શ્રીમદ્‌ભાગવતપુરાણ

अथ षोडशोऽध्यायः

श्रीशुक उवाच

विलोक्य दूषितां कृष्णां कृष्णः कृष्णाहिना विभुः

तस्या विशुद्धिमन्विच्छन्सर्पं तमुदवासयत् १

श्रीराजोवाच

कथमन्तर्जलेऽगाधे न्यगृह्णाद्भगवानहिम्

स वै बहुयुगावासं यथासीद्विप्र कथ्यताम् २

ब्रह्मन्भगवतस्तस्य भूम्नः स्वच्छन्दवर्तिनः

गोपालोदारचरितं कस्तृप्येतामृतं जुषन् ३

श्रीशुक उवाच

कालिन्द्यां कालियस्यासीध्रदः कश्चिद्विषाग्निना

श्रप्यमाणपया यस्मिन्पतन्त्युपरिगाः खगाः ४

विप्रुष्मता विषदोर्मि मारुतेनाभिमर्शिताः

म्रियन्ते तीरगा यस्य प्राणिनः स्थिरजङ्गमाः ५

तं चण्डवेगविषवीर्यमवेक्ष्य तेन

दुष्टां नदीं च खलसंयमनावतारः

कृष्णः कदम्बमधिरुह्य ततोऽतितुङ्गम्

आस्फोट्य गाढरशनो न्यपतद्विषोदे ६

सर्पह्रदः पुरुषसारनिपातवेग

सङ्क्षोभितोरगविषोच्छ्वसिताम्बुराशिः

पर्यक्प्लुतो विषकषायबिभीषणोर्मिर्

धावन्धनुःशतमनन्तबलस्य किं तत् ७

तस्य ह्रदे विहरतो भुजदण्डघूर्ण

वार्घोषमङ्ग वरवारणविक्रमस्य

आश्रुत्य तत्स्वसदनाभिभवं निरीक्ष्य

चक्षुःश्रवाः समसरत्तदमृष्यमाणः ८

तं प्रेक्षणीयसुकुमारघनावदातं

श्रीवत्सपीतवसनं स्मितसुन्दरास्यम्

क्रीडन्तमप्रतिभयं कमलोदराङ्घ्रिं

सन्दश्य मर्मसु रुषा भुजया चछाद ९

तं नागभोगपरिवीतमदृष्टचेष्टम्

आलोक्य तत्प्रियसखाः पशुपा भृशार्ताः

कृष्णेऽर्पितात्मसुहृदर्थकलत्रकामा

दुःखानुशोकभयमूढधियो निपेतुः १०

गावो वृषा वत्सतर्यः क्रन्दमानाः सुदुःखिताः

कृष्णे न्यस्तेक्षणा भीता रुदन्त्य इव तस्थिरे ११

अथ व्रजे महोत्पातास्त्रिविधा ह्यतिदारुणाः

उत्पेतुर्भुवि दिव्यात्मन्यासन्नभयशंसिनः १२

तानालक्ष्य भयोद्विग्ना गोपा नन्दपुरोगमाः

विना रामेण गाः कृष्णं ज्ञात्वा चारयितुं गतम् १३

तैर्दुर्निमित्तैर्निधनं मत्वा प्राप्तमतद्विदः

तत्प्राणास्तन्मनस्कास्ते दुःखशोकभयातुराः १४

आबालवृद्धवनिताः सर्वेऽङ्ग पशुवृत्तयः

निर्जग्मुर्गोकुलाद्दीनाः कृष्णदर्शनलालसाः १५

तांस्तथा कातरान्वीक्ष्य भगवान्माधवो बलः

प्रहस्य किञ्चिन्नोवाच प्रभावज्ञोऽनुजस्य सः १६

तेऽन्वेषमाणा दयितं कृष्णं सूचितया पदैः

भगवल्लक्षणैर्जग्मुः पदव्या यमुनातटम् १७

ते तत्र तत्राब्जयवाङ्कुशाशनि ध्वजोपपन्नानि पदानि विश्पतेः

मार्गे गवामन्यपदान्तरान्तरे निरीक्षमाणा ययुरङ्ग सत्वराः १८

अन्तर्ह्रदे भुजगभोगपरीतमारात्

कृष्णं निरीहमुपलभ्य जलाशयान्ते

गोपांश्च मूढधिषणान्परितः पशूंश्च

सङ्क्रन्दतः परमकश्मलमापुरार्ताः १९

गोप्योऽनुरक्तमनसो भगवत्यनन्ते

तत्सौहृदस्मितविलोकगिरः स्मरन्त्यः

ग्रस्तेऽहिना प्रियतमे भृशदुःखतप्ताः

शून्यं प्रियव्यतिहृतं ददृशुस्त्रिलोकम् २०

ताः कृष्णमातरमपत्यमनुप्रविष्टां

तुल्यव्यथाः समनुगृह्य शुचः स्रवन्त्यः

तास्ता व्रजप्रियकथाः कथयन्त्य आसन्

कृष्णाननेऽर्पितदृशो मृतकप्रतीकाः २१

कृष्णप्राणान्निर्विशतो नन्दादीन्वीक्ष्य तं ह्रदम्

प्रत्यषेधत्स भगवान्रामः कृष्णानुभाववित् २२

इत्थम्स्वगोकुलमनन्यगतिं निरीक्ष्य

सस्त्रीकुमारमतिदुःखितमात्महेतोः

आज्ञाय मर्त्यपदवीमनुवर्तमानः

स्थित्वा मुहूर्तमुदतिष्ठदुरङ्गबन्धात् २३

तत्प्रथ्यमानवपुषा व्यथितात्मभोगस्

त्यक्त्वोन्नमय्य कुपितः स्वफणान्भुजङ्गः

तस्थौ श्वसञ्छ्वसनरन्ध्रविषाम्बरीष

स्तब्धेक्षणोल्मुकमुखो हरिमीक्षमाणः २४

तं जिह्वया द्विशिखया परिलेलिहानं

द्वे सृक्वणी ह्यतिकरालविषाग्निदृष्टिम्

क्रीडन्नमुं परिससार यथा खगेन्द्रो

बभ्राम सोऽप्यवसरं प्रसमीक्षमाणः २५

एवं परिभ्रमहतौजसमुन्नतांसम्

आनम्य तत्पृथुशिरःस्वधिरूढ आद्यः

तन्मूर्धरत्ननिकरस्पर्शातिताम्र

पादाम्बुजोऽखिलकलादिगुरुर्ननर्त २६

तं नर्तुमुद्यतमवेक्ष्य तदा तदीय

गन्धर्वसिद्धमुनिचारणदेववध्वः

प्रीत्या मृदङ्गपणवानकवाद्यगीत

पुष्पोपहारनुतिभिः सहसोपसेदुः २७

यद्यच्छिरो न नमतेऽङ्ग शतैकशीर्ष्णस्

तत्तन्ममर्द खरदण्डधरोऽङ्घ्रिपातैः

क्षीणायुषो भ्रमत उल्बणमास्यतोऽसृङ्

नस्तो वमन्परमकश्मलमाप नागः २८

तस्याक्षिभिर्गरलमुद्वमतः शिरःसु

यद्यत्समुन्नमति निःश्वसतो रुषोच्चैः

नृत्यन्पदानुनमयन्दमयां बभूव

पुष्पैः प्रपूजित इवेह पुमान्पुराणः २९

तच्चित्रताण्डवविरुग्नफणासहस्रो

रक्तं मुखैरुरु वमन्नृप भग्नगात्रः

स्मृत्वा चराचरगुरुं पुरुषं पुराणं

नारायणं तमरणं मनसा जगाम ३०

कृष्णस्य गर्भजगतोऽतिभरावसन्नं

पार्ष्णिप्रहारपरिरुग्नफणातपत्रम्

दृष्ट्वाहिमाद्यमुपसेदुरमुष्य पत्न्य

आर्ताः श्लथद्वसनभूषणकेशबन्धाः ३१

तास्तं सुविग्नमनसोऽथ पुरस्कृतार्भाः

कायं निधाय भुवि भूतपतिं प्रणेमुः

साध्व्यः कृताञ्जलिपुटाः शमलस्य भर्तुर्

मोक्षेप्सवः शरणदं शरणं प्रपन्नाः ३२

नागपत्न्य ऊचुः

न्याय्यो हि दण्डः कृतकिल्बिषेऽस्मिंस्

तवावतारः खलनिग्रहाय

रिपोः सुतानामपि तुल्यदृष्टिर्

धत्से दमं फलमेवानुशंसन् ३३

अनुग्रहोऽयं भवतः कृतो हि नो दण्डोऽसतां ते खलु कल्मषापहः

यद्दन्दशूकत्वममुष्य देहिनः क्रोधोऽपि तेऽनुग्रह एव सम्मतः ३४

तपः सुतप्तं किमनेन पूर्वं निरस्तमानेन च मानदेन

धर्मोऽथ वा सर्वजनानुकम्पया यतो भवांस्तुष्यति सर्वजीवः ३५

कस्यानुभावोऽस्य न देव विद्महे तवाङ्घ्रिरेणुस्परशाधिकारः

यद्वाञ्छया श्रीर्ललनाचरत्तपो विहाय कामान्सुचिरं धृतव्रता ३६

न नाकपृष्ठं न च सार्वभौमं

न पारमेष्ठ्यं न रसाधिपत्यम्

न योगसिद्धीरपुनर्भवं वा

वाञ्छन्ति यत्पादरजःप्रपन्नाः ३७

तदेष नाथाप दुरापमन्यैस्तमोजनिः क्रोधवशोऽप्यहीशः

संसारचक्रे भ्रमतः शरीरिणो यदिच्छतः स्याद्विभवः समक्षः ३८

नमस्तुभ्यं भगवते पुरुषाय महात्मने

भूतावासाय भूताय पराय परमात्मने ३९

ज्ञानविज्ञाननीधये ब्रह्मणेऽनन्तशक्तये

अगुणायाविकाराय नमस्ते प्राकृताय च ४०

कालाय कालनाभाय कालावयवसाक्षिणे

विश्वाय तदुपद्र ष्ट्रे तत्कर्त्रे विश्वहेतवे ४१

भूतमात्रेन्द्रि यप्राण मनोबुद्ध्याशयात्मने

त्रिगुणेनाभिमानेन गूढस्वात्मानुभूतये ४२

नमोऽनन्ताय सूक्ष्माय कूटस्थाय विपश्चिते

नानावादानुरोधाय वाच्यवाचकशक्तये ४३

नमः प्रमाणमूलाय कवये शास्त्रयोनये

प्रवृत्ताय निवृत्ताय निगमाय नमो नमः ४४

नमः कृष्णाय रामाय वसुदेवसुताय च

प्रद्युम्नायानिरुद्धाय सात्वतां पतये नमः ४५

नमो गुणप्रदीपाय गुणात्मच्छादनाय च

गुणवृत्त्युपलक्ष्याय गुणद्र ष्ट्रे स्वसंविदे ४६

अव्याकृतविहाराय सर्वव्याकृतसिद्धये

हृषीकेश नमस्तेऽस्तु मुनये मौनशीलिने ४७

परावरगतिज्ञाय सर्वाध्यक्षाय ते नमः

अविश्वाय च विश्वाय तद्द्रष्ट्रेऽस्य च हेतवे ४८

त्वं ह्यस्य जन्मस्थितिसंयमान्विभो

गुणैरनीहोऽकृतकालशक्तिधृक्

तत्तत्स्वभावान्प्रतिबोधयन्सतः

समीक्षयामोघविहार ईहसे ४९

तस्यैव तेऽमूस्तनवस्त्रिलोक्यां

शान्ता अशान्ता उत मूढयोनयः

शान्ताः प्रियास्ते ह्यधुनावितुं सतां

स्थातुश्च ते धर्मपरीप्सयेहतः ५०

अपराधः सकृद्भर्त्रा सोढव्यः स्वप्रजाकृतः

क्षन्तुमर्हसि शान्तात्मन्मूढस्य त्वामजानतः ५१

अनुगृह्णीष्व भगवन्प्राणांस्त्यजति पन्नगः

स्त्रीणां नः साधुशोच्यानां पतिः प्राणः प्रदीयताम् ५२

विधेहि ते किङ्करीणामनुष्ठेयं तवाज्ञया

यच्छ्रद्धयानुतिष्ठन्वै मुच्यते सर्वतो भयात् ५३

श्रीशुक उवाच

इत्थं स नागपत्नीभिर्भगवान्समभिष्टुतः

मूर्च्छितं भग्नशिरसं विससर्जाङ्घ्रिकुट्टनैः ५४

प्रतिलब्धेन्द्रि यप्राणः कालियः शनकैर्हरिम्

कृच्छ्रात्समुच्छ्वसन्दीनः कृष्णं प्राह कृताञ्जलिः ५५

कालिय उवाच

वयं खलाः सहोत्पत्त्या तमसा दीर्घमन्यवः

स्वभावो दुस्त्यजो नाथ लोकानां यदसद्ग्रहः ५६

त्वया सृष्टमिदं विश्वं धातर्गुणविसर्जनम्

नानास्वभाववीर्यौजो योनिबीजाशयाकृति ५७

वयं च तत्र भगवन्सर्पा जात्युरुन्यवः

कथं त्यजामस्त्वन्मायां दुस्त्यजां मोहिताः स्वयम् ५८

भवान्हि कारणं तत्र सर्वज्ञो जगदीश्वरः

अनुग्रहं निग्रहं वा मन्यसे तद्विधेहि नः ५९

श्रीशुक उवाच

इत्याकर्ण्य वचः प्राह भगवान्कार्यमानुषः

नात्र स्थेयं त्वया सर्प समुद्रं याहि मा चिरम्

स्वज्ञात्यपत्यदाराढ्यो गोनृभिर्भुज्यते नदी ६०

य एतत्संस्मरेन्मर्त्यस्तुभ्यं मदनुशासनम्

कीर्तयन्नुभयोः सन्ध्योर्न युष्मद्भयमाप्नुयात् ६१

योऽस्मिन्स्नात्वा मदाक्रीडे देवादींस्तर्पयेज्जलैः

उपोष्य मां स्मरन्नर्चेत्सर्वपापैः प्रमुच्यते ६२

द्वीपं रमणकं हित्वा ह्रदमेतमुपाश्रितः

यद्भयात्स सुपर्णस्त्वां नाद्यान्मत्पादलाञ्छितम् ६३

श्रीऋषिरुवाच

मुक्तो भगवता राजन्कृष्णेनाद्भुतकर्मणा

तं पूजयामास मुदा नागपत्न्यश्च सादरम् ६४

दिव्याम्बरस्रङ्मणिभिः परार्ध्यैरपि भूषणैः

दिव्यगन्धानुलेपैश्च महत्योत्पलमालया ६५

पूजयित्वा जगन्नाथं प्रसाद्य गरुडध्वजम्

ततः प्रीतोऽभ्यनुज्ञातः परिक्रम्याभिवन्द्य तम् ६६

सकलत्रसुहृत्पुत्रो द्वीपमब्धेर्जगाम ह

तदैव सामृतजला यमुना निर्विषाभवत्

अनुग्रहाद्भगवतः क्रीडामानुषरूपिणः ६७

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे कालियमोक्षणं नाम षोडशोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः