શ્રીમદ્‌ભાગવતપુરાણ

अथ तृतीयोऽध्यायः

श्रीराजोवाच

परस्य विष्णोरीशस्य मायिनामपि मोहिनीम्

मायां वेदितुमिच्छामो भगवन्तो ब्रुवन्तु नः १

नानुतृप्ये जुषन्युष्मद् वचो हरिकथामृतम्

संसारतापनिस्तप्तो मर्त्यस्तत्तापभेषजम् २

श्रीअन्तरीक्ष उवाच

एभिर्भूतानि भूतात्मा महाभूतैर्महाभुज

ससर्जोच्चावचान्याद्यः स्वमात्रात्मप्रसिद्धये ३

एवं सृष्टानि भूतानि प्रविष्टः पञ्चधातुभिः

एकधा दशधात्मानं विभजन्जुषते गुणान् ४

गुणैर्गुणान्स भुञ्जान आत्मप्रद्योतितैः प्रभुः

मन्यमान इदं सृष्टमात्मानमिह सज्जते ५

कर्माणि कर्मभिः कुर्वन्सनिमित्तानि देहभृत्

तत्तत्कर्मफलं गृह्णन्भ्रमतीह सुखेतरम् ६

इत्थं कर्मगतीर्गच्छन्बह्वभद्र वहाः पुमान्

आभूतसम्प्लवात्सर्ग प्रलयावश्नुतेऽवशः ७

धातूपप्लव आसन्ने व्यक्तं द्र व्यगुणात्मकम्

अनादिनिधनः कालो ह्यव्यक्तायापकर्षति ८

शतवर्षा ह्यनावृष्टिर्भविष्यत्युल्बणा भुवि

तत्कालोपचितोष्णार्को लोकांस्त्रीन्प्रतपिष्यति ९

पातालतलमारभ्य सङ्कर्षणमुखानलः

दहन्नूर्ध्वशिखो विष्वग्वर्धते वायुनेरितः १०

संवर्तको मेघगणो वर्षति स्म शतं समाः

धाराभिर्हस्तिहस्ताभिर्लीयते सलिले विराट् ११

ततो विराजमुत्सृज्य् वैराजः पुरुषो नृप

अव्यक्तं विशते सूक्ष्मं निरिन्धन इवानलः १२

वायुना हृतगन्धा भूः सलिलत्वाय कल्पते

सलिलं तद्धृतरसं ज्योतिष्ट्वायोपकल्पते १३

हृतरूपं तु तमसा वायौ ज्योतिः प्रलीयते

हृतस्पर्शोऽवकाशेन वायुर्नभसि लीयते

कालात्मना हृतगुणं नभ आत्मनि लीयते १४

इन्द्रि याणि मनो बुद्धिः सह वैकारिकैर्नृप

प्रविशन्ति ह्यहङ्कारं स्वगुणैरहमात्मनि १५

एषा माया भगवतः सर्गस्थित्यन्तकारिणी

त्रिवर्णा वर्णितास्माभिः किं भूयः श्रोतुमिच्छसि १६

श्रीराजोवाच

यथैतामैश्वरीं मायां दुस्तरामकृतात्मभिः

तरन्त्यञ्जः स्थूलधियो महर्ष इदमुच्यताम् १७

श्रीप्रबुद्ध उवाच

कर्माण्यारभमाणानां दुःखहत्यै सुखाय च

पश्येत्पाकविपर्यासं मिथुनीचारिणां नृणाम् १८

नित्यार्तिदेन वित्तेन दुर्लभेनात्ममृत्युना

गृहापत्याप्तपशुभिः का प्रीतिः साधितैश्चलैः १९

एवं लोकं परम्विद्यान्नश्वरं कर्मनिर्मितम्

सतुल्यातिशयध्वंसं यथा मण्डलवर्तिनाम् २०

तस्माद्गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम्

शाब्दे परे च निष्णातं ब्रह्मण्युपशमाश्रयम् २१

तत्र भागवतान्धर्मान्शिक्षेद्गुर्वात्मदैवतः

अमाययानुवृत्त्या यैस्तुष्येदात्मात्मदो हरिः २२

सर्वतो मनसोऽसङ्गमादौ सङ्गं च साधुषु

दयां मैत्रीं प्रश्रयं च भूतेष्वद्धा यथोचितम् २३

शौचं तपस्तितिक्षां च मौनं स्वाध्यायमार्जवम्

ब्रह्मचर्यमहिंसां च समत्वं द्वन्द्वसंज्ञयोः २४

सर्वत्रात्मेश्वरान्वीक्षां कैवल्यमनिकेतताम्

विविक्तचीरवसनं सन्तोषं येन केनचित् २५

श्रद्धां भागवते शास्त्रेऽनिन्दामन्यत्र चापि हि

मनोवाक्कर्मदण्डं च सत्यं शमदमावपि २६

श्रवणं कीर्तनं ध्यानं हरेरद्भुतकर्मणः

जन्मकर्मगुणानां च तदर्थेऽखिलचेष्टितम् २७

इष्टं दत्तं तपो जप्तं वृत्तं यच्चात्मनः प्रियम्

दारान्सुतान्गृहान्प्राणान्यत्परस्मै निवेदनम् २८

एवं कृष्णात्मनाथेषु मनुष्येषु च सौहृदम्

परिचर्यां चोभयत्र महत्सु नृषु साधुषु २९

परस्परानुकथनं पावनं भगवद्यशः

मिथो रतिर्मिथस्तुष्टिर्निवृत्तिर्मिथ आत्मनः ३०

स्मरन्तः स्मारयन्तश्च मिथोऽघौघहरं हरिम्

भक्त्या सञ्जातया भक्त्या बिभ्रत्युत्पुलकां तनुम् ३१

क्वचिद्रुदन्त्यच्युतचिन्तया क्वचिद्

धसन्ति नन्दन्ति वदन्त्यलौकिकाः

नृत्यन्ति गायन्त्यनुशीलयन्त्यजं

भवन्ति तूष्णीं परमेत्य निर्वृताः ३२

इति भागवतान्धर्मान्शिक्षन्भक्त्या तदुत्थया

नारायणपरो मायामञ्जस्तरति दुस्तराम् ३३

श्रीराजोवाच

नारायणाभिधानस्य ब्रह्मणः परमात्मनः

निष्ठामर्हथ नो वक्तुं यूयं हि ब्रह्मवित्तमाः ३४

श्रीपिप्पलायन उवाच

स्थित्युद्भवप्रलयहेतुरहेतुरस्य

यत्स्वप्नजागरसुषुप्तिषु सद्बहिश्च

देहेन्द्रि यासुहृदयानि चरन्ति येन

सञ्जीवितानि तदवेहि परं नरेन्द्र ३५

नैतन्मनो विशति वागुत चक्षुरात्मा

प्राणेन्द्रि याणि च यथानलमर्चिषः स्वाः

शब्दोऽपि बोधकनिषेधतयात्ममूलम्

अर्थोक्तमाह यदृते न निषेधसिद्धिः ३६

सत्त्वं रजस्तम इति त्रिवृदेकमादौ

सूत्रं महानहमिति प्रवदन्ति जीवम्

ज्ञानक्रियार्थफलरूपतयोरुशक्ति

ब्रह्मैव भाति सदसच्च तयोः परं यत् ३७

नात्मा जजान न मरिष्यति नैधतेऽसौ

न क्षीयते सवनविद्व्यभिचारिणां हि

सर्वत्र शश्वदनपाय्युपलब्धिमात्रं

प्राणो यथेन्द्रि यबलेन विकल्पितं सत् ३८

अण्डेषु पेशिषु तरुष्वविनिश्चितेषु प्राणो हि जीवमुपधावति तत्र तत्र

सन्ने यदिन्द्रि यगणेऽहमि च प्रसुप्ते कूटस्थ आशयमृते तदनुस्मृतिर्नः ३९

यर्ह्यब्जनाभचरणैषणयोरुभक्त्या

चेतोमलानि विधमेद्गुणकर्मजानि

तस्मिन्विशुद्ध उपलभ्यत आत्मतत्त्वं

शाक्षाद्यथामलदृशोः सवितृप्रकाशः ४०

श्रीराजोवाच

कर्मयोगं वदत नः पुरुषो येन संस्कृतः

विधूयेहाशु कर्माणि नैष्कर्म्यं विन्दते परम् ४१

एवं प्रश्नमृषीन्पूर्वमपृच्छं पितुरन्तिके

नाब्रुवन्ब्रह्मणः पुत्रास्तत्र कारणमुच्यताम् ४२

श्रीआविर्होत्र उवाच

कर्माकर्म विकर्मेति वेदवादो न लौकिकः

वेदस्य चेश्वरात्मत्वात्तत्र मुह्यन्ति सूरयः ४३

परोक्षवादो वेदोऽयं बालानामनुशासनम्

कर्ममोक्षाय कर्माणि विधत्ते ह्यगदं यथा ४४

नाचरेद्यस्तु वेदोक्तं स्वयमज्ञोऽजितेन्द्रि यः

विकर्मणा ह्यधर्मेण मृत्योर्मृत्युमुपैति सः ४५

वेदोक्तमेव कुर्वाणो निःसङ्गोऽर्पितमीश्वरे

नैष्कर्म्यं लभते सिद्धिं रोचनार्था फलश्रुतिः ४६

य आशु हृदयग्रन्थिं निर्जिहीऋषुः परात्मनः

विधिनोपचरेद्देवं तन्त्रोक्तेन च केशवम् ४७

लब्ध्वानुग्रह आचार्यात्तेन सन्दर्शितागमः

महापुरुषमभ्यर्चेन्मूर्त्याभिमतयात्मनः ४८

शुचिः सम्मुखमासीनः प्राणसंयमनादिभिः

पिण्डं विशोध्य सन्न्यास कृतरक्षोऽर्चयेद्धरिम् ४९

अर्चादौ हृदये चापि यथालब्धोपचारकैः

द्र व्यक्षित्यात्मलिण्गानि निष्पाद्य प्रोक्ष्य चासनम् ५०

पाद्यादीनुपकल्प्याथ सन्निधाप्य समाहितः

हृदादिभिः कृतन्यासो मूलमन्त्रेण चार्चयेत् ५१

साङ्गोपाङ्गां सपार्षदां तां तां मूर्तिं स्वमन्त्रतः

पाद्यार्घ्याचमनीयाद्यैः स्नानवासोविभूषणैः ५२

गन्धमाल्याक्षतस्रग्भिर्धूपदीपोपहारकैः

साङ्गम्सम्पूज्य विधिवत्स्तवैः स्तुत्वा नमेद्धरिम् ५३

आत्मानम्तन्मयम्ध्यायन्मूर्तिं सम्पूजयेद्धरेः

शेषामाधाय शिरसा स्वधाम्न्युद्वास्य सत्कृतम् ५४

एवमग्न्यर्कतोयादावतिथौ हृदये च यः

यजतीश्वरमात्मानमचिरान्मुच्यते हि सः ५५

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे तृतीयोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः