શ્રીમદ્‌ભાગવતપુરાણ

अथ द्वात्रिंशोऽध्यायः

कपिल उवाच

अथ यो गृहमेधीयान्धर्मानेवावसन्गृहे

काममर्थं च धर्मान्स्वान्दोग्धि भूयः पिपर्ति तान् १

स चापि भगवद्धर्मात्काममूढः पराङ्मुखः

यजते क्रतुभिर्देवान्पित्श्चं श्रद्धयान्वितः २

तच्छ्रद्धयाक्रान्तमतिः पितृदेवव्रतः पुमान्

गत्वा चान्द्र मसं लोकं सोमपाः पुनरेष्यति ३

यदा चाहीन्द्र शय्यायां शेतेऽनन्तासनो हरिः

तदा लोका लयं यान्ति त एते गृहमेधिनाम् ४

ये स्वधर्मान्न दुह्यन्ति धीराः कामार्थहेतवे

निःसङ्गा न्यस्तकर्माणः प्रशान्ताः शुद्धचेतसः ५

निवृत्तिर्मनिरता निर्ममा निरहङ्कृताः

स्वधर्माप्तेन सत्त्वेन परिशुद्धेन चेतसा ६

सूर्यद्वारेण ते यान्ति पुरुषं विश्वतोमुखम्

परावरेशं प्रकृतिमस्योत्पत्त्यन्तभावनम् ७

द्विपरार्धावसाने यः प्रलयो ब्रह्मणस्तु ते

तावदध्यासते लोकं परस्य परचिन्तकाः ८

क्ष्माम्भोऽनलानिलवियन्मनैन्द्रि यार्थ

भूतादिभिः परिवृतं प्रतिसञ्जिहीर्षुः

अव्याकृतं विशति यर्हि गुणत्रयात्माकालं

पराख्यमनुभूय परः स्वयम्भूः ९

एवं परेत्य भगवन्तमनुप्रविष्टाये

योगिनो जितमरुन्मनसो विरागाः

तेनैव साकममृतं पुरुषं पुराणं

ब्रह्म प्रधानमुपयान्त्यगताभिमानाः १०

अथ तं सर्वभूतानां हृत्पद्मेषु कृतालयम्

श्रुतानुभावं शरणं व्रज भावेन भामिनि ११

आद्यः स्थिरचराणां यो वेदगर्भः सहर्षिभिः

योगेश्वरैः कुमाराद्यैः सिद्धैर्योगप्रवर्तकैः १२

भेददृष्ट्याभिमानेन निःसङ्गेनापि कर्मणा

कर्तृत्वात्सगुणं ब्रह्म पुरुषं पुरुषर्षभम् १३

स संसृत्य पुनः काले कालेनेश्वरमूर्तिना

जाते गुणव्यतिकरे यथापूर्वं प्रजायते १४

ऐश्वर्यं पारमेष्ठ्यं च तेऽपि धर्मविनिर्मितम्

निषेव्य पुनरायान्ति गुणव्यतिकरे सति १५

ये त्विहासक्तमनसः कर्मसु श्रद्धयान्विताः

कुर्वन्त्यप्रतिषिद्धानि नित्यान्यपि च कृत्स्नशः १६

रजसा कुण्ठमनसः कामात्मानोऽजितेन्द्रि याः

पित्न्यजन्त्यनुदिनं गृहेष्वभिरताशयाः १७

त्रैवर्गिकास्ते पुरुषा विमुखा हरिमेधसः

कथायां कथनीयोरु विक्रमस्य मधुद्विषः १८

नूनं दैवेन विहता ये चाच्युतकथासुधाम्

हित्वा शृण्वन्त्यसद्गाथाः पुरीषमिव विड्भुजः १९

दक्षिणेन पथार्यम्णः पितृलोकं व्रजन्ति ते

प्रजामनु प्रजायन्ते श्मशानान्तक्रियाकृतः २०

ततस्ते क्षीणसुकृताः पुनर्लोकमिमं सति

पतन्ति विवशा देवैः सद्यो विभ्रंशितोदयाः २१

तस्मात्त्वं सर्वभावेन भजस्व परमेष्ठिनम्

तद्गुणाश्रयया भक्त्या भजनीयपदाम्बुजम् २२

वासुदेवे भगवति भक्तियोगः प्रयोजितः

जनयत्याशु वैराग्यं ज्ञानं यद्ब्रह्मदर्शनम् २३

यदास्य चित्तमर्थेषु समेष्विन्द्रि यवृत्तिभिः

न विगृह्णाति वैषम्यं प्रियमप्रियमित्युत २४

स तदैवात्मनात्मानं निःसङ्गं समदर्शनम्

हेयोपादेयरहितमारूढं पदमीक्षते २५

ज्ञानमात्रं परं ब्रह्म परमात्मेश्वरः पुमान्

दृश्यादिभिः पृथग्भावैर्भगवानेक ईयते २६

एतावानेव योगेन समग्रेणेह योगिनः

युज्यतेऽभिमतो ह्यर्थो यदसङ्गस्तु कृत्स्नशः २७

ज्ञानमेकं पराचीनैरिन्द्रि यैर्ब्रह्म निर्गुणम्

अवभात्यर्थरूपेण भ्रान्त्या शब्दादिधर्मिणा २८

यथा महानहंरूपस्त्रिवृत्पञ्चविधः स्वराट्

एकादशविधस्तस्य वपुरण्डं जगद्यतः २९

एतद्वै श्रद्धया भक्त्या योगाभ्यासेन नित्यशः

समाहितात्मा निःसङ्गो विरक्त्या परिपश्यति ३०

इत्येतत्कथितं गुर्वि ज्ञानं तद्ब्रह्मदर्शनम्

येनानुबुद्ध्यते तत्त्वं प्रकृतेः पुरुषस्य च ३१

ज्ञानयोगश्च मन्निष्ठो नैर्गुण्यो भक्तिलक्षणः

द्वयोरप्येक एवार्थो भगवच्छब्दलक्षणः ३२

यथेन्द्रि यैः पृथग्द्वारैरर्थो बहुगुणाश्रयः

एको नानेयते तद्वद्भगवान्शास्त्रवर्त्मभिः ३३

क्रियया क्रतुभिर्दानैस्तपःस्वाध्यायमर्शनैः

आत्मेन्द्रि यजयेनापि सन्न्यासेन च कर्मणाम् ३४

योगेन विविधाङ्गेन भक्तियोगेन चैव हि

धर्मेणोभयचिह्नेन यः प्रवृत्तिनिवृत्तिमान् ३५

आत्मतत्त्वावबोधेन वैराग्येण दृढेन च

ईयते भगवानेभिः सगुणो निर्गुणः स्वदृक् ३६

प्रावोचं भक्तियोगस्य स्वरूपं ते चतुर्विधम्

कालस्य चाव्यक्तगतेर्योऽन्तर्धावति जन्तुषु ३७

जीवस्य संसृतीर्बह्वीरविद्याकर्मनिर्मिताः

यास्वङ्ग प्रविशन्नात्मा न वेद गतिमात्मनः ३८

नैतत्खलायोपदिशेन्नाविनीताय कर्हिचित्

न स्तब्धाय न भिन्नाय नैव धर्मध्वजाय च ३९

न लोलुपायोपदिशेन्न गृहारूढचेतसे

नाभक्ताय च मे जातु न मद्भक्तद्विषामपि ४०

श्रद्दधानाय भक्ताय विनीतायानसूयवे

भूतेषु कृतमैत्राय शुश्रूषाभिरताय च ४१

बहिर्जातविरागाय शान्तचित्ताय दीयताम्

निर्मत्सराय शुचये यस्याहं प्रेयसां प्रियः ४२

य इदं शृणुयादम्ब श्रद्धया पुरुषः सकृत्

यो वाभिधत्ते मच्चित्तः स ह्येति पदवीं च मे ४३

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे कापिलेये द्वात्रिंशोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः