतविश्रम्भः सुहृदो वस्तपस्विनाम्

सम्पृच्छे भव एतस्मिन्क्षेमः केनाञ्जसा भवेत् १५

व्यक्तमात्मवतामात्मा भगवानात्मभावनः

स्वानामनुग्रहायेमां सिद्धरूपी चरत्यजः १६

मैत्रेय उवाच

पृथोस्तत्सूक्तमाकर्ण्य सारं सुष्ठु मितं मधु

स्मयमान इव प्रीत्या कुमारः प्रत्युवाच ह १७

सनत्कुमार उवाच

साधु पृष्टं महाराज सर्वभूतहितात्मना

भवता विदुषा चापि साधूनां मतिरीदृशी १८

सङ्गमः खलु साधूनामुभयेषां च सम्मतः

यत्सम्भाषणसम्प्रश्नः सर्वेषां वितनोति शम् १९

अस्त्येव राजन्भवतो मधुद्विषः पादारविन्दस्य गुणानुवादने

रतिर्दुरापा विधुनोति नैष्ठिकी कामं कषायं मलमन्तरात्मनः २०

शास्त्रेष्वियानेव सुनिश्चितो नृणां क्षेमस्य सध्र्यग्विमृशेषु हेतुः

असङ्ग आत्मव्यतिरिक्त आत्मनि दृढा रतिर्ब्रह्मणि निर्गुणे च या २१

सा श्रद्धया भगवद्धर्मचर्यया जिज्ञासयाध्यात्मिकयोगनिष्ठया

योगेश्वरोपासनया च नित्यं पुण्यश्रवःकथया पुण्यया च २२

अर्थेन्द्रि यारामसगोष्ठ्यतृष्णया तत्सम्मतानामपरिग्रहेण च

विविक्तरुच्या परितोष आत्मनि विना हरेर्गुणपीयूषपानात् २३

अहिंसया पारमहंस्यचर्यया स्मृत्या मुकुन्दाचरिताग्र्यसीधुना

यमैरकामैर्नियमैश्चाप्यनिन्दया निरीहया द्वन्द्वतितिक्षया च २४

हरेर्मुहुस्तत्परकर्णपूर गुणाभिधानेन विजृम्भमाणया

भक्त्या ह्यसङ्गः सदसत्यनात्मनि स्यान्निर्गुणे ब्रह्मणि चाञ्जसा रतिः २५

यदा रतिर्ब्रह्मणि नैष्ठिकी पुमानाचार्यवान्ज्ञानविरागरंहसा

दहत्यवीर्यं हृदयं जीवकोशं पञ्चात्मकं योनिमिवोत्थितोऽग्निः २६

दग्धाशयो मुक्तसमस्ततद्गुणो नैवात्मनो बहिरन्तर्विचष्टे

परात्मनोर्यद्व्यवधानं पुरस्तात्स्वप्ने यथा पुरुषस्तद्विनाशे २७

आत्मानमिन्द्रि यार्थं च परं यदुभयोरपि

सत्याशय उपाधौ वै पुमान्पश्यति नान्यदा २८

निमित्ते सति सर्वत्र जलादावपि पूरुषः

आत्मनश्च परस्यापि भिदां पश्यति नान्यदा २९

इन्द्रि यैर्विषयाकृष्टैराक्षिप्तं ध्यायतां मनः

चेतनां हरते बुद्धेः स्तम्बस्तोयमिव ह्रदात् ३०

भ्रश्यत्यनुस्मृतिश्चित्तं ज्ञानभ्रंशः स्मृतिक्षये

तद्रो धं कवयः प्राहुरात्मापह्नवमात्मनः ३१

नातः परतरो लोके पुंसः स्वार्थव्यतिक्रमः

यदध्यन्यस्य प्रेयस्त्वमात्मनः स्वव्यतिक्रमात् ३२

अर्थेन्द्रि यार्थाभिध्यानं सर्वार्थापह्नवो नृणाम्

भ्रंशितो ज्ञानविज्ञानाद्येनाविशति मुख्यताम् ३३

न कुर्यात्कर्हिचित्सङ्गं तमस्तीव्रं तितीरिषुः

धर्मार्थकाममोक्षाणां यदत्यन्तविघातकम् ३४

तत्रापि मोक्ष एवार्थ आत्यन्तिकतयेष्यते

त्रैवर्ग्योऽर्थो यतो नित्यं कृतान्तभयसंयुतः ३५

परेऽवरे च ये भावा गुणव्यतिकरादनु

न तेषां विद्यते क्षेममीशविध्वंसिताशिषाम् ३६

तत्त्वं नरेन्द्र जगतामथ तस्थूषां च

देहेन्द्रि यासुधिषणात्मभिरावृतानाम्

यः क्षेत्रवित्तपतया हृदि विश्वगाविः

प्रत्यक्चकास्ति भगवांस्तमवेहि सोऽस्मि ३७

यस्मिन्निदं सदसदात्मतया विभाति

माया विवेकविधुति स्रजि वाहिबुद्धिः

तं नित्यमुक्तपरिशुद्धविशुद्धतत्त्वं

प्रत्यूढकर्मकलिलप्रकृतिं प्रपद्ये ३८

यत्पादपङ्कजपलाशविलासभक्त्या

कर्माशयं ग्रथितमुद्ग्रथयन्ति सन्तः

तद्वन्न रिक्तमतयो यतयोऽपि रुद्ध

स्रोतोगणास्तमरणं भज वासुदेवम् ३९

कृच्छ्रो महानिह भवार्णवमप्लवेशां

षड्वर्गनक्रमसुखेन तितीर्षन्ति

तत्त्वं हरेर्भगवतो भजनीयमङ्घ्रिं

कृत्वोडुपं व्यसनमुत्तर दुस्तरार्णम् ४०

मैत्रेय उवाच

स एवं ब्रह्मपुत्रेण कुमारेणात्ममेधसा

दर्शितात्मगतिः सम्यक्प्रशस्योवाच तं नृपः ४१

राजोवाच

कृतो मेऽनुग्रहः पूर्वं हरिणार्तानुकम्पिना

तमापादयितुं ब्रह्मन्भगवन्यूयमागताः ४२

निष्पादितश्च कार्त्स्न्येन भगवद्भिर्घृणालुभिः

साधूच्छिष्टं हि मे सर्वमात्मना सह किं ददे ४३

प्राणा दाराः सुता ब्रह्मन्गृहाश्च सपरिच्छदाः

राज्यं बलं मही कोश इति सर्वं निवेदितम् ४४

सैनापत्यं च राज्यं च दण्डनेतृत्वमेव च

सर्व लोकाधिपत्यं च वेदशास्त्रविदर्हति ४५

स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च

तस्यैवानुग्रहेणान्नं भुञ्जते क्षत्रियादयः ४६

यैरीदृशी भगवतो गतिरात्मवाद

एकान्ततो निगमिभिः प्रतिपादिता नः

तुष्यन्त्वदभ्रकरुणाः स्वकृतेन नित्यं

को नाम तत्प्रतिकरोति विनोदपात्रम् ४७

मैत्रेय उवाच

त आत्मयोगपतय आदिराजेन पूजिताः

शीलं तदीयं शंसन्तः खेऽभवन्मिषतां नृणाम् ४८

वैन्यस्तु धुर्यो महतां संस्थित्याध्यात्मशिक्षया

आप्तकाममिवात्मानं मेन आत्मन्यवस्थितः ४९

कर्माणि च यथाकालं यथादेशं यथाबलम्

यथोचितं यथावित्तमकरोद्ब्रह्मसात्कृतम् ५०

फलं ब्रह्मणि सन्न्यस्य निर्विषङ्गः समाहितः

कर्माध्यक्षं च मन्वान आत्मानं प्रकृतेः परम् ५१

गृहेषु वर्तमानोऽपि स साम्राज्यश्रियान्वितः

नासज्जतेन्द्रि यार्थेषु निरहम्मतिरर्कवत् ५२

एवमध्यात्मयोगेन कर्माण्यनुसमाचरन्

पुत्रानुत्पादयामास पञ्चार्चिष्यात्मसम्मतान् ५३

विजिताश्वं धूम्रकेशं हर्यक्षं द्र विणं वृकम्

सर्वेषां लोकपालानां दधारैकः पृथुर्गुणान् ५४

गोपीथाय जगत्सृष्टेः काले स्वे स्वेऽच्युतात्मकः

मनोवाग्वृत्तिभिः सौम्यैर्गुणैः संरञ्जयन्प्रजाः ५५

राजेत्यधान्नामधेयं सोमराज इवापरः

सूर्यवद्विसृजन्गृह्णन्प्रतपंश्च भुवो वसु ५६

दुर्धर्षस्तेजसेवाग्निर्महेन्द्र इव दुर्जयः

तितिक्षया धरित्रीव द्यौरिवाभीष्टदो नृणाम् ५७

वर्षति स्म यथाकामं पर्जन्य इव तर्पयन्

समुद्र इव दुर्बोधः सत्त्वेनाचलराडिव ५८

धर्मराडिव शिक्षायामाश्चर्ये हिमवानिव

कुवेर इव कोशाढ्यो गुप्तार्थो वरुणो यथा ५९

मातरिश्वेव सर्वात्मा बलेन महसौजसा

अविषह्यतया देवो भगवान्भूतराडिव ६०

कन्दर्प इव सौन्दर्ये मनस्वी मृगराडिव

वात्सल्ये मनुवन्नृणां प्रभुत्वे भगवानजः ६१

बृहस्पतिर्ब्रह्मवादे आत्मवत्त्वे स्वयं हरिः

भक्त्या गोगुरुविप्रेषु विष्वक्सेनानुवर्तिषु

ह्रिया प्रश्रयशीलाभ्यामात्मतुल्यः परोद्यमे ६२

कीर्त्योर्ध्वगीतया पुम्भिस्त्रैलोक्ये तत्र तत्र ह

प्रविष्टः कर्णरन्ध्रेषु स्त्रीणां रामः सतावि ६३

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पृथुचरिते द्वाविंशोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः