શ્રીમદ્‌ભાગવતપુરાણ

अथ दशमोऽध्यायः

मैत्रेय उवाच

प्रजापतेर्दुहितरं शिशुमारस्य वै ध्रुवः

उपयेमे भ्रमिं नाम तत्सुतौ कल्पवत्सरौ १

इलायामपि भार्यायां वायोः पुत्र्! यां महाबलः

पुत्रमुत्कलनामानं योषिँं! ८८मजीजनत् २

उत्तस्त्वकृतोद्वाहो मृगयायां बलीयसा

हतः पुण्यजनेनाद्रौ तन्मातास्य गतिं गता ३

ध्रुवो भ्रातृवधं श्रुत्वा कोपामर्षशुचार्पितः

जैत्रं स्यन्दनमास्थाय गतः पुण्यजनालयम् ४

गत्वोदीचीं दिशं राजा रुद्रा नुचरसेविताम्

ददर्श हिमवद्द्रोण्यां पुरीं गुह्यकसङ्कुलाम् ५

दध्मौ शङ्खं बृहद्बाहुः खं दिशश्चानुनादयन्

येनोद्विग्नदृशः क्षत्तरुपदेव्योऽत्रसन्भृशम् ६

ततो निष्क्रम्य बलिन उपदेवमहाभटाः

असहन्तस्तन्निनादमभिपेतुरुदायुधाः ७

स तानापततो वीर उग्रधन्वा महारथः

एकैकं युगपत्सर्वानहन्बाणैस्त्रिभिस्त्रिभिः ८

ते वै ललाटलग्नैस्तैरिषुभिः सर्व एव हि

मत्वा निरस्तमात्मानमाशंसन्कर्म तस्य तत् ९

तेऽपि चामुममृष्यन्तः पादस्पर्शमिवोरगाः

शरैरविध्यन्युगपद्द्विगुणं प्रचिकीर्षवः १०

ततः परिघनिस्त्रिंशैः प्रासशूलपरश्वधैः

शक्त्यृष्टिभिर्भुशुण्डीभिश्चित्रवाजैः शरैरपि ११

अभ्यवर्षन्प्रकुपिताः सरथं सहसारथिम्

इच्छन्तस्तत्प्रतीकर्तुमयुतानां त्रयोदश १२

औत्तानपादिः स तदा शस्त्रवर्षेण भूरिणा

न एवादृश्यताच्छन्न आसारेण यथा गिरिः १३

हाहाकारस्तदैवासीत्सिद्धानां दिवि पश्यताम्

हतोऽयं मानवः सूर्यो मग्नः पुण्यजनार्णवे १४

नदत्सु यातुधानेषु जयकाशिष्वथो मृधे

उदतिष्ठद्र थस्तस्य नीहारादिव भास्करः १५

धनुर्विस्फूर्जयन्दिव्यं द्विषतां खेदमुद्वहन्

अस्त्रौघं व्यधमद्बाणैर्घनानीकमिवानिलः १६

तस्य ते चापनिर्मुक्ता भित्त्वा वर्माणि रक्षसाम्

कायानाविविशुस्तिग्मा गिरीनशनयो यथा १७

भल्लैः सञ्छिद्यमानानां शिरोभिश्चारुकुण्डलैः

ऊरुभिर्हेमतालाभैर्दोर्भिर्वलयवल्गुभिः १८

हारकेयूरमुकुटैरुष्णीषैश्च महाधनैः

आस्तृतास्ता रणभुवो रेजुर्वीरमनोहराः १९

हतावशिष्टा इतरे रणाजिराद्र क्षोगणाः क्षत्रियवर्यसायकैः

प्रायो विवृक्णावयवा विदुद्रुवुर्मृगेन्द्र विक्रीडितयूथपा इव २०

अपश्यमानः स तदाततायिनं महामृधे कञ्चन मानवोत्तमः

पुरीं दिदृक्षन्नपि नाविशद्द्विषां न मायिनां वेद चिकीर्षितं जनः २१

इति ब्रुवंश्चित्ररथः स्वसारथिं यत्तः परेषां प्रतियोगशङ्कितः

शुश्राव शब्दं जलधेरिवेरितं नभस्वतो दिक्षु रजोऽन्वदृश्यत २२

क्षणेनाच्छादितं व्योम घनानीकेन सर्वतः

विस्फुरत्तडिता दिक्षु त्रासयत्स्तनयित्नुना २३

ववृषू रुधिरौघासृक् पूयविण्मूत्रमेदसः

निपेतुर्गगनादस्य कबन्धान्यग्रतोऽनघ २४

ततः खेऽदृश्यत गिरिर्निपेतुः सर्वतोदिशम्

गदापरिघनिस्त्रिंश मुसलाः साश्मवर्षिणः २५

अहयोऽशनिनिःश्वासा वमन्तोऽग्निं रुषाक्षिभिः

अभ्यधावन्गजा मत्ताः हिंव्याघ्राश्च यूथशः २६

समुद्र ऊर्मिभिर्भीमः प्लावयन्सर्वतो भुवम्

आससाद महाह्रादः कल्पान्त इव भीषणः २७

एवंविधान्यनेकानि त्रासनान्यमनस्विनाम्

ससृजुस्तिग्मगतय आसुर्या माययासुराः २८

ध्रुवे प्रयुक्तामसुरैस्तां मायामतिदुस्तराम्

निशम्य तस्य मुनयः शमाशंसन्समागताः २९

मुनय ऊचुः

औत्तानपाद भगवांस्तव शार्ङ्गधन्वा

देवः क्षिणोत्ववनतार्तिहरो विपक्षान्

यन्नामधेयमभिधाय निशम्य चाद्धा

लोकोऽञ्जसा तरति दुस्तरमङ्ग मृत्युम् ३०

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे दशमोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः