શ્રીમદ્‌ભાગવતપુરાણ

अथैकत्रिंशोऽध्यायः

गोप्य ऊचुः

जयति तेऽधिकं जन्मना व्रजः श्रयत इन्दिरा शश्वदत्र हि

दयित दृश्यतां दिक्षु तावकास्त्वयि धृतासवस्त्वां विचिन्वते १

शरदुदाशये साधुजातसत् सरसिजोदरश्रीमुषा दृशा

सुरतनाथ तेऽशुल्कदासिका वरद निघ्नतो नेह किं वधः २

विषजलाप्ययाद्व्यालराक्षसाद्वर्षमारुताद्वैद्युतानलात्

वृषमयात्मजाद्विश्वतो भयादृषभ ते वयं रक्षिता मुहुः ३

न खलु गोपीकानन्दनो भवानखिलदेहिनामन्तरात्मदृक्

विखनसार्थितो विश्वगुप्तये सख उदेयिवान्सात्वतां कुले ४

विरचिताभयं वृष्णिधूर्य ते चरणमीयुषां संसृतेर्भयात्

करसरोरुहं कान्त कामदं शिरसि धेहि नः श्रीकरग्रहम् ५

व्रजजनार्तिहन्वीर योषितां निजजनस्मयध्वंसनस्मित

भज सखे भवत्किङ्करीः स्म नो जलरुहाननं चारु दर्शय ६

प्रणतदेहिनां पापकर्षणं तृणचरानुगं श्रीनिकेतनम्

फणिफणार्पितं ते पदाम्बुजं कृणु कुचेषु नः कृन्धि हृच्छयम् ७

मधुरया गिरा वल्गुवाक्यया बुधमनोज्ञया पुष्करेक्षण

विधिकरीरिमा वीर मुह्यतीरधरसीधुनाप्याययस्व नः ८

तव कथामृतं तप्तजीवनं कविभिरीडितं कल्मषापहम्

श्रवणमङ्गलं श्रीमदाततं भुवि गृणन्ति ये भूरिदा जनाः ९

प्रहसितं प्रियप्रेमवीक्षणं विहरणं च ते ध्यानमङ्गलम्

रहसि संविदो या हृदि स्पृशः कुहक नो मनः क्षोभयन्ति हि १०

चलसि यद्व्रजाच्चारयन्पशून्नलिनसुन्दरं नाथ ते पदम्

शिलतृणाङ्कुरैः सीदतीति नः कलिलतां मनः कान्त गच्छति ११

दिनपरिक्षये नीलकुन्तलैर्वनरुहाननं बिभ्रदावृतम्

घनरजस्वलं दर्शयन्मुहुर्मनसि नः स्मरं वीर यच्छसि १२

प्रणतकामदं पद्मजार्चितं धरणिमण्डनं ध्येयमापदि

चरणपङ्कजं शन्तमं च ते रमण नः स्तनेष्वर्पयाधिहन् १३

सुरतवर्धनं शोकनाशनं स्वरितवेणुना सुष्ठु चुम्बितम्

इतररागविस्मारणं नृणां वितर वीर नस्तेऽधरामृतम् १४

अटति यद्भवानह्नि काननं त्रुटि युगायते त्वामपश्यताम्

कुटिलकुन्तलं श्रीमुखं च ते जड उदीक्षतां पक्ष्मकृद्दृशाम् १५

पतिसुतान्वयभ्रातृबान्धवानतिविलङ्घ्य तेऽन्त्यच्युतागताः

गतिविदस्तवोद्गीतमोहिताः कितव योषितः कस्त्यजेन्निशि १६

रहसि संविदं हृच्छयोदयं प्रहसिताननं प्रेमवीक्षणम्

बृहदुरः श्रियो वीक्ष्य धाम ते मुहुरतिस्पृहा मुह्यते मनः १७

व्रजवनौकसां व्यक्तिरङ्ग ते वृजिनहन्त्र्! यलं विश्वमङ्गलम्

त्यज मनाक्च नस्त्वत्स्पृहात्मनां स्वजनहृद्रुजां यन्निषूदनम् १८

यत्ते सुजातचरणाम्बुरुहं स्तनेषु

भीताः शनैः प्रिय दधीमहि कर्कशेषु

तेनाटवीमटसि तद्व्यथते न किं स्वित्

कूर्पादिभिर्भ्रमति धीर्भवदायुषां नः १९

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे रासक्रीडायां गोपीगीतं नामैकत्रिंशोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः