શ્રીમદ્‌ભાગવતપુરાણ

अथ षोडशोऽध्यायः

ब्रह्मोवाच

इति तद्गृणतां तेषां मुनीनां योगधर्मिणाम्

प्रतिनन्द्य जगादेदं विकुण्ठनिलयो विभुः १

श्रीभगवानुवाच

एतौ तौ पार्षदौ मह्यं जयो विजय एव च

कदर्थीकृत्य मां यद्वो बह्वक्रातामतिक्रमम् २

यस्त्वेतयोर्धृतो दण्डो भवद्भिर्मामनुव्रतैः

स एवानुमतोऽस्माभिर्मुनयो देवहेलनात् ३

तद्वः प्रसादयाम्यद्य ब्रह्म दैवं परं हि मे

तद्धीत्यात्मकृतं मन्ये यत्स्वपुम्भिरसत्कृताः ४

यन्नामानि च गृह्णाति लोको भृत्ये कृतागइ!

सोऽसाधुवादस्तत्कीर्तिं हन्ति त्वचमिवामयः ५

यस्यामृतामलयशःश्रवणावगाहः

सद्यः पुनाति जगदाश्वपचाद्विकुण्ठः

सोऽहं भवद्भ्य उपलब्धसुतीर्थकीर्तिश्

छिन्द्यां स्वबाहुमपि वः प्रतिकूलवृत्तिम् ६

यत्सेवया चरणपद्मपवित्ररेणुं

सद्यः क्षताखिलमलं प्रतिलब्धशीलम्

न श्रीर्विरक्तमपि मां विजहाति यस्याः

प्रेक्षालवार्थ इतरे नियमान्वहन्ति ७

नाहं तथाद्मि यजमानहविर्विताने

श्च्योतद्घृतप्लुतमदन्हुतभुङ्मुखेन

यद्ब्राह्मणस्य मुखतश्चरतोऽनुघासं

तुष्टस्य मय्यवहितैर्निजकर्मपाकैः ८

येषां बिभर्म्यहमखण्डविकुण्ठयोग

मायाविभूतिरमलाङ्घ्रिरजः किरीटैः

विप्रांस्तु को न विषहेत यदर्हणाम्भः

सद्यः पुनाति सहचन्द्र ललामलोकान् ९

ये मे तनूर्द्विजवरान्दुहतीर्मदीया

भूतान्यलब्धशरणानि च भेदबुद्ध्या

द्र क्ष्यन्त्यघक्षतदृशो ह्यहिमन्यवस्तान्

गृध्रा रुषा मम कुषन्त्यधिदण्डनेतुः १०

ये ब्राह्मणान्मयि धिया क्षिपतोऽर्चयन्तस्

तुष्यद्धृदः स्मितसुधोक्षितपद्मवक्त्राः

वाण्यानुरागकलयात्मजवद्गृणन्तः

सम्बोधयन्त्यहमिवाहमुपाहृतस्तैः ११

तन्मे स्वभर्तुरवसायमलक्षमाणौ

युष्मद्व्यतिक्रमगतिं प्रतिपद्य सद्यः

भूयो ममान्तिकमितां तदनुग्रहो मे

यत्कल्पतामचिरतो भृतयोर्विवासः १२

ब्रह्मोवाच

अथ तस्योशतीं देवीमृषिकुल्यां सरस्वतीम्

नास्वाद्य मन्युदष्टानां तेषामात्माप्यतृप्यत १३

सतीं व्यादाय शृण्वन्तो लघ्वीं गुर्वर्थगह्वराम्

विगाह्यागाधगम्भीरां न विदुस्तच्चिकीर्षितम् १४

ते योगमाययारब्ध पारमेष्ठ्यमहोदयम्

प्रोचुः प्राञ्जलयो विप्राः प्रहृष्टाः क्षुभितत्वचः १५

ऋषय ऊचुः

न वयं भगवन्विद्मस्तव देव चिकीर्षितम्

कृतो मेऽनुग्रहश्चेति यदध्यक्षः प्रभाषसे १६

ब्रह्मण्यस्य परं दैवं ब्राह्मणाः किल ते प्रभो

विप्राणां देवदेवानां भगवानात्मदैवतम् १७

त्वत्तः सनातनो धर्मो रक्ष्यते तनुभिस्तव

धर्मस्य परमो गुह्यो निर्विकारो भवान्मतः १८

तरन्ति ह्यञ्जसा मृत्युं निवृत्ता यदनुग्रहात्

योगिनः स भवान्किं स्विदनुगृह्येत यत्परैः १९

यं वै विभूतिरुपयात्यनुवेलमन्यैर्

अर्थार्थिभिः स्वशिरसा धृतपादरेणुः

धन्यार्पिताङ्घ्रितुलसीनवदामधाम्नो

लोकं मधुव्रतपतेरिव कामयाना २०

यस्तां विविक्तचरितैरनुवर्तमानां

नात्याद्रि यत्परमभागवतप्रसङ्गः

स त्वं द्विजानुपथपुण्यरजःपुनीतः

श्रीवत्सलक्ष्म किमगा भगभाजनस्त्वम् २१

धर्मस्य ते भगवतस्त्रियुग त्रिभिः स्वैः

पद्भिश्चराचरमिदं द्विजदेवतार्थम्

नूनं भृतं तदभिघाति रजस्तमश्च

सत्त्वेन नो वरदया तनुवा निरस्य २२

न त्वं द्विजोत्तमकुलं यदि हात्मगोपं

गोप्ता वृषः स्वर्हणेन ससूनृतेन

तर्ह्येव नङ्क्ष्यति शिवस्तव देव पन्था

लोकोऽग्रहीष्यदृषभस्य हि तत्प्रमाणम् २३

तत्तेऽनभीष्टमिव सत्त्वनिधेर्विधित्सोः

क्षेमं जनाय निजशक्तिभिरुद्धृतारेः

नैतावता त्र्! यधिपतेर्बत विश्वभर्तुस्

तेजः क्षतं त्ववनतस्य स ते विनोदः २४

यं वानयोर्दममधीश भवान्विधत्ते

वृत्तिं नु वा तदनुमन्महि निर्व्यलीकम्

अस्मासु वा य उचितो ध्रियतां स दण्डो

येऽनागसौ वयमयुङ्क्ष्महि किल्बिषेण २५

श्रीभगवानुवाच

एतौ सुरेतरगतिं प्रतिपद्य सद्यः

संरम्भसम्भृतसमाध्यनुबद्धयोगौ

भूयः सकाशमुपयास्यत आशु यो वः

शापो मयैव निमितस्तदवेत विप्राः २६

ब्रह्मोवाच

अथ ते मुनयो दृष्ट्वा नयनानन्दभाजनम्

वैकुण्ठं तदधिष्ठानं विकुण्ठं च स्वयंप्रभम् २७

भगवन्तं परिक्रम्य प्रणिपत्यानुमान्य च

प्रतिजग्मुः प्रमुदिताः शंसन्तो वैष्णवीं श्रियम् २८

भगवाननुगावाह यातं मा भैष्टमस्तु शम्

ब्रह्मतेजः समर्थोऽपि हन्तुं नेच्छे मतं तु मे २९

एतत्पुरैव निर्दिष्टं रमया क्रुद्धया यदा

पुरापवारिता द्वारि विशन्ती मय्युपारते ३०

मयि संरम्भयोगेन निस्तीर्य ब्रह्महेलनम्

प्रत्येष्यतं निकाशं मे कालेनाल्पीयसा पुनः ३१

द्वाःस्थावादिश्य भगवान्विमानश्रेणिभूषणम्

सर्वातिशयया लक्ष्म्या जुष्टं स्वं धिष्ण्यमाविशत् ३२

तौ तु गीर्वाणऋषभौ दुस्तराद्धरिलोकतः

हतश्रियौ ब्रह्मशापादभूतां विगतस्मयौ ३३

तदा विकुण्ठधिषणात्तयोर्निपतमानयोः

हाहाकारो महानासीद्विमानाग्र्येषु पुत्रकाः ३४

तावेव ह्यधुना प्राप्तौ पार्षदप्रवरौ हरेः

दितेर्जठरनिर्विष्टं काश्यपं तेज उल्बणम् ३५

तयोरसुरयोरद्य तेजसा यमयोर्हि वः

आक्षिप्तं तेज एतर्हि भगवांस्तद्विधित्सति ३६

विश्वस्य यः स्थितिलयोद्भवहेतुराद्यो

योगेश्वरैरपि दुरत्यययोगमायः

क्षेमं विधास्यति स नो भगवांस्त्र्! यधीशस्

तत्रास्मदीयविमृशेन कियानिहार्थः ३७

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे षोडशोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः