શ્રીમદ્‌ભાગવતપુરાણ

अथ द्वितीयोऽध्यायः

श्रीशुक उवाच

ततश्चानुदिनं धर्मः सत्यं शौचं क्षमा दया

कालेन बलिना राजन्नङ्क्ष्यत्यायुर्बलं स्मृतिः १

वित्तमेव कलौ नॄणां जन्माचारगुणोदयः

धर्मन्यायव्यवस्थायां कारणं बलमेव हि २

दाम्पत्येऽभिरुचिर्हेतुर्मायैव व्यावहारिके

स्त्रीत्वे पुंस्त्वे च हि रतिर्विप्रत्वे सूत्रमेव हि ३

लिङ्गं एवाश्रमख्यातावन्योन्यापत्तिकारणम्

अवृत्त्या न्यायदौर्बल्यं पाण्डित्ये चापलं वचः ४

अनाढ्यतैवासाधुत्वे साधुत्वे दम्भ एव तु

स्वीकार एव चोद्वाहे स्नानमेव प्रसाधनम् ५

दूरे वार्ययनं तीर्थं लावण्यं केशधारणम्

उदरंभरता स्वार्थः सत्यत्वे धार्ष्ट्यमेव हि

दाक्ष्यं कुटुम्बभरणं यशोऽर्थे धर्मसेवनम् ६

एवं प्रजाभिर्दुष्टाभिराकीर्णे क्षितिमण्डले

ब्रह्मविट्क्षत्रशूद्रा णां यो बली भविता नृपः ७

प्रजा हि लुब्धै राजन्यैर्निर्घृणैर्दस्युधर्मभिः

आच्छिन्नदारद्र विणा यास्यन्ति गिरिकाननम् ८

शाकमूलामिषक्षौद्र फलपुष्पाष्टिभोजनाः

अनावृष्ट्या विनङ्क्ष्यन्ति दुर्भिक्षकरपीडिताः ९

शीतवातातपप्रावृड् हिमैरन्योन्यतः प्रजाः

क्षुत्तृड्भ्यां व्याधिभिश्चैव सन्तप्स्यन्ते च चिन्तया १०

त्रिंशद्विंशति वर्षाणि

परमायुः कलौ नृणाम् ११

क्षीयमाणेषु देहेषु देहिनां कलिदोषतः

वर्णाश्रमवतां धर्मे नष्टे वेदपथे नृणाम् १२

पाषण्डप्रचुरे धर्मे दस्युप्रायेषु राजसु

चौर्यानृतवृथाहिंसा नानावृत्तिषु वै नृषु १३

शूद्र प्रायेषु वर्णेषु च्छागप्रायासु धेनुषु

गृहप्रायेष्वाश्रमेषु यौनप्रायेषु बन्धुषु १४

अणुप्रायास्वोषधीषु शमीप्रायेषु स्थास्नुषु

विद्युत्प्रायेषु मेघेषु शून्यप्रायेषु सद्मसु १५

इत्थं कलौ गतप्राये जनेषु खरधर्मिषु

धर्मत्राणाय सत्त्वेन भगवानवतरिष्यति १६

चराचरगुरोर्विष्णोरीश्वरस्याखिलात्मनः

धर्मत्राणाय साधूनां जन्म कर्मापनुत्तये १७

शम्भलग्राममुख्यस्य ब्राह्मणस्य महात्मनः

भवने विष्णुयशसः कल्किः प्रादुर्भविष्यति १८

अश्वमाशुगमारुह्य देवदत्तं जगत्पतिः

असिनासाधुदमनमष्टैश्वर्यगुणान्वितः १९

विचरन्नाशुना क्षौण्यां हयेनाप्रतिमद्युतिः

नृपलिङ्गच्छदो दस्यून्कोटिशो निहनिष्यति २०

अथ तेषां भविष्यन्ति मनांसि विशदानि वै

वासुदेवाङ्गरागाति पुण्यगन्धानिलस्पृशाम्

पौरजानपदानां वै हतेष्वखिलदस्युषु २१

तेषां प्रजाविसर्गश्च स्थविष्ठः सम्भविष्यति

वासुदेवे भगवति सत्त्वमूर्तौ हृदि स्थिते २२

यदावतीर्णो भगवान्कल्किर्धर्मपतिर्हरिः

कृतं भविष्यति तदा प्रजासूतिश्च सात्त्विकी २३

यदा चन्द्र श्च सूर्यश्च तथा तिष्यबृहस्पती

एकराशौ समेष्यन्ति भविष्यति तदा कृतम् २४

येऽतीता वर्तमाना ये भविष्यन्ति च पार्थिवाः

ते त उद्देशतः प्रोक्ता वंशीयाः सोमसूर्ययोः २५

आरभ्य भवतो जन्म यावन्नन्दाभिषेचनम्

एतद्वर्षसहस्रं तु शतं पञ्चदशोत्तरम् २६

सप्तर्षीणां तु यौ पूर्वौ दृश्येते उदितौ दिवि

तयोस्तु मध्ये नक्षत्रं दृश्यते यत्समं निशि २७

तेनैव ऋषयो युक्तास्तिष्ठन्त्यब्दशतं नृणाम्

ते त्वदीये द्विजाः काल अधुना चाश्रिता मघाः २८

विष्णोर्भगवतो भानुः कृष्णाख्योऽसौ दिवं गतः

तदाविशत्कलिर्लोकं पापे यद्र मते जनः २९

यावत्स पादपद्माभ्यां स्पृशनास्ते रमापतिः

तावत्कलिर्वै पृथिवीं पराक्रन्तुं न चाशकत् ३०

यदा देवर्षयः सप्त मघासु विचरन्ति हि

तदा प्रवृत्तस्तु कलिर्द्वादशाब्दशतात्मकः ३१

यदा मघाभ्यो यास्यन्ति पूर्वाषाढां महर्षयः

तदा नन्दात्प्रभृत्येष कलिर्वृद्धिं गमिष्यति ३२

यस्मिन्कृष्णो दिवं यातस्तस्मिन्नेव तदाहनि

प्रतिपन्नं कलियुगमिति प्राहुः पुराविदः ३३

दिव्याब्दानां सहस्रान्ते चतुर्थे तु पुनः कृतम्

भविष्यति तदा नॄणां मन आत्मप्रकाशकम् ३४

इत्येष मानवो वंशो यथा सङ्ख्यायते भुवि

तथा विट्शूद्र विप्राणां तास्ता ज्ञेया युगे युगे ३५

एतेषां नामलिङ्गानां पुरुषाणां महात्मनाम्

कथामात्रावशिष्टानां कीर्तिरेव स्थिता भुवि ३६

देवापिः शान्तनोर्भ्राता मरुश्चेक्ष्वाकुवंशजः

कलापग्राम आसाते महायोगबलान्वितौ ३७

ताविहैत्य कलेरन्ते वासुदेवानुशिक्षितौ

वर्णाश्रमयुतं धर्मं पूर्ववत्प्रथयिष्यतः ३८

कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम्

अनेन क्रमयोगेन भुवि प्राणिषु वर्तते ३९

राजन्नेते मया प्रोक्ता नरदेवास्तथापरे

भूमौ ममत्वं कृत्वान्ते हित्वेमां निधनं गताः ४०

कृमिविड्भस्मसंज्ञान्ते राजनाम्नोऽपि यस्य च

भूतध्रुक्तत्कृते स्वार्थं किं वेद निरयो यतः ४१

कथं सेयमखण्डा भूः पूर्वैर्मे पुरुषैर्धृता

मत्पुत्रस्य च पौत्रस्य मत्पूर्वा वंशजस्य वा ४२

तेजोऽबन्नमयं कायं गृहीत्वात्मतयाबुधाः

महीं ममतया चोभौ हित्वान्तेऽदर्शनं गताः ४३

ये ये भूपतयो राजन्भुञ्जते भुवमोजसा

कालेन ते कृताः सर्वे कथामात्राः कथासु च ४४

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे द्वितीयोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः