શ્રીમદ્‌ભાગવતપુરાણ

अथ चतुर्थोऽध्यायः

श्रीशुक उवाच

बहिरन्तःपुरद्वारः सर्वाः पूर्ववदावृताः

ततो बालध्वनिं श्रुत्वा गृहपालाः समुत्थिताः १

ते तु तूर्णमुपव्रज्य देवक्या गर्भजन्म तत्

आचख्युर्भोजराजाय यदुद्विग्नः प्रतीक्षते २

स तल्पात्तूर्णमुत्थाय कालोऽयमिति विह्वलः

सूतीगृहमगात्तूर्णं प्रस्खलन्मुक्तमूर्धजः ३

तमाह भ्रातरं देवी कृपणा करुणं सती

स्नुषेयं तव कल्याण स्त्रियं मा हन्तुमर्हसि ४

बहवो हिंसिता भ्रातः शिशवः पावकोपमाः

त्वया दैवनिसृष्टेन पुत्रिकैका प्रदीयताम् ५

नन्वहं ते ह्यवरजा दीना हतसुता प्रभो

दातुमर्हसि मन्दाया अङ्गेमां चरमां प्रजाम् ६

श्रीशुक उवाच

उपगुह्यात्मजामेवं रुदत्या दीनदीनवत्

याचितस्तां विनिर्भर्त्स्य हस्तादाचिच्छिदे खलः ७

तां गृहीत्वा चरणयोर्जातमात्रां स्वसुः सुताम्

अपोथयच्छिलापृष्ठे स्वार्थोन्मूलितसौहृदः ८

सा तद्धस्तात्समुत्पत्य सद्यो देव्यम्बरं गता

अदृश्यतानुजा विष्णोः सायुधाष्टमहाभुजा ९

दिव्यस्रगम्बरालेप रत्नाभरणभूषिता

धनुःशूलेषुचर्मासि शङ्खचक्रगदाधरा १०

सिद्धचारणगन्धर्वैरप्सरःकिन्नरोरगैः

उपाहृतोरुबलिभिः स्तूयमानेदमब्रवीत् ११

किं मया हतया मन्द जातः खलु तवान्तकृत्

यत्र क्व वा पूर्वशत्रुर्मा हिंसीः कृपणान्वृथा १२

इति प्रभाष्य तं देवी माया भगवती भुवि

बहुनामनिकेतेषु बहुनामा बभूव ह १३

तयाभिहितमाकर्ण्य कंसः परमविस्मितः

देवकीं वसुदेवं च विमुच्य प्रश्रितोऽब्रवीत् १४

अहो भगिन्यहो भाम मया वां बत पाप्मना

पुरुषाद इवापत्यं बहवो हिंसिताः सुताः १५

स त्वहं त्यक्तकारुण्यस्त्यक्तज्ञातिसुहृत्खलः

कान्लोकान्वै गमिष्यामि ब्रह्महेव मृतः श्वसन् १६

दैवमप्यनृतं वक्ति न मर्त्या एव केवलम्

यद्विश्रम्भादहं पापः स्वसुर्निहतवाञ्छिशून् १७

मा शोचतं महाभागावात्मजान्स्वकृतं भुजः

जान्तवो न सदैकत्र दैवाधीनास्तदासते १८

भुवि भौमानि भूतानि यथा यान्त्यपयान्ति च

नायमात्मा तथैतेषु विपर्येति यथैव भूः १९

यथानेवंविदो भेदो यत आत्मविपर्ययः

देहयोगवियोगौ च संसृतिर्न निवर्तते २०

तस्माद्भद्रे स्वतनयान्मया व्यापादितानपि

मानुशोच यतः सर्वः स्वकृतं विन्दतेऽवशः २१

यावद्धतोऽस्मि हन्तास्मी त्यात्मानं मन्यतेऽस्वदृक्

तावत्तदभिमान्यज्ञो बाध्यबाधकतामियात् २२

क्षमध्वं मम दौरात्म्यं साधवो दीनवत्सलाः

इत्युक्त्वाश्रुमुखः पादौ श्यालः स्वस्रोरथाग्रहीत् २३

मोचयामास निगडाद्विश्रब्धः कन्यकागिरा

देवकीं वसुदेवं च दर्शयन्नात्मसौहृदम् २४

भ्रातुः समनुतप्तस्य क्षान्तरोषा च देवकी

व्यसृजद्वसुदेवश्च प्रहस्य तमुवाच ह २५

एवमेतन्महाभाग यथा वदसि देहिनाम्

अज्ञानप्रभवाहंधीः स्वपरेति भिदा यतः २६

शोकहर्षभयद्वेष लोभमोहमदान्विताः

मिथो घ्नन्तं न पश्यन्ति भावैर्भावं पृथग्दृशः २७

श्रीशुक उवाच

कंस एवं प्रसन्नाभ्यां विशुद्धं प्रतिभाषितः

देवकीवसुदेवाभ्यामनुज्ञातोऽविशद्गृहम् २८

तस्यां रात्र्! यां व्यतीतायां कंस आहूय मन्त्रिणः

तेभ्य आचष्ट तत्सर्वं यदुक्तं योगनिद्र या २९

आकर्ण्य भर्तुर्गदितं तमूचुर्देवशत्रवः

देवान्प्रति कृतामर्षा दैतेया नातिकोविदाः ३०

एवं चेत्तर्हि भोजेन्द्र पुरग्रामव्रजादिषु

अनिर्दशान्निर्दशांश्च हनिष्यामोऽद्य वै शिशून् ३१

किमुद्यमैः करिष्यन्ति देवाः समरभीरवः

नित्यमुद्विग्नमनसो ज्याघोषैर्धनुषस्तव ३२

अस्यतस्ते शरव्रातैर्हन्यमानाः समन्ततः

जिजीविषव उत्सृज्य पलायनपरा ययुः ३३

केचित्प्राञ्जलयो दीना न्यस्तशस्त्रा दिवौकसः

मुक्तकच्छशिखाः केचिद्भीताः स्म इति वादिनः ३४

न त्वं विस्मृतशस्त्रास्त्रान्विरथान्भयसंवृतान्

हंस्यन्यासक्तविमुखान्भग्नचापानयुध्यतः ३५

किं क्षेमशूरैर्विबुधैरसंयुगविकत्थनैः

रहोजुषा किं हरिणा शम्भुना वा वनौकसा

किमिन्द्रे णाल्पवीर्येण ब्रह्मणा वा तपस्यता ३६

तथापि देवाः सापत्न्यान्नोपेक्ष्या इति मन्महे

ततस्तन्मूलखनने नियुङ्क्ष्वास्माननुव्रतान् ३७

यथामयोऽङ्गे समुपेक्षितो नृभिर्न शक्यते रूढपदश्चिकित्सितुम्

यथेन्द्रि यग्राम उपेक्षितस्तथा रिपुर्महान्बद्धबलो न चाल्यते ३८

मूलं हि विष्णुर्देवानां यत्र धर्मः सनातनः

तस्य च ब्रह्मगोविप्रास्तपो यज्ञाः सदक्षिणाः ३९

तस्मात्सर्वात्मना राजन्ब्राह्मणान्ब्रह्मवादिनः

तपस्विनो यज्ञशीलान्गाश्च हन्मो हविर्दुघाः ४०

विप्रा गावश्च वेदाश्च तपः सत्यं दमः शमः

श्रद्धा दया तितिक्षा च क्रतवश्च हरेस्तनूः ४१

स हि सर्वसुराध्यक्षो ह्यसुरद्विड्गुहाशयः

तन्मूला देवताः सर्वाः सेश्वराः सचतुर्मुखाः

अयं वै तद्वधोपायो यदृषीणां विहिंसनम् ४२

श्रीशुक उवाच

एवं दुर्मन्त्रिभिः कंसः सह सम्मन्त्र्! य दुर्मतिः

ब्रह्महिंसां हितं मेने कालपाशावृतोऽसुरः ४३

सन्दिश्य साधुलोकस्य कदने कदनप्रियान्

कामरूपधरान्दिक्षु दानवान्गृहमाविशत् ४४

ते वै रजःप्रकृतयस्तमसा मूढचेतसः

सतां विद्वेषमाचेरुरारादागतमृत्यवः ४५

आयुः श्रियं यशो धर्मं लोकानाशिष एव च

हन्ति श्रेयांसि सर्वाणि पुंसो महदतिक्रमः ४६

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे चतुर्थोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः