શ્રીમદ્‌ભાગવતપુરાણ

श्रीराधाकृष्णाभ्यां नमः

श्रीमद्भागवतमहापुराणम्

 

दशमः स्कन्धः

 

अथ प्रथमोऽध्यायः

श्रीराजोवाच

कथितो वंशविस्तारो भवता सोमसूर्ययोः

राज्ञां चोभयवंश्यानां चरितं परमाद्भुतम् १

यदोश्च धर्मशीलस्य नितरां मुनिसत्तम

तत्रांशेनावतीर्णस्य विष्णोर्वीर्याणि शंस नः २

अवतीर्य यदोर्वंशे भगवान्भूतभावनः

कृतवान्यानि विश्वात्मा तानि नो वद विस्तरात् ३

निवृत्ततर्षैरुपगीयमानाद्भवौषधाच्छ्रोत्रमनोऽभिरामात्

क उत्तमश्लोकगुणानुवादात्पुमान्विरज्येत विना पशुघ्नात् ४

पितामहा मे समरेऽमरञ्जयैर्देवव्रताद्यातिरथैस्तिमिङ्गिलैः

दुरत्ययं कौरवसैन्यसागरं कृत्वातरन्वत्सपदं स्म यत्प्लवाः ५

द्रौ ण्यस्त्रविप्लुष्टमिदं मदङ्गं सन्तानबीजं कुरुपाण्डवानाम्

जुगोप कुक्षिं गत आत्तचक्रो मातुश्च मे यः शरणं गतायाः ६

वीर्याणि तस्याखिलदेहभाजामन्तर्बहिः पूरुषकालरूपैः

प्रयच्छतो मृत्युमुतामृतं च मायामनुष्यस्य वदस्व विद्व् ७

रोहिण्यास्तनयः प्रोक्तो रामः सङ्कर्षणस्त्वया

देवक्या गर्भसम्बन्धः कुतो देहान्तरं विना ८

कस्मान्मुकुन्दो भगवान्पितुर्गेहाद्व्रजं गतः

क्व वासं ज्ञातिभिः सार्धं कृतवान्सात्वतां पतिः ९

व्रजे वसन्किमकरोन्मधुपुर्यां च केशवः

भ्रातरं चावधीत्कंसं मातुरद्धातदर्हणम् १०

देहं मानुषमाश्रित्य कति वर्षाणि वृष्णिभिः

यदुपुर्यां सहावात्सीत्पत्न्यः कत्यभवन्प्रभोः ११

एतदन्यच्च सर्वं मे मुने कृष्णविचेष्टितम्

वक्तुमर्हसि सर्वज्ञ श्रद्दधानाय विस्तृतम् १२

नैषातिदुःसहा क्षुन्मां त्यक्तोदमपि बाधते

पिबन्तं त्वन्मुखाम्भोज च्युतं हरिकथामृतम् १३

सूत उवाच

एवं निशम्य भृगुनन्दन साधुवादं

वैयासकिः स भगवानथ विष्णुरातम्

प्रत्यर्च्य कृष्णचरितं कलिकल्मषघ्नं

व्याहर्तुमारभत भागवतप्रधानः १४

श्रीशुक उवाच

सम्यग्व्यवसिता बुद्धिस्तव राजर्षिसत्तम

वासुदेवकथायां ते यज्जाता नैष्ठिकी रतिः १५

वासुदेवकथाप्रश्नः पुरुषांस्त्रीन्पुनाति हि

वक्तारं प्रच्छकं श्रोतॄंस्तत्पादसलिलं यथा १६

भूमिर्दृप्तनृपव्याज दैत्यानीकशतायुतैः

आक्रान्ता भूरिभारेण ब्रह्माणं शरणं ययौ १७

गौर्भूत्वाश्रुमुखी खिन्ना क्रन्दन्ती करुणं विभोः

उपस्थितान्तिके तस्मै व्यसनं समवोचत १८

ब्रह्मा तदुपधार्याथ सह देवैस्तया सह

जगाम सत्रिनयनस्तीरं क्षीरपयोनिधेः १९

तत्र गत्वा जगन्नाथं देवदेवं वृषाकपिम्

पुरुषं पुरुषसूक्तेन उपतस्थे समाहितः २०

गिरं समाधौ गगने समीरितां निशम्य वेधास्त्रिदशानुवाच ह

गां पौरुषीं मे शृणुतामराः पुनर्विधीयतामाशु तथैव मा चिरम् २१

पुरैव पुंसावधृतो धराज्वरो भवद्भिरंशैर्यदुषूपजन्यताम्

स यावदुर्व्या भरमीश्वरेश्वरः स्वकालशक्त्या क्षपयंश्चरेद्भुवि २२

वसुदेवगृहे साक्षाद्भगवान्पुरुषः परः

जनिष्यते तत्प्रियार्थं सम्भवन्तु सुरस्त्रियः २३

वासुदेवकलानन्तः सहस्रवदनः स्वराट्

अग्रतो भविता देवो हरेः प्रियचिकीर्षया २४

विष्णोर्माया भगवती यया सम्मोहितं जगत्

आदिष्टा प्रभुणांशेन कार्यार्थे सम्भविष्यति २५

श्रीशुक उवाच

इत्यादिश्यामरगणान्प्रजापतिपतिर्विभुः

आश्वास्य च महीं गीर्भिः स्वधाम परमं ययौ २६

शूरसेनो यदुपतिर्मथुरामावसन्पुरीम्

माथुराञ्छूरसेनांश्च विषयान्बुभुजे पुरा २७

राजधानी ततः साभूत्सर्वयादवभूभुजाम्

मथुरा भगवान्यत्र नित्यं सन्निहितो हरिः २८

तस्यां तु कर्हिचिच्छौरिर्वसुदेवः कृतोद्वहः

देवक्या सूर्यया सार्धं प्रयाणे रथमारुहत् २९

उग्रसेनसुतः कंसः स्वसुः प्रियचिकीर्षया

रश्मीन्हयानां जग्राह रौक्मै रथशतैर्वृतः ३०

चतुःशतं पारिबर्हं गजानां हेममालिनाम्

अश्वानामयुतं सार्धं रथानां च त्रिषट्शतम् ३१

दासीनां सुकुमारीणां द्वे शते समलङ्कृते

दुहित्रे देवकः प्रादाद्याने दुहितृवत्सलः ३२

शङ्खतूर्यमृदङ्गाश्च नेदुर्दुन्दुभयः समम्

प्रयाणप्रक्रमे तात वरवध्वोः सुमङ्गलम् ३३

पथि प्रग्रहिणं कंसमाभाष्याहाशरीरवाक्

अस्यास्त्वामष्टमो गर्भो हन्ता यां वहसेऽबुध ३४

इत्युक्तः स खलः पापो भोजानां कुलपांसनः

भगिनीं हन्तुमारब्धं खड्गपाणिः कचेऽग्रहीत् ३५

तं जुगुप्सितकर्माणं नृशंसं निरपत्रपम्

वसुदेवो महाभाग उवाच परिसान्त्वयन् ३६

श्रीवसुदेव उवाच

श्लाघनीयगुणः शूरैर्भवान्भोजयशस्करः

स कथं भगिनीं हन्यात्स्त्रियमुद्वाहपर्वणि ३७

मृत्युर्जन्मवतां वीर देहेन सह जायते

अद्य वाब्दशतान्ते वा मृत्युर्वै प्राणिनां ध्रुवः ३८

देहे पञ्चत्वमापन्ने देही कर्मानुगोऽवशः

देहान्तरमनुप्राप्य प्राक्तनं त्यजते वपुः ३९

व्रजंस्तिष्ठन्पदैकेन यथैवैकेन गच्छति

यथा तृणजलौकैवं देही कर्मगतिं गतः ४०

स्वप्ने यथा पश्यति देहमीदृशं मनोरथेनाभिनिविष्टचेतनः

दृष्टश्रुताभ्यां मनसानुचिन्तयन्प्रपद्यते तत्किमपि ह्यपस्मृतिः ४१

यतो यतो धावति दैवचोदितं मनो विकारात्मकमाप पञ्चसु

गुणेषु मायारोचितेषु देह्यसौ प्रपद्यमानः सह तेन जायते ४२

ज्योतिर्यथैवोदकपार्थिवेष्वदः

समीरवेगानुगतं विभाव्यते

एवं स्वमायारचितेष्वसौ पुमान्

गुणेषु रागानुगतो विमुह्यति ४३

तस्मान्न कस्यचिद्द्रोहमाचरेत्स तथाविधः

आत्मनः क्षेममन्विच्छन्द्रो ग्धुर्वै परतो भयम् ४४

एषा तवानुजा बाला कृपणा पुत्रिकोपमा

हन्तुं नार्हसि कल्याणीमिमां त्वं दीनवत्सलः ४५

श्रीशुक उवाच

एवं स सामभिर्भेदैर्बोध्यमानोऽपि दारुणः

न न्यवर्तत कौरव्य पुरुषादाननुव्रतः ४६

निर्बन्धं तस्य तं ज्ञात्वा विचिन्त्यानकदुन्दुभिः

प्राप्तं कालं प्रतिव्योढुमिदं तत्रान्वपद्यत ४७

मृत्युर्बुद्धिमतापोह्यो यावद्बुद्धिबलोदयम्

यद्यसौ न निवर्तेत नापराधोऽस्ति देहिनः ४८

प्रदाय मृत्यवे पुत्रान्मोचये कृपणामिमाम्

सुता मे यदि जायेरन्मृत्युर्वा न म्रियेत चेत् ४९

विपर्ययो वा किं न स्याद्गतिर्धातुर्दुरत्यया

उपस्थितो निवर्तेत निवृत्तः पुनरापतेत् ५०

अग्नेर्यथा दारुवियोगयोगयोरदृष्टतोऽन्यन्न निमित्तमस्ति

एवं हि जन्तोरपि दुर्विभाव्यः शरीरसंयोगवियोगहेतुः ५१

एवं विमृश्य तं पापं यावदात्मनिदर्शनम्

पूजयामास वै शौरिर्बहुमानपुरःसरम् ५२

प्रसन्नवदनाम्भोजो नृशंसं निरपत्रपम्

मनसा दूयमानेन विहसन्निदमब्रवीत् ५३

श्रीवसुदेव उवाच

न ह्यस्यास्ते भयं सौम्य यद्वै साहाशरीरवाक्

पुत्रान्समर्पयिष्येऽस्या यतस्ते भयमुत्थितम् ५४

श्रीशुक उवाच

स्वसुर्वधान्निववृते कंसस्तद्वाक्यसारवित्

वसुदेवोऽपि तं प्रीतः प्रशस्य प्राविशद्गृहम् ५५

अथ काल उपावृत्ते देवकी सर्वदेवता

पुत्रान्प्रसुषुवे चाष्टौ कन्यां चैवानुवत्सरम् ५६

कीर्तिमन्तं प्रथमजं कंसायानकदुन्दुभिः

अर्पयामास कृच्छ्रेण सोऽनृतादतिविह्वलः ५७

किं दुःसहं नु साधूनां विदुषां किमपेक्षितम्

किमकार्यं कदर्याणां दुस्त्यजं किं धृतात्मनाम् ५८

दृष्ट्वा समत्वं तच्छौरेः सत्ये चैव व्यवस्थितिम्

कंसस्तुष्टमना राजन्प्रहसन्निदमब्रवीत् ५९

प्रतियातु कुमारोऽयं न ह्यस्मादस्ति मे भयम्

अष्टमाद्युवयोर्गर्भान्मृत्युर्मे विहितः किल ६०

तथेति सुतमादाय ययावानकदुन्दुभिः

नाभ्यनन्दत तद्वाक्यमसतोऽविजितात्मनः ६१

नन्दाद्या ये व्रजे गोपा याश्चामीषां च योषितः

वृष्णयो वसुदेवाद्या देवक्याद्या यदुस्त्रियः ६२

सर्वे वै देवताप्राया उभयोरपि भारत

ज्ञातयो बन्धुसुहृदो ये च कंसमनुव्रताः ६३

एतत्कंसाय भगवाञ्छशंसाभ्येत्य नारदः

भूमेर्भारायमाणानां दैत्यानां च वधोद्यमम् ६४

ऋषेर्विनिर्गमे कंसो यदून्मत्वा सुरानिति

देवक्या गर्भसम्भूतं विष्णुं च स्ववधं प्रति ६५

देवकीं वसुदेवं च निगृह्य निगडैर्गृहे

जातं जातमहन्पुत्रं तयोरजनशङ्कया ६६

मातरं पितरं भ्रातॄन्सर्वांश्च सुहृदस्तथा

घ्नन्ति ह्यसुतृपो लुब्धा राजानः प्रायशो भुवि ६७

आत्मानमिह सञ्जातं जानन्प्राग्विष्णुना हतम्

महासुरं कालनेमिं यदुभिः स व्यरुध्यत ६८

उग्रसेनं च पितरं यदुभोजान्धकाधिपम्

स्वयं निगृह्य बुभुजे शूरसेनान्महाबलः ६९

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे श्रीकृष्णावतारोपक्रमे प्रथमोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः