શ્રીમદ્‌ભાગવતપુરાણ

अथ चतुःसप्ततितमोऽध्यायः

श्रीशुक उवाच

एवं युधिष्ठिरो राजा जरासन्धवधं विभोः

कृष्णस्य चानुभावं तं श्रुत्वा प्रीतस्तमब्रवीत् १

श्रीयुधिष्ठिर उवाच

ये स्युस्त्रैलोक्यगुरवः सर्वे लोका महेश्वराः

वहन्ति दुर्लभं लब्द्वा शिरसैवानुशासनम् २

स भवानरविन्दाक्षो दीनानामीशमानिनाम्

धत्तेऽनुशासनं भूमंस्तदत्यन्तविडम्बनम् ३

न ह्येकस्याद्वितीयस्य ब्रह्मणः परमात्मनः

कर्मभिर्वर्धते तेजो ह्रसते च यथा रवेः ४

न वै तेऽजित भक्तानां ममाहमिति माधव

त्वं तवेति च नानाधीः पशूनामिव वैकृती ५

श्रीशुक उवाच

इत्युक्त्वा यज्ञिये काले वव्रे युक्तान्स ऋत्विजः

कृष्णानुमोदितः पार्थो ब्राह्मणान्ब्रह्मवादिनः ६

द्वैपायनो भरद्वाजः सुमन्तुर्गोतमोऽसितः

वसिष्ठश्च्यवनः कण्वो मैत्रेयः कवषस्त्रितः ७

विश्वामित्रो वामदेवः सुमतिर्जैमिनिः क्रतुः

पैलः पराशरो गर्गो वैशम्पायन एव च ८

अथर्वा कश्यपो धौम्यो रामो भार्गव आसुरिः

वीतिहोत्रो मधुच्छन्दा वीरसेनोऽकृतव्रणः ९

उपहूतास्तथा चान्ये द्रो णभीष्मकृपादयः

धृतराष्ट्रः सहसुतो विदुरश्च महामतिः १०

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा यज्ञदिदृक्षवः

तत्रेयुः सर्वराजानो राज्ञां प्रकृतयो नृप ११

ततस्ते देवयजनं ब्राह्मणाः स्वर्णलाङ्गलैः

कृष्ट्वा तत्र यथाम्नायं दीक्षयां चक्रिरे नृपम् १२

हैमाः किलोपकरणा वरुणस्य यथा पुरा

इन्द्रा दयो लोकपाला विरिञ्चिभवसंयुताः १३

सगणाः सिद्धगन्धर्वा विद्याधरमहोरगाः

मुनयो यक्षरक्षांसि खगकिन्नरचारणाः १४

राजानश्च समाहूता राजपत्न्यश्च सर्वशः

राजसूयं समीयुः स्म राज्ञः पाण्डुसुतस्य वै

मेनिरे कृष्णभक्तस्य सूपपन्नमविस्मिताः १५

अयाजयन्महाराजं याजका देववर्चसः

राजसूयेन विधिवत्प्रचेतसमिवामराः १६

सूत्येऽहन्यवनीपालो याजकान्सदसस्पतीन्

अपूजयन्महाभागान्यथावत्सुसमाहितः १७

सदस्याग्र्यार्हणार्हं वै विमृशन्तः सभासदः

नाध्यगच्छन्ननैकान्त्यात्सहदेवस्तदाब्रवीत् १८

अर्हति ह्यच्युतः श्रैष्ठ्यं भगवान्सात्वतां पतिः

एष वै देवताः सर्वा देशकालधनादयः १९

यदात्मकमिदं विश्वं क्रतवश्च यदात्मकाः

अग्निराहुतयो मन्त्रा साङ्ख्यं योगश्च यत्परः २०

एक एवाद्वितीयोऽसावैतदात्म्यमिदं जगत्

आत्मनात्माश्रयः सभ्याः सृजत्यवति हन्त्यजः २१

विविधानीह कर्माणि जनयन्यदवेक्षया

ईहते यदयं सर्वः श्रेयो धर्मादिलक्षणम् २२

तस्मात्कृष्णाय महते दीयतां परमार्हणम्

एवं चेत्सर्वभूतानामात्मनश्चार्हणं भवेत् २३

सर्वभूतात्मभूताय कृष्णायानन्यदर्शिने

देयं शान्ताय पूर्णाय दत्तस्यानन्त्यमिच्छता २४

इत्युक्त्वा सहदेवोऽभूत्तूष्णीं कृष्णानुभाववित्

तच्छ्रुत्वा तुष्टुवुः सर्वे साधु साध्विति सत्तमाः २५

श्रुत्वा द्विजेरितं राजा ज्ञात्वा हार्दं सभासदाम्

समर्हयद्धृषीकेशं प्रीतः प्रणयविह्वलः २६

तत्पादाववनिज्यापः शिरसा लोकपावनीः

सभार्यः सानुजामात्यः सकुटुम्बो वहन्मुदा २७

वासोभिः पीतकौषेयैर्भूषणैश्च महाधनैः

अर्हयित्वाश्रुपूर्णाक्षो नाशकत्समवेक्षितुम् २८

इत्थं सभाजितं वीक्ष्य सर्वे प्राञ्जलयो जनाः

नमो जयेति नेमुस्तं निपेतुः पुष्पवृष्टयः २९

इत्थं निशम्य दमघोषसुतः स्वपीठाद्

उत्थाय कृष्णगुणवर्णनजातमन्युः

उत्क्षिप्य बाहुमिदमाह सदस्यमर्षी

संश्रावयन्भगवते परुषाण्यभीतः ३०

ईशो दुरत्ययः काल इति सत्यवती स्रुतिः

वृद्धानामपि यद्बुद्धिर्बालवाक्यैर्विभिद्यते ३१

यूयं पात्रविदां श्रेष्ठा मा मन्ध्वं बालभाषीतम्

सदसस्पतयः सर्वे कृष्णो यत्सम्मतोऽर्हणे ३२

तपोविद्याव्रतधरान्ज्ञानविध्वस्तकल्मषान्

परमऋषीन्ब्रह्मनिष्ठांल्लोकपालैश्च पूजितान् ३३

सदस्पतीनतिक्रम्य गोपालः कुलपांसनः

यथा काकः पुरोडाशं सपर्यां कथमर्हति ३४

वर्णाश्रमकुलापेतः सर्वधर्मबहिष्कृतः

स्वैरवर्ती गुणैर्हीनः सपर्यां कथमर्हति ३५

ययातिनैषां हि कुलं शप्तं सद्भिर्बहिष्कृतम्

वृथापानरतं शश्वत्सपर्यां कथमर्हति ३६

ब्रह्मर्षिसेवितान्देशान्हित्वैतेऽब्रह्मवर्चसम्

समुद्रं दुर्गमाश्रित्य बाधन्ते दस्यवः प्रजाः ३७

एवमादीन्यभद्रा णि बभाषे नष्टमङ्गलः

नोवाच किञ्चिद्भगवान्यथा सिंहः विआ!रुतम् ३८

भगवन्निन्दनं श्रुत्वा दुःसहं तत्सभासदः

कर्णौ पिधाय निर्जग्मुः शपन्तश्चेदिपं रुषा ३९

निन्दां भगवतः शृण्वंस्तत्परस्य जनस्य वा

ततो नापैति यः सोऽपि यात्यधः सुकृताच्च्युतः ४०

ततः पाण्डुसुताः क्रुद्धा मत्स्यकैकयसृञ्जयाः

उदायुधाः समुत्तस्थुः शिशुपालजिघांसवः ४१

ततश्चैद्यस्त्वसम्भ्रान्तो जगृहे खड्गचर्मणी

भर्त्सयन्कृष्णपक्षीयान्राज्ञः सदसि भारत ४२

तावदुत्थाय भगवान्स्वान्निवार्य स्वयं रुषा

शिरः क्षुरान्तचक्रेण जहार पततो रिपोः ४३

शब्दः कोलाहलोऽथासीच्छिशुपाले हते महान्

तस्यानुयायिनो भूपा दुद्रुवुर्जीवितैषिणः ४४

चैद्यदेहोत्थितं ज्योतिर्वासुदेवमुपाविशत्

पश्यतां सर्वभूतानामुल्केव भुवि खाच्च्युता ४५

जन्मत्रयानुगुणित वैरसंरब्धया धिया

ध्यायंस्तन्मयतां यातो भावो हि भवकारणम् ४६

ऋत्विग्भ्यः ससदस्येभ्यो दक्षिनां विपुलामदात्

सर्वान्सम्पूज्य विधिवच्चक्रेऽवभृथमेकराट् ४७

साधयित्वा क्रतुः राज्ञः कृष्णो योगेश्वरेश्वरः

उवास कतिचिन्मासान्सुहृद्भिरभियाचितः ४८

ततोऽनुज्ञाप्य राजानमनिच्छन्तमपीश्वरः

ययौ सभार्यः सामात्यः स्वपुरं देवकीसुतः ४९

वर्णितं तदुपाख्यानं मया ते बहुविस्तरम्

वैकुण्ठवासिनोर्जन्म विप्रशापात्पुनः पुनः ५०

राजसूयावभृथ्येन स्नातो राजा युधिष्ठिरः

ब्रह्मक्षत्रसभामध्ये शुशुभे सुरराडिव ५१

राज्ञा सभाजिताः सर्वे सुरमानवखेचराः

कृष्णं क्रतुं च शंसन्तः स्वधामानि ययुर्मुदा ५२

दुर्योधनमृते पापं कलिं कुरुकुलामयम्

यो न सेहे श्रीयं स्फीतां दृष्ट्वा पाण्डुसुतस्य ताम् ५३

य इदं कीर्तयेद्विष्णोः कर्म चैद्यवधादिकम्

राजमोक्षं वितानं च सर्वपापैः प्रमुच्यते ५४

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे शिशुपालवधो नाम चतुःसप्ततितमोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः