શ્રીમદ્‌ભાગવતપુરાણ

अथ सप्तमोऽध्यायः

सूत उवाच

अथर्ववित्सुमन्तुश्च शिष्यमध्यापयत्स्वकाम्

संहितां सोऽपि पथ्याय वेददर्शाय चोक्तवान् १

शौक्लायनिर्ब्रह्मबलिर्मोदोषः पिप्पलायनिः

वेददर्शस्य शिष्यास्ते पथ्यशिष्यानथो शृणु

कुमुदः शुनको ब्रह्मन्जाजलिश्चाप्यथर्ववित् २

बभ्रुः शिष्योऽथान्गिरसः सैन्धवायन एव च

अधीयेतां संहिते द्वे सावर्णाद्यास्तथापरे ३

नक्षत्रकल्पः शान्तिश्च कश्यपाङ्गिरसादयः

एते आथर्वणाचार्याः शृणु पौराणिकान्मुने ४

त्रय्यारुणिः कश्यपश्च सावर्णिरकृतव्रनः

वैशम्पायनहारीतौ षड्वै पौराणिका इमे ५

अधीयन्त व्यासशिष्यात्संहितां मत्पितुर्मुखात्

एकैकामहमेतेषां शिष्यः सर्वाः समध्यगाम् ६

कश्यपोऽहं च सावर्णी रामशिष्योऽकृतव्रनः

अधीमहि व्यासशिष्याच्चत्वारो मूलसंहिताः ७

पुराणलक्षणं ब्रह्मन्ब्रह्मर्षिभिर्निरूपितम्

शृणुष्व बुद्धिमाश्रित्य वेदशास्त्रानुसारतः ८

सर्गोऽस्याथ विसर्गश्च वृत्तिरक्षान्तराणि च

वंशो वंशानुचरीतं संस्था हेतुरपाश्रयः ९

दशभिर्लक्षणैर्युक्तं पुराणं तद्विदो विदुः

केचित्पञ्चविधं ब्रह्मन्महदल्पव्यवस्थया १०

अव्याकृतगुणक्षोभान्महतस्त्रिवृतोऽहमः

भूतसूक्ष्मेन्द्रि यार्थानां सम्भवः सर्ग उच्यते ११

पुरुषानुगृहीतानामेतेषां वासनामयः

विसर्गोऽयं समाहारो बीजाद्बीजं चराचरम् १२

वृत्तिर्भूतानि भूतानां चराणामचराणि च

कृता स्वेन नृणां तत्र कामाच्चोदनयापि वा १३

रक्षाच्युतावतारेहा विश्वस्यानु युगे युगे

तिर्यङ्मर्त्यर्षिदेवेषु हन्यन्ते यैस्त्रयीद्विषः १४

मन्वन्तरं मनुर्देवा मनुपुत्राः सुरेश्वराः

र्षयोऽक्त्!आवताराश्च हरेः षड्विधमुच्यते १५

राज्ञां ब्रह्मप्रसूतानां वंशस्त्रैकालिकोऽन्वयः

वंशानुचरितं तेषाम्वृत्तं वंशधरास्च ये १६

नैमित्तिकः प्राकृतिको नित्य आत्यन्तिको लयः

संस्थेति कविभिः प्रोक्तश्चतुर्धास्य स्वभावतः १७

हेतुर्जीवोऽस्य सर्गादेरविद्याकर्मकारकः

यं चानुशायिनं प्राहुरव्याकृतमुतापरे १८

व्यतिरेकान्वयो यस्य जाग्रत्स्वप्नसुषुप्तिषु

मायामयेषु तद्ब्रह्म जीववृत्तिष्वपाश्रयः १९

पदार्थेषु यथा द्र व्यं सन्मात्रं रूपनामसु

बीजादिपञ्चतान्तासु ह्यवस्थासु युतायुतम् २०

विरमेत यदा चित्तं हित्वा वृत्तित्रयं स्वयम्

योगेर्ल वा तदात्मानं वेदेहाया निवर्तते २१

एवं लक्षणलक्ष्याणि पुराणानि पुराविदः

मुनयोऽष्टादश प्राहुः क्षुल्लकानि महान्ति च २२

ब्राह्मं पाद्मं वैष्णवं च शैवं लैङ्गं सगारुडं

नारदीयं भागवतमाग्नेयं स्कान्दसंज्ञितम् २३

भविष्यं ब्रह्मवैवर्तं मार्कण्डेयं सवामनम्

वाराहं मात्स्यं कौर्मं च ब्रह्माण्डाख्यमिति त्रिषट् २४

ब्रह्मन्निदं समाख्यातं शाखाप्रणयनं मुनेः

शिष्यशिष्यप्रशिष्याणां ब्रह्मतेजोविवर्धनम् २५

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे सप्तमोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः