શ્રીમદ્‌ભાગવતપુરાણ

अथ सप्तमोऽध्यायः

श्रीराजोवाच

येन येनावतारेण भगवान्हरिरीश्वरः

करोति कर्णरम्याणि मनोज्ञानि च नः प्रभो १

यच्छृण्वतोऽपैत्यरतिर्वितृष्णा सत्त्वं च शुद्ध्यत्यचिरेण पुंसः

भक्तिर्हरौ तत्पुरुषे च सख्यं तदेव हारं वद मन्यसे चेत् २

अथान्यदपि कृष्णस्य तोकाचरितमद्भुतम्

मानुषं लोकमासाद्य तज्जातिमनुरुन्धतः ३

श्रीशुक उवाच

कदाचिदौत्थानिककौतुकाप्लवे जन्मर्क्षयोगे समवेतयोषिताम्

वादित्रगीतद्विजमन्त्रवाचकैश्चकार सूनोरभिषेचनं सती ४

नन्दस्य पत्नी कृतमज्जनादिकं विप्रैः कृतस्वस्त्ययनं सुपूजितैः

अन्नाद्यवासःस्रगभीष्टधेनुभिः सञ्जातनिद्रा क्षमशीशयच्छनैः ५

औत्थानिकौत्सुक्यमना मनस्विनी समागतान्पूजयती व्रजौकसः

नैवाशृणोद्वै रुदितं सुतस्य सा रुदन्स्तनार्थी चरणावुदक्षिपत् ६

अधःशयानस्य शिशोरनोऽल्पक प्रवालमृद्वङ्घ्रिहतं व्यवर्तत

विध्वस्तनानारसकुप्यभाजनं व्यत्यस्तचक्राक्षविभिन्नकूबरम् ७

दृष्ट्वा यशोदाप्रमुखा व्रजस्त्रिय

औत्थानिके कर्मणि याः समागताः

नन्दादयश्चाद्भुतदर्शनाकुलाः

कथं स्वयं वै शकटं विपर्यगात् ८

ऊचुरव्यवसितमतीन्गोपान्गोपीश्च बालकाः

रुदतानेन पादेन क्षिप्तमेतन्न संशयः ९

न ते श्रद्दधिरे गोपा बालभाषितमित्युत

अप्रमेयं बलं तस्य बालकस्य न ते विदुः १०

रुदन्तं सुतमादाय यशोदा ग्रहशङ्किता

कृतस्वस्त्ययनं विप्रैः सूक्तैः स्तनमपाययत् ११

पूर्ववत्स्थापितं गोपैर्बलिभिः सपरिच्छदम्

विप्रा हुत्वार्चयां चक्रुर्दध्यक्षतकुशाम्बुभिः १२

येऽसूयानृतदम्भेर्षा हिंसामानविवर्जिताः

न तेषां सत्यशीलानामाशिषो विफलाः कृताः १३

इति बालकमादाय सामर्ग्यजुरुपाकृतैः

जलैः पवित्रौषधिभिरभिषिच्य द्विजोत्तमैः १४

वाचयित्वा स्वस्त्ययनं नन्दगोपः समाहितः

हुत्वा चाग्निं द्विजातिभ्यः प्रादादन्नं महागुणम् १५

गावः सर्वगुणोपेता वासःस्रग्रुक्ममालिनीः

आत्मजाभ्युदयार्थाय प्रादात्ते चान्वयुञ्जत १६

विप्रा मन्त्रविदो युक्तास्तैर्याः प्रोक्तास्तथाशिषः

ता निष्फला भविष्यन्ति न कदाचिदपि स्फुटम् १७

एकदारोहमारूढं लालयन्ती सुतं सती

गरिमाणं शिशोर्वोढुं न सेहे गिरिकूटवत् १८

भूमौ निधाय तं गोपी विस्मिता भारपीडिता

महापुरुषमादध्यौ जगतामास कर्मसु १९

दैत्यो नाम्ना तृणावर्तः कंसभृत्यः प्रणोदितः

चक्रवातस्वरूपेण जहारासीनमर्भकम् २०

गोकुलं सर्वमावृण्वन्मुष्णंश्चक्षूंषि रेणुभिः

ईरयन्सुमहाघोर शब्देन प्रदिशो दिशः २१

मुहूर्तमभवद्गोष्ठं रजसा तमसावृतम्

सुतं यशोदा नापश्यत्तस्मिन्न्यस्तवती यतः २२

नापश्यत्कश्चनात्मानं परं चापि विमोहितः

तृणावर्तनिसृष्टाभिः शर्कराभिरुपद्रुतः २३

इति खरपवनचक्रपांशुवर्षे सुतपदवीमबलाविलक्ष्य माता

अतिकरुमनुस्मरन्त्यशोचद्भुवि पतिता मृतवत्सका यथा गौः २४

रुदितमनुनिशम्य तत्र गोप्यो भृशमनुतप्तधियोऽश्रुपूर्णमुख्यः

रुरुदुरनुपलभ्य नन्दसूनुं पवन उपारतपांशुवर्षवेगे २५

तृणावर्तः शान्तरयो वात्यारूपधरो हरन्

कृष्णं नभोगतो गन्तुं नाशक्नोद्भूरिभारभृत् २६

तमश्मानं मन्यमान आत्मनो गुरुमत्तया

गले गृहीत उत्स्रष्टुं नाशक्नोदद्भुतार्भकम् २७

गलग्रहणनिश्चेष्टो दैत्यो निर्गतलोचनः

अव्यक्तरावो न्यपतत्सहबालो व्यसुर्व्रजे २८

तमन्तरिक्षात्पतितं शिलायां विशीर्णसर्वावयवं करालम्

पुरं यथा रुद्र शरेण विद्धं स्त्रियो रुदत्यो ददृशुः समेताः २९

प्रादाय मात्रे प्रतिहृत्य विस्मिताः कृष्णं च तस्योरसि लम्बमानम्

तं स्वस्तिमन्तं पुरुषादनीतं विहायसा मृत्युमुखात्प्रमुक्तम्

गोप्यश्च गोपाः किल नन्दमुख्या लब्ध्वा पुनः प्रापुरतीव मोदम् ३०

अहो बतात्यद्भुतमेष रक्षसा बालो निवृत्तिं गमितोऽभ्यगात्पुनः

हिंस्रः स्वपापेन विहिंसितः खलः साधुः समत्वेन भयाद्विमुच्यते ३१

किं नस्तपश्चीर्णमधोक्षजार्चनं

पूर्तेष्टदत्तमुत भूतसौहृदम्

यत्सम्परेतः पुनरेव बालको

दिष्ट्या स्वबन्धून्प्रणयन्नुपस्थितः ३२

दृष्ट्वाद्भुतानि बहुशो नन्दगोपो बृहद्वने

वसुदेववचो भूयो मानयामास विस्मितः ३३

एकदार्भकमादाय स्वाङ्कमारोप्य भामिनी

प्रस्नुतं पाययामास स्तनं स्नेहपरिप्लुता ३४

पीतप्रायस्य जननी सुतस्य रुचिरस्मितम्

मुखं लालयती राजञ्जृम्भतो ददृशे इदम् ३५

खं रोदसी ज्योतिरनीकमाशाः सूर्येन्दुवह्निश्वसनाम्बुधींश्च

द्वीपान्नगांस्तद्दुहितॄर्वनानि भूतानि यानि स्थिरजङ्गमानि ३६

सा वीक्ष्य विश्वं सहसा राजन्सञ्जातवेपथुः

सम्मील्य मृगशावाक्षी नेत्रे आसीत्सुविस्मिता ३७

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे तृणावर्तमोक्षो नाम सप्तमोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः