શ્રીમદ્‌ભાગવતપુરાણ

अथाष्टादशोऽध्यायः

मैत्रेय उवाच

तदेवमाकर्ण्य जलेशभाषितं महामनास्तद्विगणय्य दुर्मदः

हरेर्विदित्वा गतिमङ्ग नारदाद्र सातलं निर्विविशे त्वरान्वितः १

ददर्श तत्राभिजितं धराधरं प्रोन्नीयमानावनिमग्रदंष्ट्रया

मुष्णन्तमक्ष्णा स्वरुचोऽरुणश्रिया जहास चाहो वनगोचरो मृगः २

आहैनमेह्यज्ञ महीं विमुञ्च नो रसौकसां विश्वसृजेयमर्पिता

न स्वस्ति यास्यस्यनया ममेक्षतः सुराधमासादितसूकराकृते ३

त्वं नः सपत्नैरभवाय किं भृतो यो मायया हन्त्यसुरान्परोक्षजित्

त्वां योगमायाबलमल्पपौरुषं संस्थाप्य मूढ प्रमृजे सुहृच्छुचः ४

त्वयि संस्थिते गदया शीर्णशीर्षण्यस्मद्भुजच्युतया ये च तुभ्यम्

बलिं हरन्त्यृषयो ये च देवाः स्वयं सर्वे न भविष्यन्त्यमूलाः ५

स तुद्यमानोऽरिदुरुक्ततोमरैर्दंष्ट्राग्रगां गामुपलक्ष्य भीताम्

तोदं मृषन्निरगादम्बुमध्याद्ग्राहाहतः सकरेणुर्यथेभः ६

तं निःसरन्तं सलिलादनुद्रुतो हिरण्यकेशो द्विरदं यथा झषः

करालदंष्ट्रोऽशनिनिस्वनोऽब्रवीद्गतह्रियां किं त्वसतां विगर्हितम् ७

स गामुदस्तात्सलिलस्य गोचरे विन्यस्य तस्यामदधात्स्वसत्त्वम्

अभिष्टुतो विश्वसृजा प्रसूनैरापूर्यमाणो विबुधैः पश्यतोऽरेः ८

परानुषक्तं तपनीयोपकल्पं महागदं काञ्चनचित्रदंशम्

मर्माण्यभीक्ष्णं प्रतुदन्तं दुरुक्तैः प्रचण्डमन्युः प्रहसंस्तं बभाषे ९

श्रीभगवानुवाच

सत्यं वयं भो वनगोचरा मृगा युष्मद्विधान्मृगये ग्रामसिंहान्

न मृत्युपाशैः प्रतिमुक्तस्य वीरा विकत्थनं तव गृह्णन्त्यभद्र १०

एते वयं न्यासहरा रसौकसां गतह्रियो गदया द्रा वितास्ते

तिष्ठामहेऽथापि कथञ्चिदाजौ स्थेयं क्व यामो बलिनोत्पाद्य वैरम् ११

त्वं पद्र थानां किल यूथपाधिपो घटस्व नोऽस्वस्तय आश्वनूहः

संस्थाप्य चास्मान्प्रमृजाश्रु स्वकानां यः स्वां प्रतिज्ञां नातिपिपर्त्यसभ्यः १२

मैत्रेय उवाच

सोऽधिक्षिप्तो भगवता प्रलब्धश्च रुषा भृशम्

आजहारोल्बणं क्रोधं क्रीड्यमानोऽहिराडिव १३

सृजन्नमर्षितः श्वासान्मन्युप्रचलितेन्द्रि यः

आसाद्य तरसा दैत्यो गदया न्यहनद्धरिम् १४

भगवांस्तु गदावेगं विसृष्टं रिपुणोरसि

अवञ्चयत्तिरश्चीनो योगारूढ इवान्तकम् १५

पुनर्गदां स्वामादाय भ्रामयन्तमभीक्ष्णशः

अभ्यधावद्धरिः क्रुद्धः संरम्भाद्दष्टदच्छदम् १६

ततश्च गदयारातिं दक्षिणस्यां भ्रुवि प्रभुः

आजघ्ने स तु तां सौम्य गदया कोविदोऽहनत् १७

एवं गदाभ्यां गुर्वीभ्यां हर्यक्षो हरिरेव च

जिगीषया सुसंरब्धावन्योन्यमभिजघ्नतुः १८

तयोः स्पृधोस्तिग्मगदाहताङ्गयोः क्षतास्रवघ्राणविवृद्धमन्य्वोः

विचित्रमार्गांश्चरतोर्जिगीषया व्यभादिलायामिव शुष्मिणोर्मृधः १९

दैत्यस्य यज्ञावयवस्य माया गृहीतवाराहतनोर्महात्मनः

कौरव्य मह्यां द्विषतोर्विमर्दनं दिदृक्षुरागादृषिभिर्वृतः स्वराट् २०

आसन्नशौण्डीरमपेतसाध्वसं कृतप्रतीकारमहार्यविक्रमम्

विलक्ष्य दैत्यं भगवान्सहस्रणीर्जगाद नारायणमादिसूकरम् २१

ब्रह्मोवाच

एष ते देव देवानामङ्घ्रिमूलमुपेयुषाम्

विप्राणां सौरभेयीणां भूतानामप्यनागसाम् २२

आगस्कृद्भयकृद्दुष्कृदस्मद्रा द्धवरोऽसुरः

अन्वेषन्नप्रतिरथो लोकानटति कण्टकः २३

मैनं मायाविनं दृप्तं निरङ्कुशमसत्तमम्

आक्रीड बालवद्देव यथाशीविषमुत्थितम् २४

न यावदेष वर्धेत स्वां वेलां प्राप्य दारुणः

स्वां देव मायामास्थाय तावज्जह्यघमच्युत २५

एषा घोरतमा सन्ध्या लोकच्छम्बट्करी प्रभो

उपसर्पति सर्वात्मन्सुराणां जयमावह २६

अधुनैषोऽभिजिन्नाम योगो मौहूर्तिको ह्यगात्

शिवाय नस्त्वं सुहृदामाशु निस्तर दुस्तरम् २७

दिष्ट्या त्वां विहितं मृत्युमयमासादितः स्वयम्

विक्रम्यैनं मृधे हत्वा लोकानाधेहि शर्मणि २८

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे हिरण्याक्षवधेऽष्टादशोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः