શ્રીમદ્‌ભાગવતપુરાણ

अथ सप्तविंशोऽध्यायः

श्रीशुक उवाच

गोवर्धने धृते शैले आसाराद्र क्षिते व्रजे

गोलोकादाव्रजत्कृष्णं सुरभिः शक्र एव च १

विविक्त उपसङ्गम्य व्रीडीतः कृतहेलनः

पस्पर्श पादयोरेनं किरीटेनार्कवर्चसा २

दृष्टश्रुतानुभावोऽस्य कृष्णस्यामिततेजसः

नष्टत्रिलोकेशमद इदमाह कृताञ्जलिः ३

इन्द्र उवाच

विशुद्धसत्त्वं तव धाम शान्तं तपोमयं ध्वस्तरजस्तमस्कम्

मायामयोऽयं गुणसम्प्रवाहो न विद्यते ते ग्रहणानुबन्धः ४

कुतो नु तद्धेतव ईश तत्कृता लोभादयो येऽबुधलिन्गभावाः

तथापि दण्डं भगवान्बिभर्ति धर्मस्य गुप्त्यै खलनिग्रहाय ५

पिता गुरुस्त्वं जगतामधीशो दुरत्ययः काल उपात्तदण्डः

हिताय चेच्छातनुभिः समीहसे मानं विधुन्वन्जगदीशमानिनाम् ६

ये मद्विधाज्ञा जगदीशमानिनस्त्वां वीक्ष्य कालेऽभयमाशु तन्मदम्

हित्वार्यमार्गं प्रभजन्त्यपस्मया ईआ खलानामपि तेऽनुशासनम् ७

स त्वं ममैश्वर्यमदप्लुतस्य कृतागसस्तेऽविदुषः प्रभावम्

क्षन्तुं प्रभोऽथार्हसि मूढचेतसो मैवं पुनर्भून्मतिरीश मेऽसती ८

तवावतारोऽयमधोक्षजेह भुवो भराणामुरुभारजन्मनाम्

चमूपतीनामभवाय देव भवाय युष्मच्चरणानुवर्तिनाम् ९

नमस्तुभ्यं भगवते पुरुषाय महात्मने

वासुदेवाय कृष्णाय सात्वतां पतये नमः १०

स्वच्छन्दोपात्तदेहाय विशुद्धज्ञानमूर्तये

सर्वस्मै सर्वबीजाय सर्वभूतात्मने नमः ११

मयेदं भगवन्गोष्ठ नाशायासारवायुभिः

चेष्टितं विहते यज्ञे मानिना तीव्रमन्युना १२

त्वयेशानुगृहीतोऽस्मि ध्वस्तस्तम्भो वृथोद्यमः

ईश्वरं गुरुमात्मानं त्वामहं शरणं गतः १३

श्रीशुक उवाच

एवं सङ्कीर्तितः कृष्णो मघोना भगवानमुम्

मेघगम्भीरया वाचा प्रहसन्निदमब्रवीत् १४

श्रीभगवानुवाच

मया तेऽकारि मघवन्मखभङ्गोऽनुगृह्णता

मदनुस्मृतये नित्यं मत्तस्येन्द्र श्रिया भृशम् १५

मामैश्वर्यश्रीमदान्धो दण्ड पाणिं न पश्यति

तं भ्रंशयामि सम्पद्भ्यो यस्य चेच्छाम्यनुग्रहम् १६

गम्यतां शक्र भद्रं वः क्रियतां मेऽनुशासनम्

स्थीयतां स्वाधिकारेषु युक्तैर्वः स्तम्भवर्जितैः १७

अथाह सुरभिः कृष्णमभिवन्द्य मनस्विनी

स्वसन्तानैरुपामन्त्र्! य गोपरूपिणमीश्वरम् १८

सुरभिरुवाच

कृष्ण कृष्ण महायोगिन्विश्वात्मन्विश्वसम्भव

भवता लोकनाथेन सनाथा वयमच्युत १९

त्वं नः परमकं दैवं त्वं न इन्द्रो जगत्पते

भवाय भव गोविप्र देवानां ये च साधवः २०

इन्द्रं नस्त्वाभिषेक्ष्यामो ब्रह्मणा चोदिता वयम्

अवतीर्णोऽसि विश्वात्मन्भूमेर्भारापनुत्तये २१

शृईशुक उवाच

एवं कृष्णमुपामन्त्र्! य सुरभिः पयसात्मनः

जलैराकाशगङ्गाया ऐरावतकरोद्धृतैः २२

इन्द्रः! सुरर्षिभिः साकं चोदितो देवमातृभिः

अभ्यसिञ्चत दाशार्हं गोविन्द इति चाभ्यधात् २३

तत्रागतास्तुम्बुरुनारदादयो गन्धर्वविद्याधरसिद्धचारणाः

जगुर्यशो लोकमलापहं हरेः सुराङ्गनाः सन्ननृतुर्मुदान्विताः २४

तं तुष्टुवुर्देवनिकायकेतवो ह्यवाकिरंश्चाद्भुतपुष्पवृष्टिभिः

लोकाः परां निर्वृतिमाप्नुवंस्त्रयो गावस्तदा गामनयन्पयोद्रुताम् २५

नानारसौघाः सरितो वृक्षा आसन्मधुस्रवाः

अकृष्टपच्यौषधयो गिरयोऽबिभ्रनुन्मणीन् २६

कृष्णेऽभिषिक्त एतानि सर्वाणि कुरुनन्दन

निर्वैराण्यभवंस्तात क्रूराण्यपि निसर्गतः २७

इति गोगोकुलपतिं गोविन्दमभिषिच्य सः

अनुज्ञातो ययौ शक्रो वृतो देवादिभिर्दिवम् २८

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे इन्द्र स्तुतिर्नाम सप्तविंशोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः