શ્રીમદ્‌ભાગવતપુરાણ

अथ त्रयोविंशोऽध्यायः

श्रीबादरायणिरुवाच

स एवमाशंसित उद्धवेन भागवतमुख्येन दाशार्हमुख्यः

सभाजयन्भृत्यवचो मुकुन्दस्तमाबभाषे श्रवणीयवीर्यः १

श्रीभगवानुवाच

बार्हस्पत्य स नास्त्यत्र साधुर्वै दुर्जनेरितैः

दुरक्तैर्भिन्नमात्मानं यः समाधातुमीश्वरः २

न तथा तप्यते विद्धः पुमान्बाणैस्तु मर्मगैः

यथा तुदन्ति मर्मस्था ह्यसतां परुषेषवः ३

कथयन्ति महत्पुण्यमितिहासमिहोद्धव

तमहं वर्णयिष्यामि निबोध सुसमाहितः ४

केनचिद्भिक्षुणा गीतं परिभूतेन दुर्जनैः

स्मरता धृतियुक्तेन विपाकं निजकर्मणाम् ५

अवन्तिषु द्विजः कश्चिदासीदाढ्यतमः श्रिया

वार्तावृत्तिः कदर्यस्तु कामी लुब्धोऽतिकोपनः ६

ज्ञातयोऽतिथयस्तस्य वाङ्मात्रेणापि नार्चिताः

शून्यावसथ आत्मापि काले कामैरनर्चितः ७

दुह्शीलस्य कदर्यस्य द्रुह्यन्ते पुत्रबान्धवाः

दारा दुहितरो भृत्या विषण्णा नाचरन्प्रियम् ८

तस्यैवं यक्षवित्तस्य च्युतस्योभयलोकतः

धर्मकामविहीनस्य चुक्रुधुः पञ्चभागिनः ९

तदवध्यानविस्रस्त पुण्यस्कन्धस्य भूरिद

अर्थोऽप्यगच्छन्निधनं बह्वायासपरिश्रमः १०

ज्ञात्यो जगृहुः किञ्चित्किञ्चिद्दस्यव उद्धव

दैवतः कालतः किञ्चिद्ब्रह्मबन्धोर्नृपार्थिवात् ११

स एवं द्र विणे नष्टे धर्मकामविवर्जितः

उपेक्षितश्च स्वजनैश्चिन्तामाप दुरत्ययाम् १२

तस्यैवं ध्यायतो दीर्घं नष्टरायस्तपस्विनः

खिद्यतो बाष्पकण्ठस्य निर्वेदः सुमहानभूत् १३

स चाहेदमहो कष्टं वृथात्मा मेऽनुतापितः

न धर्माय न कामाय यस्यार्थायास ईदृशः १४

प्रायेणाथाः कदर्याणां न सुखाय कदाचन

इह चात्मोपतापाय मृतस्य नरकाय च १५

यशो यशस्विनां शुद्धं श्लाघ्या ये गुणिनां गुणाः

लोभः स्वल्पोऽपि तान्हन्ति श्वित्रो रूपमिवेप्सितम् १६

अर्थस्य साधने सिद्धे उत्कर्षे रक्षणे व्यये

नाशोपभोग आयासस्त्रासश्चिन्ता भ्रमो नृणाम् १७

स्तेयं हिंसानृतं दम्भः कामः क्रोधः स्मयो मदः

भेदो वैरमविश्वासः संस्पर्धा व्यसनानि च १८

एते पञ्चदशानर्था ह्यर्थमूला मता नृणाम्

तस्मादनर्थमर्थाख्यं श्रेयोऽर्थी दूरतस्त्यजेत् १९

भिद्यन्ते भ्रातरो दाराः पितरः सुहृदस्तथा

एकास्निग्धाः काकिणिना सद्यः सर्वेऽरयः कृताः २०

अर्थेनाल्पीयसा ह्येते संरब्धा दीप्तमन्यवः

त्यजन्त्याशु स्पृधो घ्नन्ति सहसोत्सृज्य सौहृदम् २१

लब्ध्वा जन्मामरप्रार्थ्यं मानुष्यं तद्द्विजाग्र्यताम्

तदनादृत्य ये स्वार्थं घ्नन्ति यान्त्यशुभां गतिम् २२

स्वर्गापवर्गयोर्द्वारं प्राप्य लोकमिमं पुमान्

द्र विणे कोऽनुषज्जेत मर्त्योऽनर्थस्य धामनि २३

देवर्षिपितृभूतानि ज्ञातीन्बन्धूंश्च भागिनः

असंविभज्य चात्मानं यक्षवित्तः पतत्यधः २४

व्यर्थयार्थेहया वित्तं प्रमत्तस्य वयो बलम्

कुशला येन सिध्यन्ति जरठः किं नु साधये २५

कस्मात्सङ्क्लिश्यते विद्वान्व्यर्थयार्थेहयासकृत्

कस्यचिन्मायया नूनं लोकोऽयं सुविमोहितः २६

किं धनैर्धनदैर्वा किं कामैर्वा कामदैरुत

मृत्युना ग्रस्यमानस्य कर्मभिर्वोत जन्मदैः २७

नूनं मे भगवांस्तुष्टः सर्वदेवमयो हरिः

येन नीतो दशामेतां निर्वेदश्चात्मनः प्लवः २८

सोऽहं कालावशेषेण शोषयिष्येऽङ्गमात्मनः

अप्रमत्तोऽखिलस्वार्थे यदि स्यात्सिद्ध आत्मनि २९

तत्र मामनुमोदेरन्देवास्त्रिभुवनेश्वराः

मुहूर्तेन ब्रह्मलोकं खट्वाङ्गः समसाधयत् ३०

श्रीभगवानुवाच

इत्यभिप्रेत्य मनसा ह्यावन्त्यो द्विजसत्तमः

उन्मुच्य हृदयग्रन्थीन्शान्तो भिक्षुरभून्मुनिः ३१

स चचार महीमेतां संयतात्मेन्द्रि यानिलः

भिक्षार्थं नगरग्रामानसङ्गोऽलक्षितोऽविशत् ३२

तं वै प्रवयसं भिक्षुमवधूतमसज्जनाः

दृष्ट्वा पर्यभवन्भद्र बह्वीभिः परिभूतिभिः ३३

केचित्त्रिवेणुं जगृहुरेके पात्रं कमण्डलुम्

पीठं चैकेऽक्षसूत्रं च कन्थां चीराणि केचन

प्रदाय च पुनस्तानि दर्शितान्याददुर्मुनेः ३४

अन्नं च भैक्ष्यसम्पन्नं भुञ्जानस्य सरित्तटे

मूत्रयन्ति च पापिष्ठाः ष्ठीवन्त्यस्य च मूर्धनि ३५

यतवाचं वाचयन्ति ताडयन्ति न वक्ति चेत्

तर्जयन्त्यपरे वाग्भिः स्तेनोऽयमिति वादिनः

बध्नन्ति रज्ज्वा तं केचिद्बध्यतां बध्यतामिति ३६

क्षिपन्त्येकेऽवजानन्त एष धर्मध्वजः शठः

क्षीणवित्त इमां वृत्तिमग्रहीत्स्वजनोज्झितः ३७

अहो एष महासारो धृतिमान्गिरिराडिव

मौनेन साधयत्यर्थं बकवद्दृढनिश्चयः ३८

इत्येके विहसन्त्येनमेके दुर्वातयन्ति च

तं बबन्धुर्निरुरुधुर्यथा क्रीडनकं द्विजम् ३९

एवं स भौतिकं दुःखं दैविकं दैहिकं च यत्

भोक्तव्यमात्मनो दिष्टं प्राप्तं प्राप्तमबुध्यत ४०

परिभूत इमां गाथामगायत नराधमैः

पातयद्भिः स्व धर्मस्थो धृतिमास्थाय सात्त्विकीम् ४१

द्विज उवाच

नायं जनो मे सुखदुःखहेतुर्न देवतात्मा ग्रहकर्मकालाः

मनः परं कारणमामनन्ति संसारचक्रं परिवर्तयेद्यत् ४२

मनो गुणान्वै सृजते बलीयस्ततश्च कर्माणि विलक्षणानि

शुक्लानि कृष्णान्यथ लोहितानि तेभ्यः सवर्णाः सृतयो भवन्ति ४३

अनीह आत्मा मनसा समीहता हिरण्मयो मत्सख उद्विचष्टे

मनः स्वलिङ्गं परिगृह्य कामान्जुषन्निबद्धो गुणसङ्गतोऽसौ ४४

दानं स्वधर्मो नियमो यमश्च श्रुतं च कर्माणि च सद्व्रतानि

सर्वे मनोनिग्रहलक्षणान्ताः परो हि योगो मनसः समाधिः ४५

समाहितं यस्य मनः प्रशान्तं दानादिभिः किं वद तस्य कृत्यम्

असंयतं यस्य मनो विनश्यद्दानादिभिश्चेदपरं किमेभिः ४६

मनोवशेऽन्ये ह्यभवन्स्म देवा मनश्च नान्यस्य वशं समेति

भीष्मो हि देवः सहसः सहीयान्युञ्ज्याद्वशे तं स हि देवदेवः ४७

तम्दुर्जयं शत्रुमसह्यवेगमरुन्तुदं तन्न विजित्य केचित्

कुर्वन्त्यसद्विग्रहमत्र मर्त्यैर्मित्राण्युदासीनरिपून्विमूढाः ४८

देहं मनोमात्रमिमं गृहीत्वा ममाहमित्यन्धधियो मनुष्याः

एषोऽहमन्योऽयमिति भ्रमेण दुरन्तपारे तमसि भ्रमन्ति ४९

जनस्तु हेतुः सुखदुःखयोश्चेत्किमात्मनश्चात्र हि भौमयोस्तत्

जिह्वां क्वचित्सन्दशति स्वदद्भिस्तद्वेदनायां कतमाय कुप्येत् ५०

दुःखस्य हेतुर्यदि देवतास्तु किमात्मनस्तत्र विकारयोस्तत्

यदङ्गमङ्गेन निहन्यते क्वचित्क्रुध्येत कस्मै पुरुषः स्वदेहे ५१

आत्मा यदि स्यात्सुखदुःखहेतुः किमन्यतस्तत्र निजस्वभावः

न ह्यात्मनोऽन्यद्यदि तन्मृषा स्यात्क्रुध्येत कस्मान्न सुखं न दुःखम्५२

ग्रहा निमित्तं सुखदुःखयोश्चेत्किमात्मनोऽजस्य जनस्य ते वै

ग्रहैर्ग्रहस्यैव वदन्ति पीडां क्रुध्येत कस्मै पुरुषस्ततोऽन्यः ५३

कर्मास्तु हेतुः सुखदुःखयोश्चेत्किमात्मनस्तद्धि जडाजडत्वे

देहस्त्वचित्पुरुषोऽयं सुपर्णः क्रुध्येत कस्मै न हि कर्म मूलम् ५४

कालस्तु हेतुः सुखदुःखयोश्चेत्किमात्मनस्तत्र तदात्मकोऽसौ

नाग्नेर्हि तापो न हिमस्य तत्स्यात्क्रुध्येत कस्मै न परस्य द्वन्द्वम् ५५

न केनचित्क्वापि कथञ्चनास्य द्वन्द्वोपरागः परतः परस्य

यथाहमः संसृतिरूपिणः स्यादेवं प्रबुद्धो न बिभेति भूतैः ५६

एतां स आस्थाय परात्मनिष्ठामध्यासितां पूर्वतमैर्महर्षिभिः

अहं तरिष्यामि दुरन्तपारं तमो मुकुन्दाङ्घ्रिनिषेवयैव ५७

श्रीभगवानुवाच

निर्विद्य नष्टद्र विणे गतक्लमः प्रव्रज्य गां पर्यटमान इत्थम्

निराकृतोऽसद्भिरपि स्वधर्मादकम्पितोऽमूं मुनिराह गाथाम् ५८

सुखदुःखप्रदो नान्यः पुरुषस्यात्मविभ्रमः

मित्रोदासीनरिपवः संसारस्तमसः कृतः ५९

तस्मात्सर्वात्मना तात निगृहाण मनो धिया

मय्यावेशितया युक्त एतावान्योगसङ्ग्रहः ६०

य एतां भिक्षुणा गीतां ब्रह्मनिष्ठां समाहितः

धारयञ्छ्रावयञ्छृण्वन्द्वन्द्वैर्नैवाभिभूयते ६१

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे त्रयोविंशोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः